जाबालिरुवाच
विश्वास-प्रस्तुतिः
अथ तेषु प्रयातेषु नरकस्थेषु वै नृषु
राजा पप्रच्छ कीनाशं सर्वधर्मविदांवरम् ॥ १ ॥
मूलम्
अथ तेषु प्रयातेषु नरकस्थेषु वै नृषु
राजा पप्रच्छ कीनाशं सर्वधर्मविदांवरम् ॥ १ ॥
विश्वास-प्रस्तुतिः
राजोवाच
धर्मराज त्वया प्रोक्तं यत्पातककरा नराः
आयान्ति तव संस्थानं न च धर्मकथारताः ॥ २ ॥
मूलम्
राजोवाच
धर्मराज त्वया प्रोक्तं यत्पातककरा नराः
आयान्ति तव संस्थानं न च धर्मकथारताः ॥ २ ॥
विश्वास-प्रस्तुतिः
मदागमनमत्राभूत्केनपापेन धार्मिक
तद्वै कथय सर्वं मे पापकारणमादितः ॥ ३ ॥
मूलम्
मदागमनमत्राभूत्केनपापेन धार्मिक
तद्वै कथय सर्वं मे पापकारणमादितः ॥ ३ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा तु तद्वाक्यं धर्मराजः परन्तप
कथयामास तस्यैवं यमपुर्यागमं तदा ॥ ४ ॥
मूलम्
इति श्रुत्वा तु तद्वाक्यं धर्मराजः परन्तप
कथयामास तस्यैवं यमपुर्यागमं तदा ॥ ४ ॥
विश्वास-प्रस्तुतिः
धर्मराज उवाच
राजंस्तव महत्पुण्यं नैतादृक्कस्य भूतले
रघुनाथपदद्वन्द्वमकरन्द मधुव्रत ॥ ५ ॥
मूलम्
धर्मराज उवाच
राजंस्तव महत्पुण्यं नैतादृक्कस्य भूतले
रघुनाथपदद्वन्द्वमकरन्द मधुव्रत ॥ ५ ॥
विश्वास-प्रस्तुतिः
त्वत्कीर्ति स्वर्धुनी सर्वान्पापिनो मलसंयुतान्
पुनाति परमाह्लादकारिणी दुष्टतारिणी ॥ ६ ॥
मूलम्
त्वत्कीर्ति स्वर्धुनी सर्वान्पापिनो मलसंयुतान्
पुनाति परमाह्लादकारिणी दुष्टतारिणी ॥ ६ ॥
विश्वास-प्रस्तुतिः
तथापि पापलेशस्ते वर्तते नृपसत्तम
येन संयमिनीपार्श्वमागतः पुण्यपूरितः ॥ ७ ॥
मूलम्
तथापि पापलेशस्ते वर्तते नृपसत्तम
येन संयमिनीपार्श्वमागतः पुण्यपूरितः ॥ ७ ॥
विश्वास-प्रस्तुतिः
एकदा तु चरन्तीं गां वारयामास वै भवान्
तेन पापविपाकेन निरयद्वारदर्शनम् ॥ ८ ॥
मूलम्
एकदा तु चरन्तीं गां वारयामास वै भवान्
तेन पापविपाकेन निरयद्वारदर्शनम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
इदानीं पापनिर्मुक्तो बहुपुण्यसमन्वितः
भुङ्क्ष्व भोगान्सुविपुलान्निजपुण्यार्जितान्बहून् ॥ ९ ॥
मूलम्
इदानीं पापनिर्मुक्तो बहुपुण्यसमन्वितः
भुङ्क्ष्व भोगान्सुविपुलान्निजपुण्यार्जितान्बहून् ॥ ९ ॥
विश्वास-प्रस्तुतिः
एतेषां करुणावार्धी रघुनाथो सुखं हरन्
संयमिन्या महामार्गे प्रेरयामास वैष्णवम् ॥ १० ॥
मूलम्
एतेषां करुणावार्धी रघुनाथो सुखं हरन्
संयमिन्या महामार्गे प्रेरयामास वैष्णवम् ॥ १० ॥
विश्वास-प्रस्तुतिः
नागमिष्यो यदि त्वं वै मार्गेणानेन सुव्रत
अभविष्यत्कथं तेषां निरयात्परिमोचनम् ॥ ११ ॥
मूलम्
नागमिष्यो यदि त्वं वै मार्गेणानेन सुव्रत
अभविष्यत्कथं तेषां निरयात्परिमोचनम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
त्वादृशाः परदुःखेन दुःखिताः करुणालयाः
प्राणिनां दुःखविच्छेदं कुर्वन्त्येव महामते ॥ १२ ॥
