०३२

सुमतिरुवाच

विश्वास-प्रस्तुतिः

असावपि नृपः सौम्य सत्यवान्नाम विश्रुतः
निजधर्मेण लोकेशं रघुनाथमतोषयत् ॥ १ ॥

मूलम्

असावपि नृपः सौम्य सत्यवान्नाम विश्रुतः
निजधर्मेण लोकेशं रघुनाथमतोषयत् ॥ १ ॥

विश्वास-प्रस्तुतिः

अस्मै तुष्टो रमानाथो ददौ भक्तिमचञ्चलाम्
निजाङ्घ्रिपद्मे यजतां दुर्लभां पुण्यकोटिभिः ॥ २ ॥

मूलम्

अस्मै तुष्टो रमानाथो ददौ भक्तिमचञ्चलाम्
निजाङ्घ्रिपद्मे यजतां दुर्लभां पुण्यकोटिभिः ॥ २ ॥

विश्वास-प्रस्तुतिः

नित्यं श्रीरघुनाथस्य कथानकमनातुरः
कुरुते सर्वलोकानां पावनं कृपयायुतः ॥ ३ ॥

मूलम्

नित्यं श्रीरघुनाथस्य कथानकमनातुरः
कुरुते सर्वलोकानां पावनं कृपयायुतः ॥ ३ ॥

विश्वास-प्रस्तुतिः

यो न पूजयते देवं रघुनाथं रमापतिम्
स तेन ताड्यते दण्डैर्यमस्यापि भयावहैः ॥ ४ ॥

मूलम्

यो न पूजयते देवं रघुनाथं रमापतिम्
स तेन ताड्यते दण्डैर्यमस्यापि भयावहैः ॥ ४ ॥

विश्वास-प्रस्तुतिः

अष्टमाद्वत्सरादूर्ध्वमशीतिवत्सरो भवेत्
तावदेकादशी सर्वैर्मानुषैः कारिताऽमुना ॥ ५ ॥

मूलम्

अष्टमाद्वत्सरादूर्ध्वमशीतिवत्सरो भवेत्
तावदेकादशी सर्वैर्मानुषैः कारिताऽमुना ॥ ५ ॥

विश्वास-प्रस्तुतिः

तुलसी वल्लभा यस्य कदाचिद्यच्छिरोधराम्
न मुञ्चति रमानाथ पादपद्मस्रगुत्तमा ॥ ६ ॥

मूलम्

तुलसी वल्लभा यस्य कदाचिद्यच्छिरोधराम्
न मुञ्चति रमानाथ पादपद्मस्रगुत्तमा ॥ ६ ॥

विश्वास-प्रस्तुतिः

ऋषीणामपि पूज्योयमितरेषां कथं नहि
रघुनाथस्मृतिप्रीतिर्धूतपाप्मा हताशुभः ॥ ७ ॥

मूलम्

ऋषीणामपि पूज्योयमितरेषां कथं नहि
रघुनाथस्मृतिप्रीतिर्धूतपाप्मा हताशुभः ॥ ७ ॥

विश्वास-प्रस्तुतिः

ज्ञात्वायं रामचन्द्रस्य वाजिनं परमाद्भुतम्
आगत्य तुभ्यं सन्दास्यत्येतद्राज्यमकण्टकम् ॥ ८ ॥

मूलम्

ज्ञात्वायं रामचन्द्रस्य वाजिनं परमाद्भुतम्
आगत्य तुभ्यं सन्दास्यत्येतद्राज्यमकण्टकम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

त्वया यद्गदितं राजंस्तत्ते कथितमुत्तमम्
पुनः किं पृच्छसे स्वामिन्नाज्ञापय करोमि तत् ॥ ९ ॥

मूलम्

त्वया यद्गदितं राजंस्तत्ते कथितमुत्तमम्
पुनः किं पृच्छसे स्वामिन्नाज्ञापय करोमि तत् ॥ ९ ॥

विश्वास-प्रस्तुतिः

शेष उवाच
गतोऽश्वस्तत्पुरान्तस्तु नानाश्चर्यसमन्वितः
तं दृष्ट्वा जनताः सर्वा राज्ञे गत्वा न्यवेदयन् ॥ १० ॥

मूलम्

शेष उवाच
गतोऽश्वस्तत्पुरान्तस्तु नानाश्चर्यसमन्वितः
तं दृष्ट्वा जनताः सर्वा राज्ञे गत्वा न्यवेदयन् ॥ १० ॥

विश्वास-प्रस्तुतिः

जनता ऊचुः
कोऽप्यश्वः सितवर्णेन गङ्गाजलसमेन वै
भाले सौवर्णपत्रेण राजमानः समागतः ॥ ११ ॥

मूलम्

जनता ऊचुः
कोऽप्यश्वः सितवर्णेन गङ्गाजलसमेन वै
भाले सौवर्णपत्रेण राजमानः समागतः ॥ ११ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा वचनं रम्यं जनानां हृद्यमीरितम्
ताः प्रत्याह हसन्भूपो ज्ञायतां कस्य वै हयः ॥ १२ ॥

मूलम्

तच्छ्रुत्वा वचनं रम्यं जनानां हृद्यमीरितम्
ताः प्रत्याह हसन्भूपो ज्ञायतां कस्य वै हयः ॥ १२ ॥

विश्वास-प्रस्तुतिः

ताश्चैनं कथयामासुः शत्रुघ्नेन प्रपालितः
आयात्यश्वो महीभर्तू रामस्य पुरमध्यतः ॥ १३ ॥

मूलम्

ताश्चैनं कथयामासुः शत्रुघ्नेन प्रपालितः
आयात्यश्वो महीभर्तू रामस्य पुरमध्यतः ॥ १३ ॥

