शेष उवाच
विश्वास-प्रस्तुतिः
गुरुभाषितमाकर्ण्य वृषपर्वरिपुः स्वराट्
ज्ञात्वा रामस्य कार्यार्थमागतं पवनात्मजम् ॥ १ ॥
मूलम्
गुरुभाषितमाकर्ण्य वृषपर्वरिपुः स्वराट्
ज्ञात्वा रामस्य कार्यार्थमागतं पवनात्मजम् ॥ १ ॥
विश्वास-प्रस्तुतिः
भयं तत्याज मनसि वानरात्समुपस्थितम्
जहर्ष चित्ते च भृशं वाचस्पतिमुवाच ह ॥ २ ॥
मूलम्
भयं तत्याज मनसि वानरात्समुपस्थितम्
जहर्ष चित्ते च भृशं वाचस्पतिमुवाच ह ॥ २ ॥
विश्वास-प्रस्तुतिः
इन्द्र उवाच
कथं कार्यं सुराधीश द्रोणोऽयं नीयते यदि
देवानां जीवनं भूयः कथं स्यादिति मे वद ॥ ३ ॥
मूलम्
इन्द्र उवाच
कथं कार्यं सुराधीश द्रोणोऽयं नीयते यदि
देवानां जीवनं भूयः कथं स्यादिति मे वद ॥ ३ ॥
विश्वास-प्रस्तुतिः
इदानीं पवनोद्भूतं प्रसादय यथातथम्
रामः प्रीतिं परां याति देवानां च सुखं भवेत् ॥ ४ ॥
मूलम्
इदानीं पवनोद्भूतं प्रसादय यथातथम्
रामः प्रीतिं परां याति देवानां च सुखं भवेत् ॥ ४ ॥
विश्वास-प्रस्तुतिः
देवाधिपस्य वचनं श्रुत्वा वाचस्पतिस्तदा
शक्रं तु पुरतः कृत्वा सर्वदेवैः परीवृतम् ॥ ५ ॥
मूलम्
देवाधिपस्य वचनं श्रुत्वा वाचस्पतिस्तदा
शक्रं तु पुरतः कृत्वा सर्वदेवैः परीवृतम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
जगाम तत्र यत्रास्ते हनूमान्निर्भयः कपिः
गर्जति प्रसभं जित्वा सुरान्सर्वान्सुखासिनः ॥ ६ ॥
मूलम्
जगाम तत्र यत्रास्ते हनूमान्निर्भयः कपिः
गर्जति प्रसभं जित्वा सुरान्सर्वान्सुखासिनः ॥ ६ ॥
विश्वास-प्रस्तुतिः
ते गत्वा सन्निधौ तस्य बृहस्पतिपुरोगमाः
पेतुस्ते चरणौ नत्वा समीरतनुजस्य हि ॥ ७ ॥
मूलम्
ते गत्वा सन्निधौ तस्य बृहस्पतिपुरोगमाः
पेतुस्ते चरणौ नत्वा समीरतनुजस्य हि ॥ ७ ॥
विश्वास-प्रस्तुतिः
बृहस्पतिश्च तं वीरं जगाद प्रेरितोऽमुना
सुराधीशेन लोकस्य गुरुणा वदतां वरः ॥ ८ ॥
मूलम्
बृहस्पतिश्च तं वीरं जगाद प्रेरितोऽमुना
सुराधीशेन लोकस्य गुरुणा वदतां वरः ॥ ८ ॥
विश्वास-प्रस्तुतिः
अजानद्भिः कृतं कर्म देवैस्तव पराक्रमम्
श्रीरामचरणस्य त्वं सेवकोऽसि महामते ॥ ९ ॥
मूलम्
अजानद्भिः कृतं कर्म देवैस्तव पराक्रमम्
श्रीरामचरणस्य त्वं सेवकोऽसि महामते ॥ ९ ॥
विश्वास-प्रस्तुतिः
किमर्थमयमारम्भः कथमत्र समागमः
तत्करिष्यामहे सर्वे सन्नतास्तव भाषितम् ॥ १० ॥
मूलम्
किमर्थमयमारम्भः कथमत्र समागमः
तत्करिष्यामहे सर्वे सन्नतास्तव भाषितम् ॥ १० ॥
विश्वास-प्रस्तुतिः
रोषं त्यक्त्वा कृपां कृत्वा देवाधीशं विलोकय
पवनात्मज दैत्यानां भयङ्करवपुर्दधत् ॥ ११ ॥
मूलम्
रोषं त्यक्त्वा कृपां कृत्वा देवाधीशं विलोकय