मूलम्
त्वादृशाः परदुःखेन दुःखिताः करुणालयाः
प्राणिनां दुःखविच्छेदं कुर्वन्त्येव महामते ॥ १२ ॥
विश्वास-प्रस्तुतिः
जाबालिरुवाच
एवं वदन्तं शमनं प्रणम्य स दिवङ्गतः
दिव्येन सुविमानेन अप्सरोगणशोभिना ॥ १३ ॥
मूलम्
जाबालिरुवाच
एवं वदन्तं शमनं प्रणम्य स दिवङ्गतः
दिव्येन सुविमानेन अप्सरोगणशोभिना ॥ १३ ॥
विश्वास-प्रस्तुतिः
तस्माद्गावोऽनिशं पूज्या मनसापि न गर्हयेत्
गर्हयन्निरयं याति यावदिन्द्राश्चतुर्दश ॥ १४ ॥
मूलम्
तस्माद्गावोऽनिशं पूज्या मनसापि न गर्हयेत्
गर्हयन्निरयं याति यावदिन्द्राश्चतुर्दश ॥ १४ ॥
विश्वास-प्रस्तुतिः
तस्मात्त्वं नृपतिश्रेष्ठ गोपूजां वै समाचर
सा तुष्टा दास्यति क्षिप्रं पुत्रं धर्मपरायणम् ॥ १५ ॥
मूलम्
तस्मात्त्वं नृपतिश्रेष्ठ गोपूजां वै समाचर
सा तुष्टा दास्यति क्षिप्रं पुत्रं धर्मपरायणम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
सुमतिरुवाच
तच्छ्रुत्वा धेनुपूजां स पप्रच्छ कथमादरात्
पूजनीया प्रयत्नेन कीदृशं कुरुते नरम् ॥ १६ ॥
मूलम्
सुमतिरुवाच
तच्छ्रुत्वा धेनुपूजां स पप्रच्छ कथमादरात्
पूजनीया प्रयत्नेन कीदृशं कुरुते नरम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
जाबालि कथयामास धेनुपूजां यथाविधि
प्रत्यहं विपिनं गच्छेच्चारणार्थं व्रती तु गोः ॥ १७ ॥
मूलम्
जाबालि कथयामास धेनुपूजां यथाविधि
प्रत्यहं विपिनं गच्छेच्चारणार्थं व्रती तु गोः ॥ १७ ॥
विश्वास-प्रस्तुतिः
गवे यवांस्तु सम्भोज्य गोमयस्थान्समाहरेत्
भक्षणीया यवास्ते तु पुत्रकामेन भूपते ॥ १८ ॥
मूलम्
गवे यवांस्तु सम्भोज्य गोमयस्थान्समाहरेत्
भक्षणीया यवास्ते तु पुत्रकामेन भूपते ॥ १८ ॥
विश्वास-प्रस्तुतिः
सा यदा पिबते तोयं तदा पेयं जलं शुचि
सोच्चैः स्थाने यदा तिष्ठेत्तदानीं चासनस्थितः ॥ १९ ॥
मूलम्
सा यदा पिबते तोयं तदा पेयं जलं शुचि
सोच्चैः स्थाने यदा तिष्ठेत्तदानीं चासनस्थितः ॥ १९ ॥
विश्वास-प्रस्तुतिः
दंशान्निवारयेन्नित्यं यवसं स्वयमाहरेत्
एवं प्रकुर्वतः पुत्रं दास्यते धर्मतत्परम् ॥ २० ॥
मूलम्
दंशान्निवारयेन्नित्यं यवसं स्वयमाहरेत्
एवं प्रकुर्वतः पुत्रं दास्यते धर्मतत्परम् ॥ २० ॥
विश्वास-प्रस्तुतिः
सुमतिरुवाच
इति वाक्यं समाकर्ण्य पुत्रकाम ऋतम्भरः
व्रतं चकार धर्मात्मा धेनुपूजां समाचरन् ॥ २१ ॥
मूलम्
सुमतिरुवाच
इति वाक्यं समाकर्ण्य पुत्रकाम ऋतम्भरः
व्रतं चकार धर्मात्मा धेनुपूजां समाचरन् ॥ २१ ॥
विश्वास-प्रस्तुतिः
प्रत्यहं कुरुते गां वै यवसाद्येन तोषिताम्
दंशान्न्यवारयद्धीमान्यवभक्षकृतादरः ॥ २२ ॥
मूलम्
प्रत्यहं कुरुते गां वै यवसाद्येन तोषिताम्
दंशान्न्यवारयद्धीमान्यवभक्षकृतादरः ॥ २२ ॥
विश्वास-प्रस्तुतिः
एवं धेनुं पूजयतो गतास्तु दिवसा घनाः
