शेष उवाच
विश्वास-प्रस्तुतिः
चम्पकं पतितं दृष्ट्वा सुरथः क्षत्रियो बली
पुत्रदुःखपरीताङ्गो जगाम स्यन्दने स्थितः ॥ १ ॥
मूलम्
चम्पकं पतितं दृष्ट्वा सुरथः क्षत्रियो बली
पुत्रदुःखपरीताङ्गो जगाम स्यन्दने स्थितः ॥ १ ॥
विश्वास-प्रस्तुतिः
कपीन्द्रमाजुहावाथ सुरथः कोपसंयुतः
निःश्वासवेगं सम्मुञ्चन्महाबलसमन्वितः ॥ २ ॥
मूलम्
कपीन्द्रमाजुहावाथ सुरथः कोपसंयुतः
निःश्वासवेगं सम्मुञ्चन्महाबलसमन्वितः ॥ २ ॥
विश्वास-प्रस्तुतिः
आह्वयानं नृपं दृष्ट्वा निजं वीरः कपीश्वरः
जगाम तं महावीरो महावेगसमन्वितः ॥ ३ ॥
मूलम्
आह्वयानं नृपं दृष्ट्वा निजं वीरः कपीश्वरः
जगाम तं महावीरो महावेगसमन्वितः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तमागतं हनूमन्तं तृणीकुर्वं तमुद्भटान्
उवाच सुरथो राजा मेघगम्भीरसुस्वरः ॥ ४ ॥
मूलम्
तमागतं हनूमन्तं तृणीकुर्वं तमुद्भटान्
उवाच सुरथो राजा मेघगम्भीरसुस्वरः ॥ ४ ॥
विश्वास-प्रस्तुतिः
सुरथ उवाच
धन्योसि कपिवर्य त्वं महाबलपराक्रमः
येन राममहत्कृत्यं कृतं राक्षसके पुरे ॥ ५ ॥
मूलम्
सुरथ उवाच
धन्योसि कपिवर्य त्वं महाबलपराक्रमः
येन राममहत्कृत्यं कृतं राक्षसके पुरे ॥ ५ ॥
विश्वास-प्रस्तुतिः
त्वं रामचरणस्यासि सेवको भक्तिसंयुतः
त्वया वीरेण मत्पुत्रः पातितश्चम्पको बली ॥ ६ ॥
मूलम्
त्वं रामचरणस्यासि सेवको भक्तिसंयुतः
त्वया वीरेण मत्पुत्रः पातितश्चम्पको बली ॥ ६ ॥
विश्वास-प्रस्तुतिः
इदानीं त्वां तु सम्बध्य गन्तास्मि नगरेमम
यत्नात्तिष्ठ कपीशेशसत्यमुक्तं मया स्मृतम् ॥ ७ ॥
मूलम्
इदानीं त्वां तु सम्बध्य गन्तास्मि नगरेमम
यत्नात्तिष्ठ कपीशेशसत्यमुक्तं मया स्मृतम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
इति भाषितमाकर्ण्य सुरथस्य कपीश्वरः
उवाच धीरया वाण्या रणे वीरैकभूषिते ॥ ८ ॥
मूलम्
इति भाषितमाकर्ण्य सुरथस्य कपीश्वरः
उवाच धीरया वाण्या रणे वीरैकभूषिते ॥ ८ ॥
विश्वास-प्रस्तुतिः
हनूमानुवाच
त्वं रामचरणस्मारी वयं रामस्य सेवकाः
बध्नासि चेन्मां प्रसभं मोचयिष्यति मत्प्रभुः ॥ ९ ॥
मूलम्
हनूमानुवाच
त्वं रामचरणस्मारी वयं रामस्य सेवकाः
बध्नासि चेन्मां प्रसभं मोचयिष्यति मत्प्रभुः ॥ ९ ॥
विश्वास-प्रस्तुतिः
कुरु वीर भवत्स्वान्तस्थितं सत्यं प्रतिश्रुतम्
रामं स्मरन्वै दुःखान्तं याति वेदा वदन्त्यदः ॥ १० ॥
मूलम्
कुरु वीर भवत्स्वान्तस्थितं सत्यं प्रतिश्रुतम्
रामं स्मरन्वै दुःखान्तं याति वेदा वदन्त्यदः ॥ १० ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति ब्रुवन्तं सुरथः प्रशस्य पवनात्मजम्
