०४८

शेष उवाच

विश्वास-प्रस्तुतिः

इति प्रोक्तं तु मुनिना संश्रुत्य परवीरहा
विस्मयं मानयामास हृदि शौनकमब्रवीत् ॥ १ ॥

मूलम्

इति प्रोक्तं तु मुनिना संश्रुत्य परवीरहा
विस्मयं मानयामास हृदि शौनकमब्रवीत् ॥ १ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्न उवाच
कर्मणो गहना वार्ता यया सात्वकनामधृत्
दिवं प्राप्तोऽपि महता कर्मणा राक्षसीकृतः ॥ २ ॥

मूलम्

शत्रुघ्न उवाच
कर्मणो गहना वार्ता यया सात्वकनामधृत्
दिवं प्राप्तोऽपि महता कर्मणा राक्षसीकृतः ॥ २ ॥

विश्वास-प्रस्तुतिः

स्वामिन्वद महर्षे त्वं कर्मणां स्वगतिर्यथा
येन कर्मविपाकेन यादृशं नरकं भवेत् ॥ ३ ॥

मूलम्

स्वामिन्वद महर्षे त्वं कर्मणां स्वगतिर्यथा
येन कर्मविपाकेन यादृशं नरकं भवेत् ॥ ३ ॥

विश्वास-प्रस्तुतिः

शौनक उवाच
धन्योसि राघवश्रेष्ठ यत्ते मतिरियं शुभा
जानन्नपि हितार्थाय लोकानां त्वं ब्रवीषि भोः ॥ ४ ॥

मूलम्

शौनक उवाच
धन्योसि राघवश्रेष्ठ यत्ते मतिरियं शुभा
जानन्नपि हितार्थाय लोकानां त्वं ब्रवीषि भोः ॥ ४ ॥

विश्वास-प्रस्तुतिः

कथयामि विचित्राणां कर्मणां विविधा गतीः
ताः शृणुष्व महाराज यच्छ्रुत्वा मोक्षमाप्नुयात् ॥ ५ ॥

मूलम्

कथयामि विचित्राणां कर्मणां विविधा गतीः
ताः शृणुष्व महाराज यच्छ्रुत्वा मोक्षमाप्नुयात् ॥ ५ ॥

विश्वास-प्रस्तुतिः

परवित्तं परापत्यं कलत्रं पारकं च यः
बलात्कारेण गृह्णाति भोगबुद्ध्या च दुर्मतिः ॥ ६ ॥

मूलम्

परवित्तं परापत्यं कलत्रं पारकं च यः
बलात्कारेण गृह्णाति भोगबुद्ध्या च दुर्मतिः ॥ ६ ॥

विश्वास-प्रस्तुतिः

कालपाशेन सम्बद्धो यमदूतैर्महाबलैः
तामिस्रे पात्यते तावद्यावद्वर्षसहस्रकम् ॥ ७ ॥

मूलम्

कालपाशेन सम्बद्धो यमदूतैर्महाबलैः
तामिस्रे पात्यते तावद्यावद्वर्षसहस्रकम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

तत्र ताडनमुद्धूताः कुर्वन्ति यमकिङ्कराः
पापभोगेन सन्तप्तस्ततो योनिं तु शौकरीम् ॥ ८ ॥

मूलम्

तत्र ताडनमुद्धूताः कुर्वन्ति यमकिङ्कराः
पापभोगेन सन्तप्तस्ततो योनिं तु शौकरीम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति
रोगादिचिह्नितं तत्र दुर्यशो ज्ञापकं स्वकम् ॥ ९ ॥

मूलम्

तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति
रोगादिचिह्नितं तत्र दुर्यशो ज्ञापकं स्वकम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

भूतद्रोहं विधायैव केवलं स्वकुटुम्बकम्
पुष्णाति पापनिरतः सोंऽधतामिस्रके पतेत् ॥ १० ॥

मूलम्

भूतद्रोहं विधायैव केवलं स्वकुटुम्बकम्
पुष्णाति पापनिरतः सोंऽधतामिस्रके पतेत् ॥ १० ॥

विश्वास-प्रस्तुतिः

ये नरा इह जन्तूनां वधं कुर्वन्ति वै मृषा
ते रौरवे निपात्यन्ते भिद्यन्ते रुरुभी रुषा ॥ ११ ॥