वनमध्ये तृणादींश्च चरन्तीमकुतोभयाम् ॥ २३ ॥
मूलम्
एवं धेनुं पूजयतो गतास्तु दिवसा घनाः
वनमध्ये तृणादींश्च चरन्तीमकुतोभयाम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
एकदा नृपतिस्तस्य वनस्य श्रीनिरीक्षणे
न्यस्तदृष्टिः सपरितो बभ्राम स कुतूहली ॥ २४ ॥
मूलम्
एकदा नृपतिस्तस्य वनस्य श्रीनिरीक्षणे
न्यस्तदृष्टिः सपरितो बभ्राम स कुतूहली ॥ २४ ॥
विश्वास-प्रस्तुतिः
तदागत्याहनद्गां वै पञ्चास्यः काननान्तरात्
क्रोशन्तीं बहुधा दीनां सिंहभारेणदुःखिताम् ॥ २५ ॥
मूलम्
तदागत्याहनद्गां वै पञ्चास्यः काननान्तरात्
क्रोशन्तीं बहुधा दीनां सिंहभारेणदुःखिताम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
तदा नृपः समागत्य विलोक्य निजमातरम्
सिंहेन निहतां पश्यन्रुरोदातीव विह्वलः ॥ २६ ॥
मूलम्
तदा नृपः समागत्य विलोक्य निजमातरम्
सिंहेन निहतां पश्यन्रुरोदातीव विह्वलः ॥ २६ ॥
विश्वास-प्रस्तुतिः
स दुःखितः समागत्य जाबालिमुनिसत्तमम्
निष्कृतिं तस्य पप्रच्छ गोवधस्य प्रमादतः ॥ २७ ॥
मूलम्
स दुःखितः समागत्य जाबालिमुनिसत्तमम्
निष्कृतिं तस्य पप्रच्छ गोवधस्य प्रमादतः ॥ २७ ॥
विश्वास-प्रस्तुतिः
ऋतम्भर उवाच
स्वामिंस्त्वदाज्ञया धेनुं पालयन्वनमास्थितः
कुतोप्यागत्य तां सिंहो जघानादृष्टिगोचरः ॥ २८ ॥
मूलम्
ऋतम्भर उवाच
स्वामिंस्त्वदाज्ञया धेनुं पालयन्वनमास्थितः
कुतोप्यागत्य तां सिंहो जघानादृष्टिगोचरः ॥ २८ ॥
विश्वास-प्रस्तुतिः
तस्य पापस्य निष्कृत्यै किं करोमि त्वदाज्ञया
कथं वा व्रतसम्पूर्तिर्मम पुत्रप्रदायिनी ॥ २९ ॥
मूलम्
तस्य पापस्य निष्कृत्यै किं करोमि त्वदाज्ञया
कथं वा व्रतसम्पूर्तिर्मम पुत्रप्रदायिनी ॥ २९ ॥
विश्वास-प्रस्तुतिः
इत्युक्तवन्तं तं भूपं जगाद मुनिसत्तमः
सन्त्युपाया महीपाल पापस्यास्यापनुत्तये ॥ ३० ॥
मूलम्
इत्युक्तवन्तं तं भूपं जगाद मुनिसत्तमः
सन्त्युपाया महीपाल पापस्यास्यापनुत्तये ॥ ३० ॥
विश्वास-प्रस्तुतिः
ब्रह्मघ्नस्य कृतघ्नस्य सुरापस्य महामते
प्रायश्चित्तानि वर्तन्ते सर्वपापहराणि च ॥ ३१ ॥
मूलम्
ब्रह्मघ्नस्य कृतघ्नस्य सुरापस्य महामते
प्रायश्चित्तानि वर्तन्ते सर्वपापहराणि च ॥ ३१ ॥
विश्वास-प्रस्तुतिः
कृच्छ्रैश्चान्द्रायणैर्दानैर्व्रतैः सनियमैर्यमैः
पापानि प्रलयं यान्ति नियमादनुतिष्ठतः ॥ ३२ ॥
मूलम्
कृच्छ्रैश्चान्द्रायणैर्दानैर्व्रतैः सनियमैर्यमैः
पापानि प्रलयं यान्ति नियमादनुतिष्ठतः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
द्वयोश्च निष्कृतिर्नास्ति पापपुञ्जकृतोस्तयोः
मत्या गोवधकर्तुश्च नारायणविनिन्दितुः ॥ ३३ ॥
मूलम्
द्वयोश्च निष्कृतिर्नास्ति पापपुञ्जकृतोस्तयोः
मत्या गोवधकर्तुश्च नारायणविनिन्दितुः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
गवां यो मनसा दुःखं वाञ्च्छत्यधमसत्तमः