पवनात्मज दैत्यानां भयङ्करवपुर्दधत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इत्थं भाषितमाकर्ण्य देवानां स गुरोर्वचः
उवाच देवान्सकलान्गुरुं चैव महयशाः ॥ १२ ॥
मूलम्
शेष उवाच
इत्थं भाषितमाकर्ण्य देवानां स गुरोर्वचः
उवाच देवान्सकलान्गुरुं चैव महयशाः ॥ १२ ॥
विश्वास-प्रस्तुतिः
राज्ञो वीरमणेः सङ्ख्ये हताः शर्वेण भूरिशः
भटास्तान्वै जीवयितुं द्रोणं नेष्यामि पर्वतम् ॥ १३ ॥
मूलम्
राज्ञो वीरमणेः सङ्ख्ये हताः शर्वेण भूरिशः
भटास्तान्वै जीवयितुं द्रोणं नेष्यामि पर्वतम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तं ये निवारयिष्यन्ति स्ववीर्यबलदर्पिताः
तान्नेष्यामि क्षणादेव यमस्य सदनं प्रति ॥ १४ ॥
मूलम्
तं ये निवारयिष्यन्ति स्ववीर्यबलदर्पिताः
तान्नेष्यामि क्षणादेव यमस्य सदनं प्रति ॥ १४ ॥
विश्वास-प्रस्तुतिः
तस्माद्वदत मे यूयं द्रोणं वाथ तदौषधम्
येन सञ्जीवयिष्यामि मृतान्वीरान्रणाङ्गणे ॥ १५ ॥
मूलम्
तस्माद्वदत मे यूयं द्रोणं वाथ तदौषधम्
येन सञ्जीवयिष्यामि मृतान्वीरान्रणाङ्गणे ॥ १५ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति वाक्यं समाकर्ण्य वायुसूनोर्महात्मनः
ते सर्वे प्रणतिं गत्वा ददुः सञ्जीवनौषधम् ॥ १६ ॥
मूलम्
शेष उवाच
इति वाक्यं समाकर्ण्य वायुसूनोर्महात्मनः
ते सर्वे प्रणतिं गत्वा ददुः सञ्जीवनौषधम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
ते प्रहृष्टा भयं त्यक्त्वा सुराः स्वर्गौकसः स्वयम्
ययुः सुरपतिं कृत्वा पुरः सौख्य समन्विताः ॥ १७ ॥
मूलम्
ते प्रहृष्टा भयं त्यक्त्वा सुराः स्वर्गौकसः स्वयम्
ययुः सुरपतिं कृत्वा पुरः सौख्य समन्विताः ॥ १७ ॥
विश्वास-प्रस्तुतिः
हनुमान्भेषजं तत्तु समादायागतो रणम्
स्तुतः सर्वैः सुरगणैर्महाकर्मसमुत्सुकैः ॥ १८ ॥
मूलम्
हनुमान्भेषजं तत्तु समादायागतो रणम्
स्तुतः सर्वैः सुरगणैर्महाकर्मसमुत्सुकैः ॥ १८ ॥
विश्वास-प्रस्तुतिः
तमागतं हनूमन्तं वीक्ष्य सर्वेऽपि वैरिणः
साधुसाधुप्रशंसन्तमद्भुतं मेनिरे कपिम् ॥ १९ ॥
मूलम्
तमागतं हनूमन्तं वीक्ष्य सर्वेऽपि वैरिणः
साधुसाधुप्रशंसन्तमद्भुतं मेनिरे कपिम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
कपिः समागत्य महामुदायुतः
पुरो भटं पुष्कलमागतं मृतम्
शिवेन संरक्षितमुग्रमण्डले
श्रीरामचित्तं सविधे जगाम ह ॥ २० ॥
मूलम्
कपिः समागत्य महामुदायुतः
पुरो भटं पुष्कलमागतं मृतम्
शिवेन संरक्षितमुग्रमण्डले
श्रीरामचित्तं सविधे जगाम ह ॥ २० ॥
विश्वास-प्रस्तुतिः
सुमतिं च समाहूय मन्त्रिणं महतां मतम्
उवाच जीवयाम्यद्य सर्वान्वीरान्रणे मृतान् ॥ २१ ॥
मूलम्
सुमतिं च समाहूय मन्त्रिणं महतां मतम्