मूलम्

ये नरा इह जन्तूनां वधं कुर्वन्ति वै मृषा
ते रौरवे निपात्यन्ते भिद्यन्ते रुरुभी रुषा ॥ ११ ॥

विश्वास-प्रस्तुतिः

यः स्वोदरार्थे भूतानां वधमाचरति स्फुटम्
महारौरवसञ्ज्ञे तु पात्यते स यमाज्ञया ॥ १२ ॥

मूलम्

यः स्वोदरार्थे भूतानां वधमाचरति स्फुटम्
महारौरवसञ्ज्ञे तु पात्यते स यमाज्ञया ॥ १२ ॥

विश्वास-प्रस्तुतिः

यो वै निजं तु जनकं ब्राह्मणं द्वेष्टि पापकृत्
कालसूत्रे महादुष्टे योजनायुतविस्तृते ॥ १३ ॥

मूलम्

यो वै निजं तु जनकं ब्राह्मणं द्वेष्टि पापकृत्
कालसूत्रे महादुष्टे योजनायुतविस्तृते ॥ १३ ॥

विश्वास-प्रस्तुतिः

यावन्ति पशुरोमाणि गवां द्वेषं करोति यः
तावद्वर्षसहस्राणि पच्यते यमकिङ्करैः ॥ १४ ॥

मूलम्

यावन्ति पशुरोमाणि गवां द्वेषं करोति यः
तावद्वर्षसहस्राणि पच्यते यमकिङ्करैः ॥ १४ ॥

विश्वास-प्रस्तुतिः

यो भूमौ भूपतिर्भूत्वा दण्डायोग्यं तु दण्डयेत्
करोति ब्राह्मणस्यापि देहदण्डं च लोलुपः ॥ १५ ॥

मूलम्

यो भूमौ भूपतिर्भूत्वा दण्डायोग्यं तु दण्डयेत्
करोति ब्राह्मणस्यापि देहदण्डं च लोलुपः ॥ १५ ॥

विश्वास-प्रस्तुतिः

स सूकरमुखैर्दुष्टैः पीड्यते यमकिङ्करैः
पश्चाद्दुष्टासु योनीषु जायते पापमुक्तये ॥ १६ ॥

मूलम्

स सूकरमुखैर्दुष्टैः पीड्यते यमकिङ्करैः
पश्चाद्दुष्टासु योनीषु जायते पापमुक्तये ॥ १६ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणानां गवां ये तु द्रव्यं वृत्तं तथाल्पकम्
वृत्तिं वा गृह्णते मोहाल्लुम्पन्ति स्वबलान्नराः ॥ १७ ॥

मूलम्

ब्राह्मणानां गवां ये तु द्रव्यं वृत्तं तथाल्पकम्
वृत्तिं वा गृह्णते मोहाल्लुम्पन्ति स्वबलान्नराः ॥ १७ ॥

विश्वास-प्रस्तुतिः

ते परत्रान्धकूपे च पात्यन्ते च महार्दिताः
योऽन्नं स्वयमुपाहृत्य मधुरं चात्तिलोलुपः ॥ १८ ॥

मूलम्

ते परत्रान्धकूपे च पात्यन्ते च महार्दिताः
योऽन्नं स्वयमुपाहृत्य मधुरं चात्तिलोलुपः ॥ १८ ॥

विश्वास-प्रस्तुतिः

न देवाय न सुहृदे ददाति रसनापरः
स पतत्येव नरके कृमिभोजनसञ्ज्ञिते ॥ १९ ॥

मूलम्

न देवाय न सुहृदे ददाति रसनापरः
स पतत्येव नरके कृमिभोजनसञ्ज्ञिते ॥ १९ ॥

विश्वास-प्रस्तुतिः

अनापदि नरो यस्तु हिरण्यादीन्यपाहरेत्
ब्रह्मस्वं वा महादुष्टे सन्दंशे नरके पतेत् ॥ २० ॥

मूलम्

अनापदि नरो यस्तु हिरण्यादीन्यपाहरेत्
ब्रह्मस्वं वा महादुष्टे सन्दंशे नरके पतेत् ॥ २० ॥

विश्वास-प्रस्तुतिः

यः स्वदेहं प्रपुष्णाति नान्यं जानाति मूढधीः
स पात्यते तैलतप्ते कुम्भीपाकेऽतिदारुणे ॥ २१ ॥

मूलम्

यः स्वदेहं प्रपुष्णाति नान्यं जानाति मूढधीः
स पात्यते तैलतप्ते कुम्भीपाकेऽतिदारुणे ॥ २१ ॥