स याति निरयस्थानं यावदिन्द्राश्चतुर्दश ॥ ३४ ॥
मूलम्
गवां यो मनसा दुःखं वाञ्च्छत्यधमसत्तमः
स याति निरयस्थानं यावदिन्द्राश्चतुर्दश ॥ ३४ ॥
विश्वास-प्रस्तुतिः
योऽपि देवं हरिं निन्देत्सकृद्दुर्भाग्यवान्नरः
स चापि नरकं पश्येत्पुत्रपौत्रपरीवृतः ॥ ३५ ॥
मूलम्
योऽपि देवं हरिं निन्देत्सकृद्दुर्भाग्यवान्नरः
स चापि नरकं पश्येत्पुत्रपौत्रपरीवृतः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
तस्माज्ज्ञात्वा हरिं निन्दन्गोषु दुःखं समाचरन्
कदापि नरकान्मुक्तिं न प्राप्नोति नरेश्वर ॥ ३६ ॥
मूलम्
तस्माज्ज्ञात्वा हरिं निन्दन्गोषु दुःखं समाचरन्
कदापि नरकान्मुक्तिं न प्राप्नोति नरेश्वर ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अज्ञानप्राप्तगोहत्या प्रायश्चित्तं तु विद्यते
रामभक्तं तु धीमन्तं याहि त्वमृतुपर्णकम् ॥ ३७ ॥
मूलम्
अज्ञानप्राप्तगोहत्या प्रायश्चित्तं तु विद्यते
रामभक्तं तु धीमन्तं याहि त्वमृतुपर्णकम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
स वै समदृशः सर्वाञ्छत्रून्मित्राणि पश्यति
तुभ्यं कथिष्यति क्षिप्रं गोवधस्यास्य निष्कृतिम् ॥ ३८ ॥
मूलम्
स वै समदृशः सर्वाञ्छत्रून्मित्राणि पश्यति
तुभ्यं कथिष्यति क्षिप्रं गोवधस्यास्य निष्कृतिम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तस्य देशांस्त्वमाक्रामंस्तेन निर्वासितः पुरा
वैरिभावं परित्यज्य गच्छ त्वमृतुपर्णकम् ॥ ३९ ॥
मूलम्
तस्य देशांस्त्वमाक्रामंस्तेन निर्वासितः पुरा
वैरिभावं परित्यज्य गच्छ त्वमृतुपर्णकम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
स यद्वदिष्यति क्षिप्रं तत्कुरुष्व समाहितः
यथा त्वत्कृतपापस्य निष्कृतिर्हि भविष्यति ॥ ४० ॥
मूलम्
स यद्वदिष्यति क्षिप्रं तत्कुरुष्व समाहितः
यथा त्वत्कृतपापस्य निष्कृतिर्हि भविष्यति ॥ ४० ॥
विश्वास-प्रस्तुतिः
स तु तद्वचनं श्रुत्वा जगाम ऋतुपर्णकम्
रामभक्तं रिपौ मित्रे समदृष्ट्या समञ्जसम् ॥ ४१ ॥
मूलम्
स तु तद्वचनं श्रुत्वा जगाम ऋतुपर्णकम्
रामभक्तं रिपौ मित्रे समदृष्ट्या समञ्जसम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
स तस्मै कथयामास यज्जातं गोवधादिकम्
तस्य पापस्य निष्कृत्यै ह्युपायं सोऽप्यचिन्तयत् ॥ ४२ ॥
मूलम्
स तस्मै कथयामास यज्जातं गोवधादिकम्
तस्य पापस्य निष्कृत्यै ह्युपायं सोऽप्यचिन्तयत् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
क्षणं ध्यात्वाथ तं राजा ऋतुपर्ण ऋतम्भरम्
उवाच प्रहसन्वाक्यं बुद्धिमान्धर्मकोविदः ॥ ४३ ॥
मूलम्
क्षणं ध्यात्वाथ तं राजा ऋतुपर्ण ऋतम्भरम्
उवाच प्रहसन्वाक्यं बुद्धिमान्धर्मकोविदः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
कोऽहं राजन्मुनीनां वै पुरतः शास्त्रवेदिनाम्
