शेष उवाच
विश्वास-प्रस्तुतिः
प्रातर्नित्यं विधायासौ ब्राह्मणान्वेदवित्तमान्
हिरण्यदानैः सन्तर्प्य विधिवत्संसदं ययौ ॥ १ ॥
मूलम्
प्रातर्नित्यं विधायासौ ब्राह्मणान्वेदवित्तमान्
हिरण्यदानैः सन्तर्प्य विधिवत्संसदं ययौ ॥ १ ॥
विश्वास-प्रस्तुतिः
लोकाः सर्वे नमस्कर्तुं रघुनाथं महीपतिम्
पुत्रवत्स्वप्रजाः सर्वाः पालयन्तं ययुः सभाम् ॥ २ ॥
मूलम्
लोकाः सर्वे नमस्कर्तुं रघुनाथं महीपतिम्
पुत्रवत्स्वप्रजाः सर्वाः पालयन्तं ययुः सभाम् ॥ २ ॥
विश्वास-प्रस्तुतिः
लक्ष्मणेनातपत्रं तु धृतं मूर्धनि भूपतेः
तदा भरतशत्रुघ्नौ चामरद्वन्द्व धारिणौ ॥ ३ ॥
मूलम्
लक्ष्मणेनातपत्रं तु धृतं मूर्धनि भूपतेः
तदा भरतशत्रुघ्नौ चामरद्वन्द्व धारिणौ ॥ ३ ॥
विश्वास-प्रस्तुतिः
वसिष्ठप्रमुखास्तत्र मुनयः पर्युपासत
सुमन्त्रप्रमुखास्तत्र मन्त्रिणो न्यायकर्तृकाः ॥ ४ ॥
मूलम्
वसिष्ठप्रमुखास्तत्र मुनयः पर्युपासत
सुमन्त्रप्रमुखास्तत्र मन्त्रिणो न्यायकर्तृकाः ॥ ४ ॥
विश्वास-प्रस्तुतिः
एवं प्रवृत्ते समये षट्चारास्ते स्वलङ्कृताः
समाजग्मुर्नरपतिं नमस्कर्तुं सभास्थितम् ॥ ५ ॥
मूलम्
एवं प्रवृत्ते समये षट्चारास्ते स्वलङ्कृताः
समाजग्मुर्नरपतिं नमस्कर्तुं सभास्थितम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
तान्वक्तुकामान्संवीक्ष्य चारान्नृपतिसत्तमः
सभायामन्तरावेश्म रहः प्राविशदुत्सुकः ॥ ६ ॥
मूलम्
तान्वक्तुकामान्संवीक्ष्य चारान्नृपतिसत्तमः
सभायामन्तरावेश्म रहः प्राविशदुत्सुकः ॥ ६ ॥
विश्वास-प्रस्तुतिः
एकान्ते तांश्चरान्सर्वान्पप्रच्छ सुमतिर्नृपः
कथयन्तु चरा मह्यं यथातथ्यमरिन्दमाः ॥ ७ ॥
मूलम्
एकान्ते तांश्चरान्सर्वान्पप्रच्छ सुमतिर्नृपः
कथयन्तु चरा मह्यं यथातथ्यमरिन्दमाः ॥ ७ ॥
विश्वास-प्रस्तुतिः
लोका ब्रुवन्ति मां कीदृग्भार्याया मम कीदृशम्
मन्त्रिणां कीदृशं लोका वदन्ति चरितं कथम् ॥ ८ ॥
मूलम्
लोका ब्रुवन्ति मां कीदृग्भार्याया मम कीदृशम्
मन्त्रिणां कीदृशं लोका वदन्ति चरितं कथम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य चारा राममथाब्रुवन्
मेघगम्भीरया वाचा पृच्छन्तं रघुनायकम् ॥ ९ ॥
मूलम्
इति वाक्यं समाकर्ण्य चारा राममथाब्रुवन्
मेघगम्भीरया वाचा पृच्छन्तं रघुनायकम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
चारा ऊचुः
नाथ कीर्तिर्जनान्सर्वान्पावयत्यधुना भुवि
गृहेगृहे श्रुतास्माभिः पुरुषैः स्त्रीभिरीडिता ॥ १० ॥
मूलम्
चारा ऊचुः
नाथ कीर्तिर्जनान्सर्वान्पावयत्यधुना भुवि
गृहेगृहे श्रुतास्माभिः पुरुषैः स्त्रीभिरीडिता ॥ १० ॥
विश्वास-प्रस्तुतिः
विवस्वतो महान्वंशो भवता परमेष्ठिना
अलङ्कर्तुं गतं भूमौ कीर्तिर्विस्तारिता बहुः ॥ ११ ॥
मूलम्
विवस्वतो महान्वंशो भवता परमेष्ठिना
अलङ्कर्तुं गतं भूमौ कीर्तिर्विस्तारिता बहुः ॥ ११ ॥