विश्वास-प्रस्तुतिः

यो नागम्यां स्त्रियं मोहाद्योषिद्भावाच्च कामयेत्
तं तया किङ्कराः सूर्म्या परिरम्भं च कुर्वते ॥ २२ ॥

मूलम्

यो नागम्यां स्त्रियं मोहाद्योषिद्भावाच्च कामयेत्
तं तया किङ्कराः सूर्म्या परिरम्भं च कुर्वते ॥ २२ ॥

विश्वास-प्रस्तुतिः

ये बलाद्वेदमर्यादां लुम्पन्ति स्वबलोद्धताः
ते वैतरण्यां पतिता मांसशोणितभक्षकाः ॥ २३ ॥

मूलम्

ये बलाद्वेदमर्यादां लुम्पन्ति स्वबलोद्धताः
ते वैतरण्यां पतिता मांसशोणितभक्षकाः ॥ २३ ॥

विश्वास-प्रस्तुतिः

वृषलद्यं यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत्
पूयोदे निपतत्येव महादुःखसमन्वितः ॥ २४ ॥

मूलम्

वृषलद्यं यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत्
पूयोदे निपतत्येव महादुःखसमन्वितः ॥ २४ ॥

विश्वास-प्रस्तुतिः

ये दम्भमाश्रयन्ते वै धूर्ता लोकस्य वञ्चने
वैशसे नरके मूढाः पतन्ति यमताडिताः ॥ २५ ॥

मूलम्

ये दम्भमाश्रयन्ते वै धूर्ता लोकस्य वञ्चने
वैशसे नरके मूढाः पतन्ति यमताडिताः ॥ २५ ॥

विश्वास-प्रस्तुतिः

ये सवर्णां स्त्रियं मूढा रेतः स्वं पाययन्ति च
रेतःकुल्यासु ते पापा रेतःपानेषु तत्पराः ॥ २६ ॥

मूलम्

ये सवर्णां स्त्रियं मूढा रेतः स्वं पाययन्ति च
रेतःकुल्यासु ते पापा रेतःपानेषु तत्पराः ॥ २६ ॥

विश्वास-प्रस्तुतिः

ये चौरा वह्निदा दुष्टा गरदा ग्रामलुण्ठकाः
सारमेयादने ते वै पात्यन्ते पातकान्विताः ॥ २७ ॥

मूलम्

ये चौरा वह्निदा दुष्टा गरदा ग्रामलुण्ठकाः
सारमेयादने ते वै पात्यन्ते पातकान्विताः ॥ २७ ॥

विश्वास-प्रस्तुतिः

कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसम्भृतः
परकीयं तु द्रव्यं यो हरति प्रसभं बली ॥ २८ ॥

मूलम्

कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसम्भृतः
परकीयं तु द्रव्यं यो हरति प्रसभं बली ॥ २८ ॥

विश्वास-प्रस्तुतिः

सोऽवीचिनरके पापी अवाग्वक्त्रः पतत्यधः
तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत् ॥ २९ ॥

मूलम्

सोऽवीचिनरके पापी अवाग्वक्त्रः पतत्यधः
तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत् ॥ २९ ॥

विश्वास-प्रस्तुतिः

यो नरो रसनास्वादात्सुरां पिबति मूढधीः
तं पाययन्ति लोहस्य रसं धर्मस्य किङ्कराः ॥ ३० ॥

मूलम्

यो नरो रसनास्वादात्सुरां पिबति मूढधीः
तं पाययन्ति लोहस्य रसं धर्मस्य किङ्कराः ॥ ३० ॥

विश्वास-प्रस्तुतिः

यो गुरूनवमन्येत स्वविद्याचारदर्पितः
स मृतः पात्यते क्षारनरकेऽधोमुखः पुमान् ॥ ३१ ॥

मूलम्

यो गुरूनवमन्येत स्वविद्याचारदर्पितः
स मृतः पात्यते क्षारनरकेऽधोमुखः पुमान् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

विश्वासघातं कुर्वन्ति ये नरा धर्मनिष्कृताः
शूलप्रोते च नरके पात्यन्ते बहुयातने ॥ ३२ ॥

मूलम्

विश्वासघातं कुर्वन्ति ये नरा धर्मनिष्कृताः
शूलप्रोते च नरके पात्यन्ते बहुयातने ॥ ३२ ॥