विव्याध बाणैर्बहुभिः शितैः शाणेन दारुणैः ॥ ११ ॥
मूलम्
शेष उवाच
इति ब्रुवन्तं सुरथः प्रशस्य पवनात्मजम्
विव्याध बाणैर्बहुभिः शितैः शाणेन दारुणैः ॥ ११ ॥
विश्वास-प्रस्तुतिः
तान्मुक्तानगणय्याथ बाणाञ्छोणितपातिनः
करे जग्राह कोदण्डं सज्यं शरसमन्वितम् ॥ १२ ॥
मूलम्
तान्मुक्तानगणय्याथ बाणाञ्छोणितपातिनः
करे जग्राह कोदण्डं सज्यं शरसमन्वितम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
गृहीत्वा करयोश्चापं बभञ्ज कुपितः कपिः
चीत्कुर्वंस्त्रासयन्वीरान्नखैर्दीर्णान्सृजन्भटान् ॥ १३ ॥
मूलम्
गृहीत्वा करयोश्चापं बभञ्ज कुपितः कपिः
चीत्कुर्वंस्त्रासयन्वीरान्नखैर्दीर्णान्सृजन्भटान् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तेन भग्नं धनुर्दृष्ट्वा स्वकीयं गुणसंयुतम्
अपरं धनुरादत्त महद्गुणविशोभितम् ॥ १४ ॥
मूलम्
तेन भग्नं धनुर्दृष्ट्वा स्वकीयं गुणसंयुतम्
अपरं धनुरादत्त महद्गुणविशोभितम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
तच्चापि जगृहे रोषात्कपिश्चापं बभञ्ज तत्
अन्यच्चापं समादत्त तद्बभञ्ज महाबलः ॥ १५ ॥
मूलम्
तच्चापि जगृहे रोषात्कपिश्चापं बभञ्ज तत्
अन्यच्चापं समादत्त तद्बभञ्ज महाबलः ॥ १५ ॥
विश्वास-प्रस्तुतिः
तस्मिंश्चापे प्रभग्नेऽपि सोऽन्यद्धनुरुपाददत्
सोपि चापं बभञ्जाशु महावेगसमन्वितः ॥ १६ ॥
मूलम्
तस्मिंश्चापे प्रभग्नेऽपि सोऽन्यद्धनुरुपाददत्
सोपि चापं बभञ्जाशु महावेगसमन्वितः ॥ १६ ॥
विश्वास-प्रस्तुतिः
एवं राज्ञस्तु चापानामशीतिर्विदलीकृता
क्षणे क्षणे महारोषात्कुर्वन्नादाननेकधा ॥ १७ ॥
मूलम्
एवं राज्ञस्तु चापानामशीतिर्विदलीकृता
क्षणे क्षणे महारोषात्कुर्वन्नादाननेकधा ॥ १७ ॥
विश्वास-प्रस्तुतिः
तदात्यन्तं प्रकुपितः शक्तिमुग्रामथाददे
शक्त्या स ताडितो वीरः पपात क्षणमुत्सुकः ॥ १८ ॥
मूलम्
तदात्यन्तं प्रकुपितः शक्तिमुग्रामथाददे
शक्त्या स ताडितो वीरः पपात क्षणमुत्सुकः ॥ १८ ॥
विश्वास-प्रस्तुतिः
उत्थाय स्यन्दनं राज्ञो जग्राह कुपितो भृशम्
उड्डीनस्तं गृहीत्वा तु समुद्रमतिवेगतः ॥ १९ ॥
मूलम्
उत्थाय स्यन्दनं राज्ञो जग्राह कुपितो भृशम्
उड्डीनस्तं गृहीत्वा तु समुद्रमतिवेगतः ॥ १९ ॥
विश्वास-प्रस्तुतिः
तमुड्डीनं समालक्ष्य सुरथः परवीरहा
ताडयामास परिघैर्हृदि मारुतिमुद्यतम् ॥ २० ॥
मूलम्
तमुड्डीनं समालक्ष्य सुरथः परवीरहा
ताडयामास परिघैर्हृदि मारुतिमुद्यतम् ॥ २० ॥
विश्वास-प्रस्तुतिः
मुक्तस्तेन रथो दूराच्चूर्णीभूतोऽभवत्क्षणात्
सोऽन्यरथं समारुह्य ययौ वेगात्समीरजम् ॥ २१ ॥
मूलम्