विश्वास-प्रस्तुतिः
अनेके सगराद्याश्च कीर्तिमन्तो महाबलाः
अभवंस्तादृशी कीर्तिस्तेषां नाभूद्यथा तव ॥ १२ ॥
मूलम्
अनेके सगराद्याश्च कीर्तिमन्तो महाबलाः
अभवंस्तादृशी कीर्तिस्तेषां नाभूद्यथा तव ॥ १२ ॥
विश्वास-प्रस्तुतिः
त्वया नाथेन सकलाः कृतार्थाश्च प्रजाः कृताः
यासां नाकालमरणं न च रागाद्युपद्रुतिः ॥ १३ ॥
मूलम्
त्वया नाथेन सकलाः कृतार्थाश्च प्रजाः कृताः
यासां नाकालमरणं न च रागाद्युपद्रुतिः ॥ १३ ॥
विश्वास-प्रस्तुतिः
यादृशश्चन्द्रमालोके यादृशी जाह्नवी सरित्
तादृक्तव च सत्कीर्तिः प्रकाशयति भूतलम् ॥ १४ ॥
मूलम्
यादृशश्चन्द्रमालोके यादृशी जाह्नवी सरित्
तादृक्तव च सत्कीर्तिः प्रकाशयति भूतलम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
ब्रह्मादिका भवत्कीर्तिमाकर्ण्य त्रपिता भृशम्
नाथ सर्वत्र ते कीर्तिः पावयत्यधुना जनान् ॥ १५ ॥
मूलम्
ब्रह्मादिका भवत्कीर्तिमाकर्ण्य त्रपिता भृशम्
नाथ सर्वत्र ते कीर्तिः पावयत्यधुना जनान् ॥ १५ ॥
विश्वास-प्रस्तुतिः
वयं धन्यतमाः सर्वे ये चारास्तव भूपते
क्षणेक्षणे तव मुखं लोकयाम मनोहरम् ॥ १६ ॥
मूलम्
वयं धन्यतमाः सर्वे ये चारास्तव भूपते
क्षणेक्षणे तव मुखं लोकयाम मनोहरम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
इत्यादिवाक्यं चाराणां पञ्चानां वीक्ष्य राघवः
षष्ठं पप्रच्छ चारं तं विलक्षणमुखाङ्कितम् ॥ १७ ॥
मूलम्
इत्यादिवाक्यं चाराणां पञ्चानां वीक्ष्य राघवः
षष्ठं पप्रच्छ चारं तं विलक्षणमुखाङ्कितम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
राम उवाच
सत्यं वद महाबुद्धे यच्छ्रुतं लोकसङ्करे
तादृक्प्रशंस मे सर्वमन्यथा पातकादिकृत् ॥ १८ ॥
मूलम्
राम उवाच
सत्यं वद महाबुद्धे यच्छ्रुतं लोकसङ्करे
तादृक्प्रशंस मे सर्वमन्यथा पातकादिकृत् ॥ १८ ॥
विश्वास-प्रस्तुतिः
पुनः पुनश्च तं रामः पप्रच्छाशु सविस्तरम्
तथापि न ब्रवीत्येव रामं लौकिकभाषितम् ॥ १९ ॥
मूलम्
पुनः पुनश्च तं रामः पप्रच्छाशु सविस्तरम्
तथापि न ब्रवीत्येव रामं लौकिकभाषितम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
तदा रामः प्रत्यवोचच्चारं मुखविलक्षितम्
शपामि त्वां तु सत्येन शंस सर्वं यथातथम् ॥ २० ॥
मूलम्
तदा रामः प्रत्यवोचच्चारं मुखविलक्षितम्
शपामि त्वां तु सत्येन शंस सर्वं यथातथम् ॥ २० ॥
विश्वास-प्रस्तुतिः
तदा रामं प्रत्युवाच चारो वाक्यं शनैः शनैः
अकथ्यमपि ते वाच्यं वाक्यं कारुजनोदितम् ॥ २१ ॥
मूलम्
तदा रामं प्रत्युवाच चारो वाक्यं शनैः शनैः
अकथ्यमपि ते वाच्यं वाक्यं कारुजनोदितम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
चार उवाच
स्वामिन्सर्वत्र ते कीर्तिर्दशाननवधादिका
अन्यत्र राक्षसगृहे स्थितायास्ते स्त्रिया अहो ॥ २२ ॥
मूलम्
चार उवाच
स्वामिन्सर्वत्र ते कीर्तिर्दशाननवधादिका