विश्वास-प्रस्तुतिः

पिशुनो यो नरान्सर्वानुद्वेजयति वाक्यतः
दन्दशूके च पतितो दन्दशूकैः स दश्यते ॥ ३३ ॥

मूलम्

पिशुनो यो नरान्सर्वानुद्वेजयति वाक्यतः
दन्दशूके च पतितो दन्दशूकैः स दश्यते ॥ ३३ ॥

विश्वास-प्रस्तुतिः

एवं राजन्ननेके वै नरकाः पापकारिणाम्
पापं कृत्वा प्रयान्त्येते पीडां यान्ति सुदारुणाम् ॥ ३४ ॥

मूलम्

एवं राजन्ननेके वै नरकाः पापकारिणाम्
पापं कृत्वा प्रयान्त्येते पीडां यान्ति सुदारुणाम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

यैर्न श्रुता रामकथा न परोपकृतिः कृता
तेषां सर्वाणि दुःखानि भवन्ति नरकान्तरे ॥ ३५ ॥

मूलम्

यैर्न श्रुता रामकथा न परोपकृतिः कृता
तेषां सर्वाणि दुःखानि भवन्ति नरकान्तरे ॥ ३५ ॥

विश्वास-प्रस्तुतिः

अत्र यस्य सुखं स्वर्गे भूयात्तस्य इतीर्यते
ये दुःखिनो रोगयुता नरकादागताश्च ते ॥ ३६ ॥

मूलम्

अत्र यस्य सुखं स्वर्गे भूयात्तस्य इतीर्यते
ये दुःखिनो रोगयुता नरकादागताश्च ते ॥ ३६ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
एतच्छ्रुत्वा महीपालः कम्पमानः क्षणे क्षणे
पप्रच्छ भूयस्तं विप्रं सर्वसंशयनुत्तये ॥ ३७ ॥

मूलम्

शेष उवाच
एतच्छ्रुत्वा महीपालः कम्पमानः क्षणे क्षणे
पप्रच्छ भूयस्तं विप्रं सर्वसंशयनुत्तये ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तत्तत्पापस्य चिह्नानि कथयस्व महामुने
केन पापेन किं चिह्नं भूलोके उपजायते ॥ ३८ ॥

मूलम्

तत्तत्पापस्य चिह्नानि कथयस्व महामुने
केन पापेन किं चिह्नं भूलोके उपजायते ॥ ३८ ॥

विश्वास-प्रस्तुतिः

इति श्रुत्वा तु तद्वाक्यं मुनिः प्रोवाच भूपतिम्
शृणु राजन्प्रवक्ष्यामि चिह्नानि पापकारिणाम् ॥ ३९ ॥

मूलम्

इति श्रुत्वा तु तद्वाक्यं मुनिः प्रोवाच भूपतिम्
शृणु राजन्प्रवक्ष्यामि चिह्नानि पापकारिणाम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

शौनक उवाच
सुरापः श्यामदन्तश्च नरकान्ते प्रजायते
अभक्ष्यभक्षकारी च जायते गुल्मकोदरः ॥ ४० ॥

मूलम्

शौनक उवाच
सुरापः श्यामदन्तश्च नरकान्ते प्रजायते
अभक्ष्यभक्षकारी च जायते गुल्मकोदरः ॥ ४० ॥

विश्वास-प्रस्तुतिः

उदक्यावीक्षितं भुक्त्वा जायते कृमिलोदरः
श्वमार्जारादिसंस्पृष्टं भुक्त्वा दुर्गन्धिमान्भवेत् ॥ ४१ ॥

मूलम्

उदक्यावीक्षितं भुक्त्वा जायते कृमिलोदरः
श्वमार्जारादिसंस्पृष्टं भुक्त्वा दुर्गन्धिमान्भवेत् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

अनिवेद्य सुरादिभ्यो भुञ्जानो जायते नरः
उदरे रोगवान्दुःखी महारोगप्रपीडितः ॥ ४२ ॥

मूलम्

अनिवेद्य सुरादिभ्यो भुञ्जानो जायते नरः
उदरे रोगवान्दुःखी महारोगप्रपीडितः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

परान्नविघ्नकरणादजीर्णमभिजायते
मन्दोदराग्निर्भवति सति द्रव्ये कदन्नदः ॥ ४३ ॥

मूलम्

परान्नविघ्नकरणादजीर्णमभिजायते
मन्दोदराग्निर्भवति सति द्रव्ये कदन्नदः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