मुक्तस्तेन रथो दूराच्चूर्णीभूतोऽभवत्क्षणात्
सोऽन्यरथं समारुह्य ययौ वेगात्समीरजम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
हनूमांस्तद्रथं पुच्छे संवेष्ट्य प्रधनाङ्गणे
हयसारथिसंयुक्तं बभञ्ज सपताकिनम् ॥ २२ ॥
मूलम्
हनूमांस्तद्रथं पुच्छे संवेष्ट्य प्रधनाङ्गणे
हयसारथिसंयुक्तं बभञ्ज सपताकिनम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
अन्यं रथं समास्थाय ययौ राजा महाबलः
बभञ्ज तं रथं वेगान्मारुतिः कुपिताङ्गकः ॥ २३ ॥
मूलम्
अन्यं रथं समास्थाय ययौ राजा महाबलः
बभञ्ज तं रथं वेगान्मारुतिः कुपिताङ्गकः ॥ २३ ॥
विश्वास-प्रस्तुतिः
भग्नं तं स्यन्दनं वीक्ष्य सुरथोऽन्यसमाश्रितः
भग्नः स तेन सहसा हयसारथिसंयुतः ॥ २४ ॥
मूलम्
भग्नं तं स्यन्दनं वीक्ष्य सुरथोऽन्यसमाश्रितः
भग्नः स तेन सहसा हयसारथिसंयुतः ॥ २४ ॥
विश्वास-प्रस्तुतिः
एवमेकोनपञ्चाशद्रथा भग्ना हनूमता
तत्कर्म वीक्ष्य राजापि विसिस्माय ससैनिकः ॥ २५ ॥
मूलम्
एवमेकोनपञ्चाशद्रथा भग्ना हनूमता
तत्कर्म वीक्ष्य राजापि विसिस्माय ससैनिकः ॥ २५ ॥
विश्वास-प्रस्तुतिः
कुपितः प्राह कीशेन्द्रं धन्योसि पवनात्मज
पराक्रमन्निदं कर्म न कर्ता न करिष्यति ॥ २६ ॥
मूलम्
कुपितः प्राह कीशेन्द्रं धन्योसि पवनात्मज
पराक्रमन्निदं कर्म न कर्ता न करिष्यति ॥ २६ ॥
विश्वास-प्रस्तुतिः
क्षणमेकं प्रतीक्षस्व यावत्सज्यं धनुस्त्वहम्
करोमि पवनोद्भूत रामपादाब्जषट्पद ॥ २७ ॥
मूलम्
क्षणमेकं प्रतीक्षस्व यावत्सज्यं धनुस्त्वहम्
करोमि पवनोद्भूत रामपादाब्जषट्पद ॥ २७ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा चापमात्तज्यं कृत्वा रोषपरिप्लुतः
अस्त्रं पाशुपतं नाम सन्दधे शर उल्बणे ॥ २८ ॥
मूलम्
इत्युक्त्वा चापमात्तज्यं कृत्वा रोषपरिप्लुतः
अस्त्रं पाशुपतं नाम सन्दधे शर उल्बणे ॥ २८ ॥
विश्वास-प्रस्तुतिः
ततो भूताश्च वेतालाः पिशाचा योगिनीमुखाः
प्रादुर्बभूवुः सहसा भीषयन्तः समीरजम् ॥ २९ ॥
मूलम्
ततो भूताश्च वेतालाः पिशाचा योगिनीमुखाः
प्रादुर्बभूवुः सहसा भीषयन्तः समीरजम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
कपिः पाशुपतैरस्त्रैर्बद्धो लोकैरभीक्षितः
हाहेति च वदन्त्येते यावत्तावत्समीरजः ॥ ३० ॥
मूलम्
कपिः पाशुपतैरस्त्रैर्बद्धो लोकैरभीक्षितः
हाहेति च वदन्त्येते यावत्तावत्समीरजः ॥ ३० ॥
विश्वास-प्रस्तुतिः
स्मृत्वा रामं स्वमनसा त्रोटयामास तत्क्षणात्
स मुक्तगात्रः सहसा युयुधे सुरथं नृपम् ॥ ३१ ॥
मूलम्
स्मृत्वा रामं स्वमनसा त्रोटयामास तत्क्षणात्