अन्यत्र राक्षसगृहे स्थितायास्ते स्त्रिया अहो ॥ २२ ॥
विश्वास-प्रस्तुतिः
कारुरेकस्तु रजको निशीथे महिलां स्वकाम्
अन्यगेहोषितां दृष्ट्वा धिक्कुर्वन्समताडयत् ॥ २३ ॥
मूलम्
कारुरेकस्तु रजको निशीथे महिलां स्वकाम्
अन्यगेहोषितां दृष्ट्वा धिक्कुर्वन्समताडयत् ॥ २३ ॥
विश्वास-प्रस्तुतिः
तन्माता प्रत्युवाचेमां कथं ताडयसेऽनघाम्
गृहाण मा कृथा निन्दां स्त्रियं मद्वाक्यमाचर ॥ २४ ॥
मूलम्
तन्माता प्रत्युवाचेमां कथं ताडयसेऽनघाम्
गृहाण मा कृथा निन्दां स्त्रियं मद्वाक्यमाचर ॥ २४ ॥
विश्वास-प्रस्तुतिः
तदावोचत्स रजको नाहं रामो महीपतिः
यद्राक्षसगृहेध्युष्टां सीतामङ्गीचकार सः ॥ २५ ॥
मूलम्
तदावोचत्स रजको नाहं रामो महीपतिः
यद्राक्षसगृहेध्युष्टां सीतामङ्गीचकार सः ॥ २५ ॥
विश्वास-प्रस्तुतिः
सर्वं राज्ञः कृतं कर्म नीतिमद्भवति प्रभो
अन्येषां पुण्यकर्तॄणामपि कृत्यमनीतिमत् ॥ २६ ॥
मूलम्
सर्वं राज्ञः कृतं कर्म नीतिमद्भवति प्रभो
अन्येषां पुण्यकर्तॄणामपि कृत्यमनीतिमत् ॥ २६ ॥
विश्वास-प्रस्तुतिः
पुनः पुनरुवाचासौ नाहं रामो महीपतिः
चुक्रुधे समये राजन्मया वाक्यं तव स्मृतम् ॥ २७ ॥
मूलम्
पुनः पुनरुवाचासौ नाहं रामो महीपतिः
चुक्रुधे समये राजन्मया वाक्यं तव स्मृतम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
तदानीं शिर आच्छिद्य पातयामि महीतले
कृतः पुनर्विचारोमे क्व रामो रजकः क्व नु ॥ २८ ॥
मूलम्
तदानीं शिर आच्छिद्य पातयामि महीतले
कृतः पुनर्विचारोमे क्व रामो रजकः क्व नु ॥ २८ ॥
विश्वास-प्रस्तुतिः
अयं दुष्टोऽनृतं वक्ति न हीदं तथ्यमुच्यते
आज्ञापयसि चेद्राम साम्प्रतं मारयामि तम् ॥ २९ ॥
मूलम्
अयं दुष्टोऽनृतं वक्ति न हीदं तथ्यमुच्यते
आज्ञापयसि चेद्राम साम्प्रतं मारयामि तम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
अवाच्यमपि ते प्रोक्तं त्वदाग्रहत उन्नयम्
राजा प्रमाणमत्रेदं विचारयतु सङ्गतम् ॥ ३० ॥
मूलम्
अवाच्यमपि ते प्रोक्तं त्वदाग्रहत उन्नयम्
राजा प्रमाणमत्रेदं विचारयतु सङ्गतम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति वाक्यं समाकर्ण्य महावज्रनिभाक्षरम्
निःश्वसन्मुहुरुच्छ्वासमाचरन्मूर्च्छितोऽपतत् ॥ ३१ ॥
मूलम्
शेष उवाच
इति वाक्यं समाकर्ण्य महावज्रनिभाक्षरम्
निःश्वसन्मुहुरुच्छ्वासमाचरन्मूर्च्छितोऽपतत् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तं मूर्च्छितं नृपं दृष्ट्वा चारा दुःखसमन्विताः
वीजयामासुर्वासोग्रैर्दुःखापनय हेतवे ॥ ३२ ॥
मूलम्
तं मूर्च्छितं नृपं दृष्ट्वा चारा दुःखसमन्विताः
वीजयामासुर्वासोग्रैर्दुःखापनय हेतवे ॥ ३२ ॥
विश्वास-प्रस्तुतिः
स लब्धसञ्ज्ञो नृपतिर्मुहूर्तेन जगाद तान्
गच्छन्तु भरतं शीघ्रं प्रेषयन्तु च मां प्रति ॥ ३३ ॥
मूलम्
स लब्धसञ्ज्ञो नृपतिर्मुहूर्तेन जगाद तान्