विषदश्छर्दिरोगी स्यान्मार्गहा पादरोगवान्
पिशुनो नरकस्यान्ते जायते श्वासकासवान् ॥ ४४ ॥

मूलम्

विषदश्छर्दिरोगी स्यान्मार्गहा पादरोगवान्
पिशुनो नरकस्यान्ते जायते श्वासकासवान् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

धूर्तोऽपस्माररोगी स्याच्छूली च परतापनः
दावाग्निदायकश्चैव रक्तातीसारवान्भवेत् ॥ ४५ ॥

मूलम्

धूर्तोऽपस्माररोगी स्याच्छूली च परतापनः
दावाग्निदायकश्चैव रक्तातीसारवान्भवेत् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

सुरालये जले वापि शकृत्क्षेपं करोति यः
गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ॥ ४६ ॥

मूलम्

सुरालये जले वापि शकृत्क्षेपं करोति यः
गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

गर्भपातनजा रोगाः क्षयमेहजलोदराः
प्रतिमा भङ्गकारी च अप्रतिष्ठश्च जायते ॥ ४७ ॥

मूलम्

गर्भपातनजा रोगाः क्षयमेहजलोदराः
प्रतिमा भङ्गकारी च अप्रतिष्ठश्च जायते ॥ ४७ ॥

विश्वास-प्रस्तुतिः

दुष्टवादी खण्डितः स्यात्खल्वाटः परनिन्दकः
सभायां पक्षपाती च जायते पक्षघातवान् ॥ ४८ ॥

मूलम्

दुष्टवादी खण्डितः स्यात्खल्वाटः परनिन्दकः
सभायां पक्षपाती च जायते पक्षघातवान् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

परोक्तहास्यकृत्काणः कुनखी विप्रहेमहृत्
तुन्दीवरी ताम्रचौरः कांस्यहृत्पुण्डरीकिकः ॥ ४९ ॥

मूलम्

परोक्तहास्यकृत्काणः कुनखी विप्रहेमहृत्
तुन्दीवरी ताम्रचौरः कांस्यहृत्पुण्डरीकिकः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

त्रपुहारी च पुरुषो जायते पिङ्गमूर्द्धजः
शीसहारी च पुरुषो जायते शीर्षरोगवान् ॥ ५० ॥

मूलम्

त्रपुहारी च पुरुषो जायते पिङ्गमूर्द्धजः
शीसहारी च पुरुषो जायते शीर्षरोगवान् ॥ ५० ॥

विश्वास-प्रस्तुतिः

घृतचौरस्तु पुरुषो जायते नेत्ररोगवान्
लोहहारी च पुरुषो बर्बराङ्गः प्रजायते ॥ ५१ ॥

मूलम्

घृतचौरस्तु पुरुषो जायते नेत्ररोगवान्
लोहहारी च पुरुषो बर्बराङ्गः प्रजायते ॥ ५१ ॥

विश्वास-प्रस्तुतिः

चर्महारी च पुरुषो जायते मेदसा वृतः
मधुचौरस्तु पुरुषो जायते बस्तिगन्धवान् ॥ ५२ ॥

मूलम्

चर्महारी च पुरुषो जायते मेदसा वृतः
मधुचौरस्तु पुरुषो जायते बस्तिगन्धवान् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

तैलचौर्येण भवति नरः कण्ड्वातिपीडितः
आमान्नहरणाच्चैव दन्तहीनः प्रजायते ॥ ५३ ॥

मूलम्

तैलचौर्येण भवति नरः कण्ड्वातिपीडितः
आमान्नहरणाच्चैव दन्तहीनः प्रजायते ॥ ५३ ॥

विश्वास-प्रस्तुतिः

पक्वान्नहरणाच्चैव जिह्वारोगयुतो भवेत्
मातृगामी च पुरुषो जायते लिङ्गवर्जितः ॥ ५४ ॥

मूलम्

पक्वान्नहरणाच्चैव जिह्वारोगयुतो भवेत्
मातृगामी च पुरुषो जायते लिङ्गवर्जितः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते
भगिनीं चैव गमने पीतकुष्ठः प्रजायते ॥ ५५ ॥

मूलम्

गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते
भगिनीं चैव गमने पीतकुष्ठः प्रजायते ॥ ५५ ॥