स मुक्तगात्रः सहसा युयुधे सुरथं नृपम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तं मुक्तगात्रं संवीक्ष्य सुरथः परमास्त्रवित्
महाबलं मन्यमानो ब्राह्ममस्त्रं समाददे ॥ ३२ ॥
मूलम्
तं मुक्तगात्रं संवीक्ष्य सुरथः परमास्त्रवित्
महाबलं मन्यमानो ब्राह्ममस्त्रं समाददे ॥ ३२ ॥
विश्वास-प्रस्तुतिः
मारुतिर्ब्राह्ममस्त्रं तु निजगाल हसन्बली
तन्निगीर्णं नृपो दृष्ट्वा रामं सस्मार भूमिपः ॥ ३३ ॥
मूलम्
मारुतिर्ब्राह्ममस्त्रं तु निजगाल हसन्बली
तन्निगीर्णं नृपो दृष्ट्वा रामं सस्मार भूमिपः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
स्मृत्वा दाशरथिं रामं रामास्त्रं स्वशरासने
सन्धाय तं जगादेदं बद्धोसि कपिपुङ्गव ॥ ३४ ॥
मूलम्
स्मृत्वा दाशरथिं रामं रामास्त्रं स्वशरासने
सन्धाय तं जगादेदं बद्धोसि कपिपुङ्गव ॥ ३४ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा तत्प्रक्रमेद्यावत्तावद्बद्धो रणाङ्गणे
राज्ञा रामास्त्रतो वीरो हनूमान्रामसेवकः ॥ ३५ ॥
मूलम्
श्रुत्वा तत्प्रक्रमेद्यावत्तावद्बद्धो रणाङ्गणे
राज्ञा रामास्त्रतो वीरो हनूमान्रामसेवकः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
उवाच भूपं हनुमान्किङ्करोमि महीभुज
मत्स्वाम्यस्त्रेण सम्बद्धो नान्येन प्राकृतेन वै ॥ ३६ ॥
मूलम्
उवाच भूपं हनुमान्किङ्करोमि महीभुज
मत्स्वाम्यस्त्रेण सम्बद्धो नान्येन प्राकृतेन वै ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तन्मानयामिभूपालनयस्वस्वपुरम्प्रति
मोचयिष्यति मत्स्वामी आगत्य स दयानिधिः ॥ ३७ ॥
मूलम्
तन्मानयामिभूपालनयस्वस्वपुरम्प्रति
मोचयिष्यति मत्स्वामी आगत्य स दयानिधिः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
बद्धे समीरजे क्रुद्धः पुष्कलो भूमिपं ययौ
तं पुष्कलं समायान्तं विव्याध वसुभिः शरैः ॥ ३८ ॥
मूलम्
बद्धे समीरजे क्रुद्धः पुष्कलो भूमिपं ययौ
तं पुष्कलं समायान्तं विव्याध वसुभिः शरैः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
अनेकबाणसाहस्रैर्निजघान नृपं बली
राज्ञानेके शरास्तस्य च्छिन्नाः प्रधनमण्डले ॥ ३९ ॥
मूलम्
अनेकबाणसाहस्रैर्निजघान नृपं बली
राज्ञानेके शरास्तस्य च्छिन्नाः प्रधनमण्डले ॥ ३९ ॥
विश्वास-प्रस्तुतिः
एवं समरसङ्क्रुद्धे सुरथे पुष्कले तथा
बाणैर्व्याप्तं जगत्सर्वं स्थास्नुभूयश्चरिष्णु च ॥ ४० ॥
मूलम्
एवं समरसङ्क्रुद्धे सुरथे पुष्कले तथा
बाणैर्व्याप्तं जगत्सर्वं स्थास्नुभूयश्चरिष्णु च ॥ ४० ॥
विश्वास-प्रस्तुतिः
तेषां रणोद्यमं वीक्ष्य मुमुहुः सुरसैनिकाः
मानवानां तु का वार्ता क्षणात्त्रासं समीयुषाम् ॥ ४१ ॥