उवाच जीवयाम्यद्य सर्वान्वीरान्रणे मृतान् ॥ २१ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा भेषजं तत्पुष्कलस्य महोरसि
शिरः कायेन सन्धाय जगाद वचनं शुभम् ॥ २२ ॥
मूलम्
एवमुक्त्वा भेषजं तत्पुष्कलस्य महोरसि
शिरः कायेन सन्धाय जगाद वचनं शुभम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
यद्यहं मनसा वाचा कर्मणा राघवं पतिम्
जानामि तर्हि एतेन भेषजेनाशु जीवतु ॥ २३ ॥
मूलम्
यद्यहं मनसा वाचा कर्मणा राघवं पतिम्
जानामि तर्हि एतेन भेषजेनाशु जीवतु ॥ २३ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं यदा वक्ति तावत्पुष्कल उत्थितः
रणाङ्गणेऽदशद्रोषाद्दन्तान्वीरशिरोमणिः ॥ २४ ॥
मूलम्
इति वाक्यं यदा वक्ति तावत्पुष्कल उत्थितः
रणाङ्गणेऽदशद्रोषाद्दन्तान्वीरशिरोमणिः ॥ २४ ॥
विश्वास-प्रस्तुतिः
क्व गतो वीरभद्रोऽसौ मां सम्मूर्च्छ्य रणाङ्गणे
सद्योऽहं पातयाम्येनं क्वास्ति मे धनुरुत्तमम् ॥ २५ ॥
मूलम्
क्व गतो वीरभद्रोऽसौ मां सम्मूर्च्छ्य रणाङ्गणे
सद्योऽहं पातयाम्येनं क्वास्ति मे धनुरुत्तमम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
इति तं भाषमाणं वै प्राह वीरं कपीन्द्रकः
धन्योऽसि वीर यद्भूयो वदस्येनं रणाङ्गणे ॥ २६ ॥
मूलम्
इति तं भाषमाणं वै प्राह वीरं कपीन्द्रकः
धन्योऽसि वीर यद्भूयो वदस्येनं रणाङ्गणे ॥ २६ ॥
विश्वास-प्रस्तुतिः
त्वं हतो वीरभद्रेण रघुनाथप्रसादतः
पुनः सञ्जीवितोऽस्येहि शत्रुघ्नं याम मूर्च्छितम् ॥ २७ ॥
मूलम्
त्वं हतो वीरभद्रेण रघुनाथप्रसादतः
पुनः सञ्जीवितोऽस्येहि शत्रुघ्नं याम मूर्च्छितम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा प्रययौ तत्र सङ्ग्रामवरमूर्धनि
श्वसन्नास्ते स शत्रुघ्नः शिवबाणप्रपीडितः ॥ २८ ॥
मूलम्
इत्युक्त्वा प्रययौ तत्र सङ्ग्रामवरमूर्धनि
श्वसन्नास्ते स शत्रुघ्नः शिवबाणप्रपीडितः ॥ २८ ॥
विश्वास-प्रस्तुतिः
तत्र गत्वा समीपं तच्छत्रुघ्नस्य महात्मनः
निधाय भेषजं तस्य वक्षसि श्वासमागते ॥ २९ ॥
मूलम्
तत्र गत्वा समीपं तच्छत्रुघ्नस्य महात्मनः
निधाय भेषजं तस्य वक्षसि श्वासमागते ॥ २९ ॥
विश्वास-प्रस्तुतिः
उवाच हनुमांस्तं वै जीव शत्रुघ्नसत्तम
मूर्च्छितोऽसि रणे कस्मान्महाबलपराक्रम ॥ ३० ॥
मूलम्
उवाच हनुमांस्तं वै जीव शत्रुघ्नसत्तम
मूर्च्छितोऽसि रणे कस्मान्महाबलपराक्रम ॥ ३० ॥
विश्वास-प्रस्तुतिः
यद्यहं ब्रह्मचर्यं च जन्मपर्यन्तमुद्यतः
पालयामि तदा वीरः शत्रुघ्नो जीवतु क्षणात् ॥ ३१ ॥
मूलम्
यद्यहं ब्रह्मचर्यं च जन्मपर्यन्तमुद्यतः
पालयामि तदा वीरः शत्रुघ्नो जीवतु क्षणात् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
उक्तमात्रेण तेनेदं जीवितः क्षणमात्रतः