विश्वास-प्रस्तुतिः

स्वसुतागमने चैव रक्तकुष्ठः प्रजायते
भ्रातृभार्याभिगमने गुल्मकुष्ठः प्रजायते ॥ ५६ ॥

मूलम्

स्वसुतागमने चैव रक्तकुष्ठः प्रजायते
भ्रातृभार्याभिगमने गुल्मकुष्ठः प्रजायते ॥ ५६ ॥

विश्वास-प्रस्तुतिः

स्वामिगम्यादिगमने जायते दद्रुमण्डलम्
विश्वस्तभार्यागमने गजचर्मा प्रजायते ॥ ५७ ॥

मूलम्

स्वामिगम्यादिगमने जायते दद्रुमण्डलम्
विश्वस्तभार्यागमने गजचर्मा प्रजायते ॥ ५७ ॥

विश्वास-प्रस्तुतिः

पितृष्वस्रभिगमने दक्षिणाङ्गे व्रणी भवेत्
मातुलान्यास्तु गमने वामाङ्गे व्रणवान्भवेत् ॥ ५८ ॥

मूलम्

पितृष्वस्रभिगमने दक्षिणाङ्गे व्रणी भवेत्
मातुलान्यास्तु गमने वामाङ्गे व्रणवान्भवेत् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

पितृव्यपत्नीगमने कटौ कुष्ठः प्रजायते
मित्रभार्याभिगमने मृतभार्यः प्रजायते ॥ ५९ ॥

मूलम्

पितृव्यपत्नीगमने कटौ कुष्ठः प्रजायते
मित्रभार्याभिगमने मृतभार्यः प्रजायते ॥ ५९ ॥

विश्वास-प्रस्तुतिः

स्वगोत्रस्त्रीप्रसङ्गेन जायते च भगन्दरः
तपस्विनीप्रसङ्गेन प्रमेहो जायते नरे ॥ ६० ॥

मूलम्

स्वगोत्रस्त्रीप्रसङ्गेन जायते च भगन्दरः
तपस्विनीप्रसङ्गेन प्रमेहो जायते नरे ॥ ६० ॥

विश्वास-प्रस्तुतिः

श्रोत्रियस्त्रीप्रसङ्गेन जायते नासिकाव्रणी
दीक्षितस्त्रीप्रसङ्गेन जायते दुष्टरक्तसृक् ॥ ६१ ॥

मूलम्

श्रोत्रियस्त्रीप्रसङ्गेन जायते नासिकाव्रणी
दीक्षितस्त्रीप्रसङ्गेन जायते दुष्टरक्तसृक् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

स्वजातिजायागमने जायते हृदयव्रणी
जात्युन्नतस्त्रीगमने जायते मस्तकव्रणी ॥ ६२ ॥

मूलम्

स्वजातिजायागमने जायते हृदयव्रणी
जात्युन्नतस्त्रीगमने जायते मस्तकव्रणी ॥ ६२ ॥

विश्वास-प्रस्तुतिः

पशुयोनौ च गमनान्मूत्रघातः प्रजायते
एते दोषा नराणां स्युर्नरकान्ते न संशयः ॥ ६३ ॥

मूलम्

पशुयोनौ च गमनान्मूत्रघातः प्रजायते
एते दोषा नराणां स्युर्नरकान्ते न संशयः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

स्त्रीणामपि भवन्त्येते तत्तत्पुरुषसङ्गमात्
एवं राजन्हि चिह्नानि कीर्तितानि सुपापिनाम् ॥ ६४ ॥

मूलम्

स्त्रीणामपि भवन्त्येते तत्तत्पुरुषसङ्गमात्
एवं राजन्हि चिह्नानि कीर्तितानि सुपापिनाम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

दानपुण्यप्रसङ्गेन तीर्थादिक्रियया तथा
रामस्य चरितं श्रुत्वा तपसा वाक्षयं व्रजेत् ॥ ६५ ॥

मूलम्

दानपुण्यप्रसङ्गेन तीर्थादिक्रियया तथा
रामस्य चरितं श्रुत्वा तपसा वाक्षयं व्रजेत् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

सर्वेषामेव पापानां हरिकीर्तिधुनी नृणाम्
क्षालयेत्पापिनां पङ्कं नात्र कार्या विचारणा ॥ ६६ ॥

मूलम्

सर्वेषामेव पापानां हरिकीर्तिधुनी नृणाम्
क्षालयेत्पापिनां पङ्कं नात्र कार्या विचारणा ॥ ६६ ॥