गच्छन्तु भरतं शीघ्रं प्रेषयन्तु च मां प्रति ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ते दुःखिताश्चरास्तूर्णं भरतस्य गृहं गताः
कथयामासु रामस्य सन्देशं नयहारकाः ॥ ३४ ॥
मूलम्
ते दुःखिताश्चरास्तूर्णं भरतस्य गृहं गताः
कथयामासु रामस्य सन्देशं नयहारकाः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
भरतो रामसन्देशं श्रुत्वा धीमान्ययौ सदः
रामं प्रति रहःसंस्थं श्रुत्वा तं त्वरया युतः ॥ ३५ ॥
मूलम्
भरतो रामसन्देशं श्रुत्वा धीमान्ययौ सदः
रामं प्रति रहःसंस्थं श्रुत्वा तं त्वरया युतः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
आगत्य तं प्रतीहारं प्रत्युवाच महामनाः
कुत्रास्ते रामभद्रोऽसौ मम भ्राता कृपानिधिः ॥ ३६ ॥
मूलम्
आगत्य तं प्रतीहारं प्रत्युवाच महामनाः
कुत्रास्ते रामभद्रोऽसौ मम भ्राता कृपानिधिः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तन्निर्दिष्टं गृहं वीरो ययौ रत्नमनोहरम्
रामं विलोक्य विक्लान्तं भयमाप स मानसे ॥ ३७ ॥
मूलम्
तन्निर्दिष्टं गृहं वीरो ययौ रत्नमनोहरम्
रामं विलोक्य विक्लान्तं भयमाप स मानसे ॥ ३७ ॥
विश्वास-प्रस्तुतिः
किं वासौ कुपितो रामः किं वा दुःखमिदं विभोः
तदा प्रोवाच नृपतिं निःश्वसन्तं मुहुर्मुहुः ॥ ३८ ॥
मूलम्
किं वासौ कुपितो रामः किं वा दुःखमिदं विभोः
तदा प्रोवाच नृपतिं निःश्वसन्तं मुहुर्मुहुः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
स्वामिन्सुखसमाराध्यं वक्त्रं ते कथमानतम्
अश्रुभिर्लक्ष्यते राहुग्रस्तदेहः शशीव ते ॥ ३९ ॥
मूलम्
स्वामिन्सुखसमाराध्यं वक्त्रं ते कथमानतम्
अश्रुभिर्लक्ष्यते राहुग्रस्तदेहः शशीव ते ॥ ३९ ॥
विश्वास-प्रस्तुतिः
सर्वं मे कारणं तथ्यं ब्रूहि मां किं करोमि ते
त्यज दुःखं महाराज कथं दुःखस्य भाजनम् ॥ ४० ॥
मूलम्
सर्वं मे कारणं तथ्यं ब्रूहि मां किं करोमि ते
त्यज दुःखं महाराज कथं दुःखस्य भाजनम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
एवं भ्रात्रा प्रोच्यमानो गद्गदस्वरया गिरा
प्रोवाच भ्रातरं वीरो रामचन्द्रश्च धार्मिकः ॥ ४१ ॥
मूलम्
एवं भ्रात्रा प्रोच्यमानो गद्गदस्वरया गिरा
प्रोवाच भ्रातरं वीरो रामचन्द्रश्च धार्मिकः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
शृणु भ्रातर्वचो मह्यं मम दुःखस्य कारणम्
तन्मार्जनं कुरुष्वाद्य भ्रातः प्रातर्महामते ॥ ४२ ॥
मूलम्
शृणु भ्रातर्वचो मह्यं मम दुःखस्य कारणम्
तन्मार्जनं कुरुष्वाद्य भ्रातः प्रातर्महामते ॥ ४२ ॥
विश्वास-प्रस्तुतिः
वंशे वैवस्वते राजा न कश्चिदयशः क्षतः
मत्कीर्तिरद्य कलुषा गङ्गायमुनया गता ॥ ४३ ॥
मूलम्
वंशे वैवस्वते राजा न कश्चिदयशः क्षतः
मत्कीर्तिरद्य कलुषा गङ्गायमुनया गता ॥ ४३ ॥
विश्वास-प्रस्तुतिः
येषां यशो नृणां भूमौ तेषामेव सुजीवितम्
अपकीर्तिक्षतानां तु जीवितं मृतकैः समम् ॥ ४४ ॥