क्व शिवः क्व शिवो यातो विहायरणमण्डलम् ॥ ३२ ॥
मूलम्
उक्तमात्रेण तेनेदं जीवितः क्षणमात्रतः
क्व शिवः क्व शिवो यातो विहायरणमण्डलम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अनेके निहताः सङ्ख्ये श्रीरुद्रेण पिनाकिना
ते सर्वे जीविता वीराः कपीन्द्रेण महात्मना ॥ ३३ ॥
मूलम्
अनेके निहताः सङ्ख्ये श्रीरुद्रेण पिनाकिना
ते सर्वे जीविता वीराः कपीन्द्रेण महात्मना ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तदा सर्वे सुसन्नद्धा रोषपूरितमानसाः
स्वेस्वे रथे स्थिताः शत्रून्प्रययुः क्षतविग्रहाः ॥ ३४ ॥
मूलम्
तदा सर्वे सुसन्नद्धा रोषपूरितमानसाः
स्वेस्वे रथे स्थिताः शत्रून्प्रययुः क्षतविग्रहाः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
पुष्कलो वीरभद्रं तु चण्डं चैव कुशध्वजः
नन्दिनं हनुमान्वीरः शत्रुघ्नः सङ्गरे शिवम् ॥ ३५ ॥
मूलम्
पुष्कलो वीरभद्रं तु चण्डं चैव कुशध्वजः
नन्दिनं हनुमान्वीरः शत्रुघ्नः सङ्गरे शिवम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
धनुर्विस्फारयन्तं तं शत्रुघ्नं बलिनां वरम्
सङ्ग्रामे शिवमाहूय तिष्ठन्तं प्रययौ नृपः ॥ ३६ ॥
मूलम्
धनुर्विस्फारयन्तं तं शत्रुघ्नं बलिनां वरम्
सङ्ग्रामे शिवमाहूय तिष्ठन्तं प्रययौ नृपः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
राजा वीरमणिर्वीरः शत्रुघ्नः समरे बली
अन्योन्यं चक्रतुर्युद्धं मुनिविस्मयकारकम् ॥ ३७ ॥
मूलम्
राजा वीरमणिर्वीरः शत्रुघ्नः समरे बली
अन्योन्यं चक्रतुर्युद्धं मुनिविस्मयकारकम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
राज्ञा च वीरमणिना रथा भग्नाः शताधिकाः
शत्रुघ्नस्य नरेन्द्रस्य तिलशः क्षणतो द्विज ॥ ३८ ॥
मूलम्
राज्ञा च वीरमणिना रथा भग्नाः शताधिकाः
शत्रुघ्नस्य नरेन्द्रस्य तिलशः क्षणतो द्विज ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तदा प्रकुपितोऽत्यन्तं शत्रुघ्नो रणमण्डले
आग्नेयास्त्रं मुमोचामुं दग्धुं सैन्यसमन्वितम् ॥ ३९ ॥
मूलम्
तदा प्रकुपितोऽत्यन्तं शत्रुघ्नो रणमण्डले
आग्नेयास्त्रं मुमोचामुं दग्धुं सैन्यसमन्वितम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
दाहकं तन्महद्दृष्ट्वा महास्त्रं शत्रुमोचितम्
अत्यन्तं कुपितो राजा वारुणास्त्रं समाददे ॥ ४० ॥
मूलम्
दाहकं तन्महद्दृष्ट्वा महास्त्रं शत्रुमोचितम्
अत्यन्तं कुपितो राजा वारुणास्त्रं समाददे ॥ ४० ॥
विश्वास-प्रस्तुतिः
वारुणास्त्रेण शीतार्तं वीक्ष्य रामानुजो बली
वायव्यास्त्रं मुमोचास्मै तेन वायुर्महानभूत् ॥ ४१ ॥
मूलम्
वारुणास्त्रेण शीतार्तं वीक्ष्य रामानुजो बली