विश्वास-प्रस्तुतिः

यो नावमन्येत हरिं तस्य यागाविधि श्रुताः
तीर्थान्यपि सुपुण्यानि पावितुं न क्षमाणि तम् ॥ ६७ ॥

मूलम्

यो नावमन्येत हरिं तस्य यागाविधि श्रुताः
तीर्थान्यपि सुपुण्यानि पावितुं न क्षमाणि तम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

हसते कीर्त्यमानं यश्चरित्रं ज्ञानदुर्बलः
न तस्य नरकान्मुक्तिः कल्पान्तेऽपि भविष्यति ॥ ६८ ॥

मूलम्

हसते कीर्त्यमानं यश्चरित्रं ज्ञानदुर्बलः
न तस्य नरकान्मुक्तिः कल्पान्तेऽपि भविष्यति ॥ ६८ ॥

विश्वास-प्रस्तुतिः

या हि राजन्विमोक्षार्थं हयस्यानुचरैः सह
श्रावय श्रीशचरितं यतो वाहगतिर्भवेत् ॥ ६९ ॥

मूलम्

या हि राजन्विमोक्षार्थं हयस्यानुचरैः सह
श्रावय श्रीशचरितं यतो वाहगतिर्भवेत् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
इति श्रुत्वा प्रहृष्टोऽभूच्छत्रुघ्नः परवीरहा
प्रणम्य तं परिक्रम्य ययौ सेवकसंयुतः ॥ ७० ॥

मूलम्

शेष उवाच
इति श्रुत्वा प्रहृष्टोऽभूच्छत्रुघ्नः परवीरहा
प्रणम्य तं परिक्रम्य ययौ सेवकसंयुतः ॥ ७० ॥

विश्वास-प्रस्तुतिः

तत्र गत्वा स हनुमान्हयवर्यस्य पार्श्वतः
उवाच रामचरितं महादुर्गतिनाशकम् ॥ ७१ ॥

मूलम्

तत्र गत्वा स हनुमान्हयवर्यस्य पार्श्वतः
उवाच रामचरितं महादुर्गतिनाशकम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

याहि देव विमानं स्वं रामकीर्तनपुण्यतः
स्वैरं चर स्वलोके त्वं मुक्तो भव कुयोनितः ॥ ७२ ॥

मूलम्

याहि देव विमानं स्वं रामकीर्तनपुण्यतः
स्वैरं चर स्वलोके त्वं मुक्तो भव कुयोनितः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

इति वाक्यं समाकर्ण्य शत्रुघ्नो यावदास्थितः
तावद्ददर्श विमलं देवं वैमानिकं वरम् ॥ ७३ ॥

मूलम्

इति वाक्यं समाकर्ण्य शत्रुघ्नो यावदास्थितः
तावद्ददर्श विमलं देवं वैमानिकं वरम् ॥ ७३ ॥

विश्वास-प्रस्तुतिः

स उवाच विमुक्तोऽहं रामकीर्तनसंश्रुतेः
यामि स्वं भवनं राजन्नाज्ञापय महामते ॥ ७४ ॥

मूलम्

स उवाच विमुक्तोऽहं रामकीर्तनसंश्रुतेः
यामि स्वं भवनं राजन्नाज्ञापय महामते ॥ ७४ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा प्रययौ देवो विमाने स्वे परिस्थितः
तदा विस्मयमापुस्ते शत्रुघ्नेन सहानुगाः ॥ ७५ ॥

मूलम्

इत्युक्त्वा प्रययौ देवो विमाने स्वे परिस्थितः
तदा विस्मयमापुस्ते शत्रुघ्नेन सहानुगाः ॥ ७५ ॥

विश्वास-प्रस्तुतिः

ततो वाहो विनिर्मुक्तो गात्रस्तम्भाच्च भूतलात्
ययौ तद्विपिनं सर्वं भ्रमन्पक्षिसमाकुलम् ॥ ७६ ॥

मूलम्

ततो वाहो विनिर्मुक्तो गात्रस्तम्भाच्च भूतलात्
ययौ तद्विपिनं सर्वं भ्रमन्पक्षिसमाकुलम् ॥ ७६ ॥

इति श्रीपद्मपुराणे पातालखण्डे रामाश्वमेधे शेषवात्स्यायनसंवादे हय-
निर्मुक्तिर्नामाष्टचत्वारिंशत्तमोऽध्यायः ४८