सुग्रीवस्तु तत्कटकं भग्नं वीक्ष्य रणाङ्गणे
विश्वास-प्रस्तुतिः
स्वामिनं मूर्च्छितं वापि ययौ योद्धुं नृपं प्रति ॥ १ ॥
मूलम्
स्वामिनं मूर्च्छितं वापि ययौ योद्धुं नृपं प्रति ॥ १ ॥
विश्वास-प्रस्तुतिः
आगच्छ भूप सर्वान्नो मूर्च्छयित्वा कुतो भवान्
गच्छति क्षिप्रं मां देहि युद्धं रणविशारद ॥ २ ॥
मूलम्
आगच्छ भूप सर्वान्नो मूर्च्छयित्वा कुतो भवान्
गच्छति क्षिप्रं मां देहि युद्धं रणविशारद ॥ २ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा नगं कञ्चिद्विशालं शाखया युतम्
उत्पाट्य प्राहरत्तस्य मस्तके बलसंयुतः ॥ ३ ॥
मूलम्
एवमुक्त्वा नगं कञ्चिद्विशालं शाखया युतम्
उत्पाट्य प्राहरत्तस्य मस्तके बलसंयुतः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तेन प्रहारेण महाबलो नृपः
संवीक्ष्यसु ग्रीवमथो स्वचापे
बाणान्समाधाय शितान्सरोषा
ज्जघान वक्षस्यतिपौरुषो बली ॥ ४ ॥
मूलम्
तेन प्रहारेण महाबलो नृपः
संवीक्ष्यसु ग्रीवमथो स्वचापे
बाणान्समाधाय शितान्सरोषा
ज्जघान वक्षस्यतिपौरुषो बली ॥ ४ ॥
विश्वास-प्रस्तुतिः
तान्बाणान्व्यधमत्सर्वान्सुग्रीवः सहसा हसन्
ताडयामास हृदये सुरथं सुमहाबलः ॥ ५ ॥
मूलम्
तान्बाणान्व्यधमत्सर्वान्सुग्रीवः सहसा हसन्
ताडयामास हृदये सुरथं सुमहाबलः ॥ ५ ॥
विश्वास-प्रस्तुतिः
पर्वतैः शिखरैश्चैव नगैर्द्विरदवर्ष्मभिः
वेगात्सन्ताडयामास दारयन्सुरथं नखैः ॥ ६ ॥
मूलम्
पर्वतैः शिखरैश्चैव नगैर्द्विरदवर्ष्मभिः
वेगात्सन्ताडयामास दारयन्सुरथं नखैः ॥ ६ ॥
विश्वास-प्रस्तुतिः
तमप्याशु बबन्धास्त्राद्रामसञ्ज्ञात्सुदारुणात्
बद्धः कपिवरो मेने सुरथं रामसेवकम् ॥ ७ ॥
मूलम्
तमप्याशु बबन्धास्त्राद्रामसञ्ज्ञात्सुदारुणात्
बद्धः कपिवरो मेने सुरथं रामसेवकम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
गजो यथायसमयीं शृङ्खलां पादलम्बिताम्
प्राप्य किञ्चिन्न वै कर्तुं शक्नोति स तथा ह्यभूत् ॥ ८ ॥
मूलम्
गजो यथायसमयीं शृङ्खलां पादलम्बिताम्
प्राप्य किञ्चिन्न वै कर्तुं शक्नोति स तथा ह्यभूत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
जितं तेन महाराज्ञा सुरथेन सुपुत्रिणा
सर्वान्वीरान्रथे स्थाप्य ययौ स्वनगरं प्रति ॥ ९ ॥
मूलम्
जितं तेन महाराज्ञा सुरथेन सुपुत्रिणा
सर्वान्वीरान्रथे स्थाप्य ययौ स्वनगरं प्रति ॥ ९ ॥
विश्वास-प्रस्तुतिः
गत्वा सभायां सुमहान्बद्धं मारुतिमब्रवीत्
स्मर श्रीरघुनाथं त्वं दयालुं भक्तपालकम् ॥ १० ॥
मूलम्
गत्वा सभायां सुमहान्बद्धं मारुतिमब्रवीत्
स्मर श्रीरघुनाथं त्वं दयालुं भक्तपालकम् ॥ १० ॥