वायव्यास्त्रं मुमोचास्मै तेन वायुर्महानभूत् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
वायुना संहता मेघा ययुस्ते सर्वतोदिशम्
इतस्ततो गताः सर्वे सैन्यं तत्सुखितं बभौ ॥ ४२ ॥
मूलम्
वायुना संहता मेघा ययुस्ते सर्वतोदिशम्
इतस्ततो गताः सर्वे सैन्यं तत्सुखितं बभौ ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सैन्ये पवनपीडार्ते नृपो वीरमतिर्महान्
पर्वतास्त्रं रिपूद्धारि जग्राह च शरासने ॥ ४३ ॥
मूलम्
सैन्ये पवनपीडार्ते नृपो वीरमतिर्महान्
पर्वतास्त्रं रिपूद्धारि जग्राह च शरासने ॥ ४३ ॥
विश्वास-प्रस्तुतिः
पर्वतैः स्तम्भितो वायुर्न चासर्पत सङ्गरे
तद्वीक्ष्य रामावरजो वज्रास्त्रं तु समाददे ॥ ४४ ॥
मूलम्
पर्वतैः स्तम्भितो वायुर्न चासर्पत सङ्गरे
तद्वीक्ष्य रामावरजो वज्रास्त्रं तु समाददे ॥ ४४ ॥
विश्वास-प्रस्तुतिः
वज्रास्त्रेण हताः सर्वे नगास्तु तिलशः कृताः
चूर्णतां प्रापुरेतस्मिन्रणे वीरवरार्चिते ॥ ४५ ॥
मूलम्
वज्रास्त्रेण हताः सर्वे नगास्तु तिलशः कृताः
चूर्णतां प्रापुरेतस्मिन्रणे वीरवरार्चिते ॥ ४५ ॥
विश्वास-प्रस्तुतिः
वज्रास्त्रेण विदीर्णाङ्गा वीराः शोणितशोभिताः
बभूवुः समरप्रान्ते चित्रं समभवद्रणम् ॥ ४६ ॥
मूलम्
वज्रास्त्रेण विदीर्णाङ्गा वीराः शोणितशोभिताः
बभूवुः समरप्रान्ते चित्रं समभवद्रणम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
तदा प्रकुपितोऽत्यन्तं राजा वीरमणिर्महान्
ब्रह्मास्त्रं चाप आधत्त वैरिदाहकमद्भुतम् ॥ ४७ ॥
मूलम्
तदा प्रकुपितोऽत्यन्तं राजा वीरमणिर्महान्
ब्रह्मास्त्रं चाप आधत्त वैरिदाहकमद्भुतम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नः शरमादाय सस्मार सुमनोहरम्
अस्त्रं तद्योगिनीदत्तं सर्ववैरिविमोहनम् ॥ ४८ ॥
मूलम्
शत्रुघ्नः शरमादाय सस्मार सुमनोहरम्
अस्त्रं तद्योगिनीदत्तं सर्ववैरिविमोहनम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
ब्रह्मास्त्रं तत्करभ्रष्टमागतं वैरिणं प्रति
तावच्छत्रुघ्ननाम्ना तु तन्मुक्तं मोहनास्त्रकम् ॥ ४९ ॥
मूलम्
ब्रह्मास्त्रं तत्करभ्रष्टमागतं वैरिणं प्रति
तावच्छत्रुघ्ननाम्ना तु तन्मुक्तं मोहनास्त्रकम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
मोहनास्त्रेण तद्ब्राह्मं द्विधाछिन्नं क्षणादिह
लग्नं राज्ञो हृदि क्षिप्रं मूर्च्छां सम्प्रापयन्नृपम् ॥ ५० ॥
मूलम्
मोहनास्त्रेण तद्ब्राह्मं द्विधाछिन्नं क्षणादिह
लग्नं राज्ञो हृदि क्षिप्रं मूर्च्छां सम्प्रापयन्नृपम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
ते बाणाः शतशो मुक्ताः शत्रुघ्नेन महीभृता
सर्वेपि मूर्च्छिता वीरा गणा रुद्रस्य ये पुनः ॥ ५१ ॥