मूलम्
तेषां रणोद्यमं वीक्ष्य मुमुहुः सुरसैनिकाः
मानवानां तु का वार्ता क्षणात्त्रासं समीयुषाम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
अस्त्रप्रत्यस्त्रविगमैर्महामन्त्रपरिस्तुतैः
बभूव तुमुलं युद्धं वीराणां रोमहर्षणम् ॥ ४२ ॥
मूलम्
अस्त्रप्रत्यस्त्रविगमैर्महामन्त्रपरिस्तुतैः
बभूव तुमुलं युद्धं वीराणां रोमहर्षणम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तदा प्रकुपितो राजा नाराचं तु समाददे
छिन्नः स तु क्रुधा मुक्तैर्वत्सदन्तैः सभारतैः ॥ ४३ ॥
मूलम्
तदा प्रकुपितो राजा नाराचं तु समाददे
छिन्नः स तु क्रुधा मुक्तैर्वत्सदन्तैः सभारतैः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
छिन्ने तस्मिञ्छरे राजा कोपादन्यं समाददे
छिनत्ति यावत्स शरं तावल्लग्नो हृदि क्षतः ॥ ४४ ॥
मूलम्
छिन्ने तस्मिञ्छरे राजा कोपादन्यं समाददे
छिनत्ति यावत्स शरं तावल्लग्नो हृदि क्षतः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
मूर्च्छां प्राप महातेजाः पुष्कलो महदद्भुतम्
युद्धं विधाय सुमहद्राज्ञा सह महामतिः ॥ ४५ ॥
मूलम्
मूर्च्छां प्राप महातेजाः पुष्कलो महदद्भुतम्
युद्धं विधाय सुमहद्राज्ञा सह महामतिः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पुष्कले पतिते राजा शत्रुघ्नः शत्रुतापनः
सुरथं प्रति सङ्क्रुद्धो जगाम स्यन्दनस्थितः ॥ ४६ ॥
मूलम्
पुष्कले पतिते राजा शत्रुघ्नः शत्रुतापनः
सुरथं प्रति सङ्क्रुद्धो जगाम स्यन्दनस्थितः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
उवाच सुरथं भूपं रामभ्राता महाबलः
त्वया महत्कृतं कर्म यद्बद्धः पवनात्मजः ॥ ४७ ॥
मूलम्
उवाच सुरथं भूपं रामभ्राता महाबलः
त्वया महत्कृतं कर्म यद्बद्धः पवनात्मजः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
पुष्कलोऽपि महावीरस्तथान्ये मम सैनिकाः
पातिताः प्रधने घोरे महाबलपराक्रमाः ॥ ४८ ॥
मूलम्
पुष्कलोऽपि महावीरस्तथान्ये मम सैनिकाः
पातिताः प्रधने घोरे महाबलपराक्रमाः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
इदानीं तिष्ठ मद्वीरान्पातयित्वा रणाङ्गणे
कुत्र यास्यसि भूमीश सहस्व मम सायकान् ॥ ४९ ॥
मूलम्
इदानीं तिष्ठ मद्वीरान्पातयित्वा रणाङ्गणे
कुत्र यास्यसि भूमीश सहस्व मम सायकान् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
इत्थमाश्रुत्य वीरस्य भाषितं सुरथो बली
जगाद रामपादाब्जं दधच्चेतसि शोभनम् ॥ ५० ॥
मूलम्
इत्थमाश्रुत्य वीरस्य भाषितं सुरथो बली