विश्वास-प्रस्तुतिः
यथा त्वां बन्धनात्सद्यो मोचयिष्यति सुष्ठुधीः
नान्यथायुतवर्षेण मोचयिष्यामि बन्धनात् ॥ ११ ॥
मूलम्
यथा त्वां बन्धनात्सद्यो मोचयिष्यति सुष्ठुधीः
नान्यथायुतवर्षेण मोचयिष्यामि बन्धनात् ॥ ११ ॥
विश्वास-प्रस्तुतिः
इत्युक्तमाकर्ण्य समीरजस्तदा
सुबद्धमात्मानमवेक्ष्य वीरान्
सम्मूर्च्छिताञ्छत्रुशराभिघात -
पीडायुतान्बन्धनमुक्तये स्मरत् ॥ १२ ॥
मूलम्
इत्युक्तमाकर्ण्य समीरजस्तदा
सुबद्धमात्मानमवेक्ष्य वीरान्
सम्मूर्च्छिताञ्छत्रुशराभिघात -
पीडायुतान्बन्धनमुक्तये स्मरत् ॥ १२ ॥
विश्वास-प्रस्तुतिः
श्रीरामचन्द्रं रघुवंशजातं सीतापतिं पङ्कजपत्रनेत्रम्
स्वमुक्तये बन्धनतः कृपालुं सस्मार सर्वैः करणैर्विशोकैः ॥ १३ ॥
मूलम्
श्रीरामचन्द्रं रघुवंशजातं सीतापतिं पङ्कजपत्रनेत्रम्
स्वमुक्तये बन्धनतः कृपालुं सस्मार सर्वैः करणैर्विशोकैः ॥ १३ ॥
विश्वास-प्रस्तुतिः
हनूमानुवाच
हा नाथ हा नरवरोत्तम हा दयालो
सीतापते रुचिरकुन्तलशोभिवक्त्र
भक्तार्तिदाहक मनोहररूपधारिन्
मां बन्धनात्सपदि मोचय मा विलम्बम् ॥ १४ ॥
मूलम्
हनूमानुवाच
हा नाथ हा नरवरोत्तम हा दयालो
सीतापते रुचिरकुन्तलशोभिवक्त्र
भक्तार्तिदाहक मनोहररूपधारिन्
मां बन्धनात्सपदि मोचय मा विलम्बम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
सम्मोचितास्तु भवता गजपुङ्गवाद्याः
देवाश्च दानवकुलाग्नि सुदह्यमानाः
तत्सुन्दरीशिरसिसंस्थितकेशबन्धः
सम्मोचितस्तु करुणालय मां स्मरस्व ॥ १५ ॥
मूलम्
सम्मोचितास्तु भवता गजपुङ्गवाद्याः
देवाश्च दानवकुलाग्नि सुदह्यमानाः
तत्सुन्दरीशिरसिसंस्थितकेशबन्धः
सम्मोचितस्तु करुणालय मां स्मरस्व ॥ १५ ॥
विश्वास-प्रस्तुतिः
त्वं यागकर्मनिरतोऽसि मुनीश्वरेन्द्रै
र्धर्मं विचारयसि भूमिपतीड्यपाद
अत्राहमद्य सुरथेन विगाढपाश -
बद्धोस्मि मोचय महापुरुषाशु देव ॥ १६ ॥
मूलम्
त्वं यागकर्मनिरतोऽसि मुनीश्वरेन्द्रै
र्धर्मं विचारयसि भूमिपतीड्यपाद
अत्राहमद्य सुरथेन विगाढपाश -
बद्धोस्मि मोचय महापुरुषाशु देव ॥ १६ ॥
विश्वास-प्रस्तुतिः
नो मोचयस्यथ यदि स्मरणातिरेकात्
त्वं सर्वदेववरपूजितपादपद्म
लोको भवन्तमिदमुल्लसितोऽहसिष्य -
त्तस्माद्विलम्बमिह माचर मोचयाशु ॥ १७ ॥
मूलम्
नो मोचयस्यथ यदि स्मरणातिरेकात्
त्वं सर्वदेववरपूजितपादपद्म
लोको भवन्तमिदमुल्लसितोऽहसिष्य -
त्तस्माद्विलम्बमिह माचर मोचयाशु ॥ १७ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा जगन्नाथो रघुवीरः कृपानिधिः
भक्तं मोचयितुं प्रागात्पुष्पकेणाशुवेगिना ॥ १८ ॥