मूलम्
ते बाणाः शतशो मुक्ताः शत्रुघ्नेन महीभृता
सर्वेपि मूर्च्छिता वीरा गणा रुद्रस्य ये पुनः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
शिवस्य चरणोपस्थे मूढाः पेतुर्महीतले
तदा शिवः प्रकुपितो रथे तिष्ठन्ययौ नृपम् ॥ ५२ ॥
मूलम्
शिवस्य चरणोपस्थे मूढाः पेतुर्महीतले
तदा शिवः प्रकुपितो रथे तिष्ठन्ययौ नृपम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
शिवेन सहसा योद्धुं समायातो रणाङ्गणे
शत्रुघ्नः सज्जमात्तज्यं धनुः कृत्वा व्ययुद्ध्यत ॥ ५३ ॥
मूलम्
शिवेन सहसा योद्धुं समायातो रणाङ्गणे
शत्रुघ्नः सज्जमात्तज्यं धनुः कृत्वा व्ययुद्ध्यत ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तयोः समभवद्युद्धं घोरं वैरिविदारणम्
शस्त्रास्त्रैर्बहुधामुक्तैरादीपित दिगन्तरम् ॥ ५४ ॥
मूलम्
तयोः समभवद्युद्धं घोरं वैरिविदारणम्
शस्त्रास्त्रैर्बहुधामुक्तैरादीपित दिगन्तरम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
अस्त्रप्रत्यस्त्रसङ्घातैस्ताडनप्रतिताडनैः
देवानामपि दैत्यानां नैतादृग्रणमण्डलम् ॥ ५५ ॥
मूलम्
अस्त्रप्रत्यस्त्रसङ्घातैस्ताडनप्रतिताडनैः
देवानामपि दैत्यानां नैतादृग्रणमण्डलम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तदा व्याकुलितोऽत्यन्तं शत्रुघ्नः शिवसङ्गरे
सस्मार स्वामिनं तत्र पावनेरुपदेशतः ॥ ५६ ॥
मूलम्
तदा व्याकुलितोऽत्यन्तं शत्रुघ्नः शिवसङ्गरे
सस्मार स्वामिनं तत्र पावनेरुपदेशतः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
हा नाथ भ्रातरत्युग्रः शिवः प्राणापहारणम्
करोति धनुरुद्यम्य त्रायस्व रणमण्डले ॥ ५७ ॥
मूलम्
हा नाथ भ्रातरत्युग्रः शिवः प्राणापहारणम्
करोति धनुरुद्यम्य त्रायस्व रणमण्डले ॥ ५७ ॥
विश्वास-प्रस्तुतिः
अनेके दुःखपाथोधिं तीर्णा राम तवाख्यया
मामप्युद्धर दुःखस्थं रामराम कृपानिधे ॥ ५८ ॥
मूलम्
अनेके दुःखपाथोधिं तीर्णा राम तवाख्यया
मामप्युद्धर दुःखस्थं रामराम कृपानिधे ॥ ५८ ॥
विश्वास-प्रस्तुतिः
इत्थं वक्ति यदा तावद्वीक्षितो रणमण्डले
नीलोत्पलदलश्यामो रामो राजीवलोचनः ॥ ५९ ॥
मूलम्
इत्थं वक्ति यदा तावद्वीक्षितो रणमण्डले
नीलोत्पलदलश्यामो रामो राजीवलोचनः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
मृगशृङ्गं कटौ धृत्वा दीक्षितं वपुरुद्वहन्
तं दृष्ट्वा विस्मयं प्राप शत्रुघ्नः समराङ्गणे ॥ ६० ॥
मूलम्
मृगशृङ्गं कटौ धृत्वा दीक्षितं वपुरुद्वहन्
तं दृष्ट्वा विस्मयं प्राप शत्रुघ्नः समराङ्गणे ॥ ६० ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
श्रीरामसमागमोनाम पञ्चचत्वारिंशत्तमोऽध्यायः ४५