जगाद रामपादाब्जं दधच्चेतसि शोभनम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
मया ते पातिताः सङ्ख्ये वीरा मारुतजोन्मुखाः
इदानीं पातयिष्यामि त्वामपि प्रधनाङ्गणे ॥ ५१ ॥
मूलम्
मया ते पातिताः सङ्ख्ये वीरा मारुतजोन्मुखाः
इदानीं पातयिष्यामि त्वामपि प्रधनाङ्गणे ॥ ५१ ॥
विश्वास-प्रस्तुतिः
स्मरस्व रामं यो वीरः स्वमागत्य प्ररक्षति
अन्यथा जीवितं नास्ति मत्पुरः शत्रुतापन ॥ ५२ ॥
मूलम्
स्मरस्व रामं यो वीरः स्वमागत्य प्ररक्षति
अन्यथा जीवितं नास्ति मत्पुरः शत्रुतापन ॥ ५२ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा बाणसाहस्रैस्तं जघान महीपतिः
शत्रुघ्नं शरसङ्घातपञ्जरे न्यदधात्परम् ॥ ५३ ॥
मूलम्
इत्युक्त्वा बाणसाहस्रैस्तं जघान महीपतिः
शत्रुघ्नं शरसङ्घातपञ्जरे न्यदधात्परम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नः शरसङ्घातं मुञ्चन्तं वह्निदैवतम्
अस्त्रं मुमोच दाहार्थं शराणां नतपर्वणाम् ॥ ५४ ॥
मूलम्
शत्रुघ्नः शरसङ्घातं मुञ्चन्तं वह्निदैवतम्
अस्त्रं मुमोच दाहार्थं शराणां नतपर्वणाम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
तदस्त्रं मुक्तमालोक्य राजा वै सुरथो महान्
वारुणास्त्रेण शमयन्विव्याध शरकोटिभिः ॥ ५५ ॥
मूलम्
तदस्त्रं मुक्तमालोक्य राजा वै सुरथो महान्
वारुणास्त्रेण शमयन्विव्याध शरकोटिभिः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तदा तद्योगिनीदत्तमस्त्रं धनुषि सन्दधे
मोहनं सर्ववीराणां निद्राप्रापकमद्भुतम् ॥ ५६ ॥
मूलम्
तदा तद्योगिनीदत्तमस्त्रं धनुषि सन्दधे
मोहनं सर्ववीराणां निद्राप्रापकमद्भुतम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तन्मोहनं महास्त्रं स वीक्ष्य राजा हरिंस्मरन्
जगाद शत्रुघ्नमयं सर्वशस्त्रास्त्रकोविदः ॥ ५७ ॥
मूलम्
तन्मोहनं महास्त्रं स वीक्ष्य राजा हरिंस्मरन्
जगाद शत्रुघ्नमयं सर्वशस्त्रास्त्रकोविदः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
मोहितस्य मम श्रीमद्रामस्य स्मरणेन ह
नान्यन्मोहनमाभाति ममापि भयतापदम् ॥ ५८ ॥
मूलम्
मोहितस्य मम श्रीमद्रामस्य स्मरणेन ह
नान्यन्मोहनमाभाति ममापि भयतापदम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
इत्युक्तवति वीरे तु मुमोच स महास्त्रकम्
तेन बाणेन सञ्छिन्नं पपात रणमण्डले ॥ ५९ ॥
मूलम्
इत्युक्तवति वीरे तु मुमोच स महास्त्रकम्
तेन बाणेन सञ्छिन्नं पपात रणमण्डले ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तन्मोहनं महास्त्रं तु निष्फलं वीक्ष्य भूमिपे
अत्यन्तं विस्मयं प्राप्य बाणं धनुषि सन्दधे ॥ ६० ॥