मूलम्
इति श्रुत्वा जगन्नाथो रघुवीरः कृपानिधिः
भक्तं मोचयितुं प्रागात्पुष्पकेणाशुवेगिना ॥ १८ ॥
विश्वास-प्रस्तुतिः
लक्ष्मणेनानुगेनाथ भरतेन सुशोभितम्
मुनिवृन्दैर्व्यासमुख्यैः समेतं ददृशे कपिः ॥ १९ ॥
मूलम्
लक्ष्मणेनानुगेनाथ भरतेन सुशोभितम्
मुनिवृन्दैर्व्यासमुख्यैः समेतं ददृशे कपिः ॥ १९ ॥
विश्वास-प्रस्तुतिः
तमागतं निजं नाथं वीक्ष्य भूपं समब्रवीत्
पश्य राजन्निजं मोक्तुमायातं कृपया हरिम् ॥ २० ॥
मूलम्
तमागतं निजं नाथं वीक्ष्य भूपं समब्रवीत्
पश्य राजन्निजं मोक्तुमायातं कृपया हरिम् ॥ २० ॥
विश्वास-प्रस्तुतिः
अनेके मोचिताः पूर्वं स्मरणात्सेवका निजाः
तथा मां पाशतो बद्धं सम्मोचयितुमागतः ॥ २१ ॥
मूलम्
अनेके मोचिताः पूर्वं स्मरणात्सेवका निजाः
तथा मां पाशतो बद्धं सम्मोचयितुमागतः ॥ २१ ॥
विश्वास-प्रस्तुतिः
श्रीरामभद्रमायान्तं वीक्ष्यासौ सुरथः क्षणात्
नतीश्च शतशश्चक्रे भक्तिपूरपरिप्लुतः ॥ २२ ॥
मूलम्
श्रीरामभद्रमायान्तं वीक्ष्यासौ सुरथः क्षणात्
नतीश्च शतशश्चक्रे भक्तिपूरपरिप्लुतः ॥ २२ ॥
विश्वास-प्रस्तुतिः
श्रीरामस्तं निजैर्दोर्भिः परिरेभे चतुर्भुजः
मूर्ध्नि सिञ्चन्नश्रुजलैर्हर्षाद्भक्तं स्वकं मुहुः ॥ २३ ॥
मूलम्
श्रीरामस्तं निजैर्दोर्भिः परिरेभे चतुर्भुजः
मूर्ध्नि सिञ्चन्नश्रुजलैर्हर्षाद्भक्तं स्वकं मुहुः ॥ २३ ॥
विश्वास-प्रस्तुतिः
उवाच धन्यदेहोऽसि महत्कर्म कृतं त्वया
कपीश्वरस्त्वया बद्धो हनूमान्सर्वतो बलः ॥ २४ ॥
मूलम्
उवाच धन्यदेहोऽसि महत्कर्म कृतं त्वया
कपीश्वरस्त्वया बद्धो हनूमान्सर्वतो बलः ॥ २४ ॥
विश्वास-प्रस्तुतिः
श्रीरामः कपिवर्यं तं मोचयामास बन्धनात्
मूर्छितांस्तान्भटान्सर्वान्वीक्ष्य दृष्ट्या स्वजीवयत् ॥ २५ ॥
मूलम्
श्रीरामः कपिवर्यं तं मोचयामास बन्धनात्
मूर्छितांस्तान्भटान्सर्वान्वीक्ष्य दृष्ट्या स्वजीवयत् ॥ २५ ॥
विश्वास-प्रस्तुतिः
ते मूर्च्छां तत्यजुर्दृष्टा रामेण सुरसेविना
उत्थिता ददृशुः श्रीमद्रामचन्द्रं मनोरमम् ॥ २६ ॥
मूलम्
ते मूर्च्छां तत्यजुर्दृष्टा रामेण सुरसेविना
उत्थिता ददृशुः श्रीमद्रामचन्द्रं मनोरमम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
प्रणतास्ते रघुपतिं तेन पृष्टा अनामयम्
सुखीभूता नृपं प्रोचुः सर्वं स्वकुशलं नृपाः ॥ २७ ॥
मूलम्
प्रणतास्ते रघुपतिं तेन पृष्टा अनामयम्
सुखीभूता नृपं प्रोचुः सर्वं स्वकुशलं नृपाः ॥ २७ ॥
विश्वास-प्रस्तुतिः
सुरथो वीक्ष्य रामं च कृपार्थं सेवकात्मनः
आगतं सकलं राज्यं सहयं सुमुदार्पयत् ॥ २८ ॥
मूलम्
सुरथो वीक्ष्य रामं च कृपार्थं सेवकात्मनः