विश्वास-प्रस्तुतिः

रामस्य नाम स श्रुत्वा द्व्यक्षरं सुमनोरमम्
जहर्ष चित्ते सुभृशं गद्गदस्वरचिन्हितः ॥ १४ ॥

मूलम्

रामस्य नाम स श्रुत्वा द्व्यक्षरं सुमनोरमम्
जहर्ष चित्ते सुभृशं गद्गदस्वरचिन्हितः ॥ १४ ॥

विश्वास-प्रस्तुतिः

मयायोध्यापतिर्नित्यं यो रामश्चिन्त्यते हृदि
तस्याश्वः सहशत्रुघ्नः समायातः पुरं मम ॥ १५ ॥

मूलम्

मयायोध्यापतिर्नित्यं यो रामश्चिन्त्यते हृदि
तस्याश्वः सहशत्रुघ्नः समायातः पुरं मम ॥ १५ ॥

विश्वास-प्रस्तुतिः

हनूमांस्तत्र रामाङ्घ्रिसेवाकर्ता भविष्यति
कदाचिदपि यो रामं न विस्मरति मानसे ॥ १६ ॥

मूलम्

हनूमांस्तत्र रामाङ्घ्रिसेवाकर्ता भविष्यति
कदाचिदपि यो रामं न विस्मरति मानसे ॥ १६ ॥

विश्वास-प्रस्तुतिः

गच्छामि यत्र शत्रुघ्नो यत्र मारुतनन्दनः
अन्येऽपि यत्र पुरुषा रामपादाब्जसेवकाः ॥ १७ ॥

मूलम्

गच्छामि यत्र शत्रुघ्नो यत्र मारुतनन्दनः
अन्येऽपि यत्र पुरुषा रामपादाब्जसेवकाः ॥ १७ ॥

विश्वास-प्रस्तुतिः

अमात्यमादिदेशाथ सर्वं राजधनं महत्
गृहीत्वा तु मया सार्द्धमागच्छ त्वरया युतः ॥ १८ ॥

मूलम्

अमात्यमादिदेशाथ सर्वं राजधनं महत्
गृहीत्वा तु मया सार्द्धमागच्छ त्वरया युतः ॥ १८ ॥

विश्वास-प्रस्तुतिः

यास्येऽहं रघुनाथस्य हयं पालयितुं वरम्
कर्तुं च रामपादाब्जपरिचर्यां सुदुर्लभाम् ॥ १९ ॥

मूलम्

यास्येऽहं रघुनाथस्य हयं पालयितुं वरम्
कर्तुं च रामपादाब्जपरिचर्यां सुदुर्लभाम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा निर्जगामाथ शत्रुघ्नं प्रति सैनिकैः
तावत्पुरीमथ प्राप्तो रामभ्राता ससैनिकः ॥ २० ॥

मूलम्

इत्युक्त्वा निर्जगामाथ शत्रुघ्नं प्रति सैनिकैः
तावत्पुरीमथ प्राप्तो रामभ्राता ससैनिकः ॥ २० ॥

विश्वास-प्रस्तुतिः

वीरा गर्जन्ति प्रबला रथाः सुनिनदन्ति च
जयशङ्खस्वनास्तत्र वेणुनादाश्च सर्वतः ॥ २१ ॥

मूलम्

वीरा गर्जन्ति प्रबला रथाः सुनिनदन्ति च
जयशङ्खस्वनास्तत्र वेणुनादाश्च सर्वतः ॥ २१ ॥

विश्वास-प्रस्तुतिः

आगत्य सत्यवान्राजा मन्त्रिभिः सुसमन्वितः
चरणे प्रणिपत्यास्मै राज्यं प्रादान्महाधनम् ॥ २२ ॥

मूलम्

आगत्य सत्यवान्राजा मन्त्रिभिः सुसमन्वितः
चरणे प्रणिपत्यास्मै राज्यं प्रादान्महाधनम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नस्तं तु राजानं ज्ञात्वा राममनुव्रतम्
तद्राज्यं तस्य पुत्राय रुक्मनाम्ने ददौ महत् ॥ २३ ॥

मूलम्

शत्रुघ्नस्तं तु राजानं ज्ञात्वा राममनुव्रतम्
तद्राज्यं तस्य पुत्राय रुक्मनाम्ने ददौ महत् ॥ २३ ॥

विश्वास-प्रस्तुतिः

हनूमन्तं परीरभ्य सुबाहुं रामसेवकम्
अन्यान्वै रामभक्तांश्च परिरभ्य महायशाः ॥ २४ ॥

मूलम्

हनूमन्तं परीरभ्य सुबाहुं रामसेवकम्
अन्यान्वै रामभक्तांश्च परिरभ्य महायशाः ॥ २४ ॥

विश्वास-प्रस्तुतिः

कृतार्थमिव चात्मानं मेने सत्यसमन्वितः
ननन्द चेतसि तदा शत्रुघ्नेन समन्वितः ॥ २५ ॥

मूलम्

कृतार्थमिव चात्मानं मेने सत्यसमन्वितः
ननन्द चेतसि तदा शत्रुघ्नेन समन्वितः ॥ २५ ॥

विश्वास-प्रस्तुतिः

हयस्तावद्गतो दूरं वीरैः सुपरिरक्षितः
शत्रुघ्नस्तेन भूपेन ययौ वीरसमन्वितः ॥ २६ ॥

मूलम्

हयस्तावद्गतो दूरं वीरैः सुपरिरक्षितः
शत्रुघ्नस्तेन भूपेन ययौ वीरसमन्वितः ॥ २६ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्य-
वत्समागमोनाम द्वात्रिंशोऽध्यायः ३२