मूलम्
येषां यशो नृणां भूमौ तेषामेव सुजीवितम्
अपकीर्तिक्षतानां तु जीवितं मृतकैः समम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
येषां यशो भवेद्भूमौ तेषां लोकाः सनातनाः
अपकीर्त्युरगी दष्टास्तेषां भूयादधोगतिः ॥ ४५ ॥
मूलम्
येषां यशो भवेद्भूमौ तेषां लोकाः सनातनाः
अपकीर्त्युरगी दष्टास्तेषां भूयादधोगतिः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
अद्य मे कलुषा कीर्तिः स्वर्धुनी लोकविश्रुता
तच्छृणुष्व वचो मेऽद्य रजकेन यथोदितम् ॥ ४६ ॥
मूलम्
अद्य मे कलुषा कीर्तिः स्वर्धुनी लोकविश्रुता
तच्छृणुष्व वचो मेऽद्य रजकेन यथोदितम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अस्मिन्पुरेऽद्य रजक उक्तवाञ्जानकीभवम्
किञ्चिद्वाच्यं ततो भ्रातः किं करोमि महीतले ॥ ४७ ॥
मूलम्
अस्मिन्पुरेऽद्य रजक उक्तवाञ्जानकीभवम्
किञ्चिद्वाच्यं ततो भ्रातः किं करोमि महीतले ॥ ४७ ॥
विश्वास-प्रस्तुतिः
किमात्मानं जहाम्यद्य किमेनां जानकीं स्त्रियम्
उभयोः किं मया कार्यं तत्तथ्यं ब्रूहि मे भवान् ॥ ४८ ॥
मूलम्
किमात्मानं जहाम्यद्य किमेनां जानकीं स्त्रियम्
उभयोः किं मया कार्यं तत्तथ्यं ब्रूहि मे भवान् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा निर्गलद्बाष्पो वेपथु क्षुभिताङ्गकः
पपात भूमौ विरजो धार्मिकाणां शिरोमणिः ॥ ४९ ॥
मूलम्
इत्युक्त्वा निर्गलद्बाष्पो वेपथु क्षुभिताङ्गकः
पपात भूमौ विरजो धार्मिकाणां शिरोमणिः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
भ्रातरं पतितं दृष्ट्वा भरतो दुःखसंयुतः
संवीक्ष्य शनकै रामं प्राप्तसञ्ज्ञं चकार सः ॥ ५० ॥
मूलम्
भ्रातरं पतितं दृष्ट्वा भरतो दुःखसंयुतः
संवीक्ष्य शनकै रामं प्राप्तसञ्ज्ञं चकार सः ॥ ५० ॥
विश्वास-प्रस्तुतिः
सञ्ज्ञां प्राप्तं तु संवीक्ष्य रामचन्द्रं सुदुःखितम्
उवाच दुःखनाशाय वाक्यं तु सुमनोहरम् ॥ ५१ ॥
मूलम्
सञ्ज्ञां प्राप्तं तु संवीक्ष्य रामचन्द्रं सुदुःखितम्
उवाच दुःखनाशाय वाक्यं तु सुमनोहरम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
कोऽयं वै रजकः किन्तु वाच्यं वाक्यं यथाब्रवीत्
जिह्वाच्छेदं करिष्यामि जानकीवाच्यकारिणः ॥ ५२ ॥
मूलम्
कोऽयं वै रजकः किन्तु वाच्यं वाक्यं यथाब्रवीत्
जिह्वाच्छेदं करिष्यामि जानकीवाच्यकारिणः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तदा रामोऽब्रवीद्वाक्यं रजकस्य मुखोद्गतम्
श्रुतं चारेण तत्सर्वं भरताय महात्मने ॥ ५३ ॥
मूलम्
तदा रामोऽब्रवीद्वाक्यं रजकस्य मुखोद्गतम्
श्रुतं चारेण तत्सर्वं भरताय महात्मने ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा भरतः प्राह भ्रातरं दुःखशोकिनम्
जानकीवह्निशुद्धाभूल्लङ्कायां वीरपूजिता ॥ ५४ ॥
मूलम्
तच्छ्रुत्वा भरतः प्राह भ्रातरं दुःखशोकिनम्