आगतं सकलं राज्यं सहयं सुमुदार्पयत् ॥ २८ ॥
विश्वास-प्रस्तुतिः
अनेकवरिवस्याभिः श्रीरामं समतोषयत्
कथयामास मेऽन्याय्यं कृतं ते क्षम राघव
श्रीरामस्तमुवाचाथ कृतं ते वाहरक्षणम् ॥ २९ ॥
मूलम्
अनेकवरिवस्याभिः श्रीरामं समतोषयत्
कथयामास मेऽन्याय्यं कृतं ते क्षम राघव
श्रीरामस्तमुवाचाथ कृतं ते वाहरक्षणम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
क्षत्त्रियाणामयं धर्मः स्वामिना सह युद्ध्यते
त्वया साधुकृतं कर्म रणे वीराः प्रतोषिताः ॥ ३० ॥
मूलम्
क्षत्त्रियाणामयं धर्मः स्वामिना सह युद्ध्यते
त्वया साधुकृतं कर्म रणे वीराः प्रतोषिताः ॥ ३० ॥
विश्वास-प्रस्तुतिः
इत्युक्तवन्तं नृहरिं पूजयन्ससुतोऽभवत्
श्रीरामस्त्रिदिनं स्थित्वा ययौ तमनुमन्त्र्य च ॥ ३१ ॥
मूलम्
इत्युक्तवन्तं नृहरिं पूजयन्ससुतोऽभवत्
श्रीरामस्त्रिदिनं स्थित्वा ययौ तमनुमन्त्र्य च ॥ ३१ ॥
विश्वास-प्रस्तुतिः
कामगेन विमानेन मुनिभिः सहितो महान्
तं दृष्ट्वा विस्मितास्तस्य कथाश्चक्रुर्मनोहराः ॥ ३२ ॥
मूलम्
कामगेन विमानेन मुनिभिः सहितो महान्
तं दृष्ट्वा विस्मितास्तस्य कथाश्चक्रुर्मनोहराः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
चम्पकं स्वपुरे स्थाप्य सुरथः क्षत्रियो बली
शत्रुघ्नेन समं यातुं मनश्चक्रे महाबलः ॥ ३३ ॥
मूलम्
चम्पकं स्वपुरे स्थाप्य सुरथः क्षत्रियो बली
शत्रुघ्नेन समं यातुं मनश्चक्रे महाबलः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नः स्वहयं प्राप्य भेरीनादानकारयत्
शङ्खनादान्बहुविधान्सर्वत्र समवादयत् ॥ ३४ ॥
मूलम्
शत्रुघ्नः स्वहयं प्राप्य भेरीनादानकारयत्
शङ्खनादान्बहुविधान्सर्वत्र समवादयत् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
सुरथेन समं वीरो यज्ञवाहममूमुचत्
स बभ्रामापरान्देशान्न कोपि जगृहे बली ॥ ३५ ॥
मूलम्
सुरथेन समं वीरो यज्ञवाहममूमुचत्
स बभ्रामापरान्देशान्न कोपि जगृहे बली ॥ ३५ ॥
विश्वास-प्रस्तुतिः
यत्रयत्र गतो वाहस्तत्रतत्र परिभ्रमन्
सैन्येन महता यातः शत्रुघ्नः सुरथेन च ॥ ३६ ॥
मूलम्
यत्रयत्र गतो वाहस्तत्रतत्र परिभ्रमन्
सैन्येन महता यातः शत्रुघ्नः सुरथेन च ॥ ३६ ॥
विश्वास-प्रस्तुतिः
कदाचिज्जाह्नवीतीरे वाल्मीकेराश्रमं वरम्
गतो मुनिवरैर्जुष्टं प्रातर्धूमेन चिह्नितम् ॥ ३७ ॥
मूलम्
कदाचिज्जाह्नवीतीरे वाल्मीकेराश्रमं वरम्
गतो मुनिवरैर्जुष्टं प्रातर्धूमेन चिह्नितम् ॥ ३७ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
रघुनाथसमागमोनाम त्रिपञ्चाशत्तमोऽध्यायः ५३