मूलम्
तन्मोहनं महास्त्रं तु निष्फलं वीक्ष्य भूमिपे
अत्यन्तं विस्मयं प्राप्य बाणं धनुषि सन्दधे ॥ ६० ॥
विश्वास-प्रस्तुतिः
लवणो येन निहतो महासुरविमर्दनः
तं बाणं चाप आधत्त घोरं कान्त्यानलप्रभम् ॥ ६१ ॥
मूलम्
लवणो येन निहतो महासुरविमर्दनः
तं बाणं चाप आधत्त घोरं कान्त्यानलप्रभम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
तं वीक्ष्य राजा प्रोवाच बाणोऽयमसतां हृदि
लगते रामभक्तस्य सम्मुखेऽपि न भात्यसौ ॥ ६२ ॥
मूलम्
तं वीक्ष्य राजा प्रोवाच बाणोऽयमसतां हृदि
लगते रामभक्तस्य सम्मुखेऽपि न भात्यसौ ॥ ६२ ॥
विश्वास-प्रस्तुतिः
इत्येवं भाषमाणं तु बाणेनानेन शत्रुहा
विव्याध हृदये क्षिप्रं वह्निज्वालासमप्रभम् ॥ ६३ ॥
मूलम्
इत्येवं भाषमाणं तु बाणेनानेन शत्रुहा
विव्याध हृदये क्षिप्रं वह्निज्वालासमप्रभम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
तेन बाणेन दुःखार्तो महापीडासमन्वितः
रथोपस्थे क्षणं मूर्च्छामवाप परतापनः ॥ ६४ ॥
मूलम्
तेन बाणेन दुःखार्तो महापीडासमन्वितः
रथोपस्थे क्षणं मूर्च्छामवाप परतापनः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
स क्षणात्तां व्यथां तीर्त्वा जगाद रिपुमग्रतः
सहस्वैकं प्रहारं मे कुत्र यासि ममाग्रतः ॥ ६५ ॥
मूलम्
स क्षणात्तां व्यथां तीर्त्वा जगाद रिपुमग्रतः
सहस्वैकं प्रहारं मे कुत्र यासि ममाग्रतः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा महासङ्ख्ये बाणमाधत्त सायके
ज्वालामालापरीताङ्गं स्वर्णपुङ्खसमन्वितम् ॥ ६६ ॥
मूलम्
एवमुक्त्वा महासङ्ख्ये बाणमाधत्त सायके
ज्वालामालापरीताङ्गं स्वर्णपुङ्खसमन्वितम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
स बाणो धनुषो मुक्तः शत्रुघ्नेन पथिस्थितः
छिन्नोऽप्यग्रफलेनाशु हृदये समपद्यत ॥ ६७ ॥
मूलम्
स बाणो धनुषो मुक्तः शत्रुघ्नेन पथिस्थितः
छिन्नोऽप्यग्रफलेनाशु हृदये समपद्यत ॥ ६७ ॥
विश्वास-प्रस्तुतिः
तेन बाणेन सम्मूर्छ्य पपात स्यन्दनोपरि
ततो हाहाकृतं सैन्यं भग्नं सर्वं पराद्रवत् ॥ ६८ ॥
मूलम्
तेन बाणेन सम्मूर्छ्य पपात स्यन्दनोपरि
ततो हाहाकृतं सैन्यं भग्नं सर्वं पराद्रवत् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
सुरथो जयमापेदे सङ्ग्रामे रामसेवकः
दशवीरा दशसुतैर्मूर्च्छिताः पतिताः क्वचित् ॥ ६९ ॥
मूलम्
सुरथो जयमापेदे सङ्ग्रामे रामसेवकः
दशवीरा दशसुतैर्मूर्च्छिताः पतिताः क्वचित् ॥ ६९ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
सुरथविजयोनाम द्विपञ्चाशत्तमोऽध्यायः ५२