जानकीवह्निशुद्धाभूल्लङ्कायां वीरपूजिता ॥ ५४ ॥
विश्वास-प्रस्तुतिः
ब्रह्माब्रवीदियं शुद्धा पिता दशरथस्तव
कथं सा रजकोक्तित्वाद्धातव्या लोकपूजिता ॥ ५५ ॥
मूलम्
ब्रह्माब्रवीदियं शुद्धा पिता दशरथस्तव
कथं सा रजकोक्तित्वाद्धातव्या लोकपूजिता ॥ ५५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मादिसंस्तुता कीर्तिस्तवलोकान्पुनाति हि
सा कथं रजकोक्त्या वै कलुषाद्य भविष्यति ॥ ५६ ॥
मूलम्
ब्रह्मादिसंस्तुता कीर्तिस्तवलोकान्पुनाति हि
सा कथं रजकोक्त्या वै कलुषाद्य भविष्यति ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तस्मात्त्यज महादुःखं सीतावाच्यसमुद्भवम्
कुरु राज्यं तया सार्धमन्तर्वत्न्या सुभाग्यया ॥ ५७ ॥
मूलम्
तस्मात्त्यज महादुःखं सीतावाच्यसमुद्भवम्
कुरु राज्यं तया सार्धमन्तर्वत्न्या सुभाग्यया ॥ ५७ ॥
विश्वास-प्रस्तुतिः
त्वं कथं स्वशरीरं तु हातुमिच्छसि शोभनम्
वयं हताः स्म सर्वेऽद्य त्वां विना दुःखनाशकम् ॥ ५८ ॥
मूलम्
त्वं कथं स्वशरीरं तु हातुमिच्छसि शोभनम्
वयं हताः स्म सर्वेऽद्य त्वां विना दुःखनाशकम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
क्षणं सीता न जीवेत त्वां विना सुमहोदया
तस्मात्पतिव्रता साकं भुनक्तु विपुलां श्रियम् ॥ ५९ ॥
मूलम्
क्षणं सीता न जीवेत त्वां विना सुमहोदया
तस्मात्पतिव्रता साकं भुनक्तु विपुलां श्रियम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य भरतस्य च धार्मिकः
पुनरेव जगादेमं वाक्यं वाक्यविदां वरः ॥ ६० ॥
मूलम्
इति वाक्यं समाकर्ण्य भरतस्य च धार्मिकः
पुनरेव जगादेमं वाक्यं वाक्यविदां वरः ॥ ६० ॥
विश्वास-प्रस्तुतिः
यत्त्वं कथयसि भ्रातस्तत्सर्वं धर्मसंयुतम्
परं यद्वच्म्यहं वाक्यं तत्कुरुष्व ममाज्ञया ॥ ६१ ॥
मूलम्
यत्त्वं कथयसि भ्रातस्तत्सर्वं धर्मसंयुतम्
परं यद्वच्म्यहं वाक्यं तत्कुरुष्व ममाज्ञया ॥ ६१ ॥
विश्वास-प्रस्तुतिः
जानाम्येनां वह्निशुद्धां पवित्रां लोकपूजिताम्
लोकापवादाद्भीतोऽहं त्यजामि स्वां तु जानकीम् ॥ ६२ ॥
मूलम्
जानाम्येनां वह्निशुद्धां पवित्रां लोकपूजिताम्
लोकापवादाद्भीतोऽहं त्यजामि स्वां तु जानकीम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
तस्मात्करे शितं धृत्वा करवालं सुदारुणम्
शिरश्छिन्ध्यथवा जायां जानकीं मुञ्च वै वने ॥ ६३ ॥
मूलम्
तस्मात्करे शितं धृत्वा करवालं सुदारुणम्
शिरश्छिन्ध्यथवा जायां जानकीं मुञ्च वै वने ॥ ६३ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य रामस्य भरतोऽपतत्
मूर्च्छितः सन्क्षितौ देहे कम्पयुक्तः सबाष्पकः ॥ ६४ ॥
मूलम्
इति वाक्यं समाकर्ण्य रामस्य भरतोऽपतत्
मूर्च्छितः सन्क्षितौ देहे कम्पयुक्तः सबाष्पकः ॥ ६४ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
भरतवाक्यन्नाम षट्पञ्चाशत्तमोऽध्यायः ५६