तान्हित्वा किं तु मां प्राप्तो मूर्खम्पण्डितमानिनम् ॥ ४४ ॥
मूलम्
कोऽहं राजन्मुनीनां वै पुरतः शास्त्रवेदिनाम्
तान्हित्वा किं तु मां प्राप्तो मूर्खम्पण्डितमानिनम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
तव मय्यस्ति चेच्छ्रद्धा तदा किञ्चिद्ब्रवीम्यहम्
शृणुष्व नरशार्दूल गदितं मम सादरः ॥ ४५ ॥
मूलम्
तव मय्यस्ति चेच्छ्रद्धा तदा किञ्चिद्ब्रवीम्यहम्
शृणुष्व नरशार्दूल गदितं मम सादरः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
भज श्रीरघुनाथं त्वं कर्मणा मनसा गिरा
नैष्कापट्येन लोकेशं तोषयस्व महामते ॥ ४६ ॥
मूलम्
भज श्रीरघुनाथं त्वं कर्मणा मनसा गिरा
नैष्कापट्येन लोकेशं तोषयस्व महामते ॥ ४६ ॥
विश्वास-प्रस्तुतिः
स तुष्टो दास्यते सर्वं त्वद्धृदिस्थं मनोरथम्
अज्ञानकृत गोहत्यापापनाशं करिष्यति ॥ ४७ ॥
मूलम्
स तुष्टो दास्यते सर्वं त्वद्धृदिस्थं मनोरथम्
अज्ञानकृत गोहत्यापापनाशं करिष्यति ॥ ४७ ॥
विश्वास-प्रस्तुतिः
रामं स्मरंस्त्वं धर्मात्मन्धेनुं पालय सत्तम
दत्त्वा द्विजाय कनकं पापनिष्कृतिमाप्स्यसि ॥ ४८ ॥
मूलम्
रामं स्मरंस्त्वं धर्मात्मन्धेनुं पालय सत्तम
दत्त्वा द्विजाय कनकं पापनिष्कृतिमाप्स्यसि ॥ ४८ ॥
विश्वास-प्रस्तुतिः
सुमतिरुवाच
एतच्छ्रुत्वा तु तद्वाक्यमृतम्भरनृपस्तदा
विधाय रामस्मरणं पूतात्मा व्रतमाचरत् ॥ ४९ ॥
मूलम्
सुमतिरुवाच
एतच्छ्रुत्वा तु तद्वाक्यमृतम्भरनृपस्तदा
विधाय रामस्मरणं पूतात्मा व्रतमाचरत् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
पूर्ववत्पालयन्धेनुं जगाम विपिनं महत्
रामनामस्मरन्नित्यं सर्वभूतहिते रतः ॥ ५० ॥
मूलम्
पूर्ववत्पालयन्धेनुं जगाम विपिनं महत्
रामनामस्मरन्नित्यं सर्वभूतहिते रतः ॥ ५० ॥
विश्वास-प्रस्तुतिः
तस्मै तुष्टा तु सुरभिः प्रोवाच परितोषिता
राजन्वरय मत्तो वै वरं हृत्स्थं मनोरथम् ॥ ५१ ॥
मूलम्
तस्मै तुष्टा तु सुरभिः प्रोवाच परितोषिता
राजन्वरय मत्तो वै वरं हृत्स्थं मनोरथम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तदा प्रोवाच वै राजा पुत्रं देहि मनोरमम्
रामभक्तं पितृरतं स्वधर्मप्रतिपालकम् ॥ ५२ ॥
मूलम्
तदा प्रोवाच वै राजा पुत्रं देहि मनोरमम्
रामभक्तं पितृरतं स्वधर्मप्रतिपालकम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तुष्टा दत्त्वा वरं सापि तस्मै राज्ञे सुतार्थिने
जगामादर्शनं देवी कामधेनुः कृपावती ॥ ५३ ॥
मूलम्
तुष्टा दत्त्वा वरं सापि तस्मै राज्ञे सुतार्थिने
जगामादर्शनं देवी कामधेनुः कृपावती ॥ ५३ ॥
विश्वास-प्रस्तुतिः
स काले प्राप्तवान्पुत्रं वैष्णवं रामसेवकम्
सत्यवत्सञ्ज्ञयायुक्तमकरोत्तत्र तत्पिता ॥ ५४ ॥
मूलम्
स काले प्राप्तवान्पुत्रं वैष्णवं रामसेवकम्
सत्यवत्सञ्ज्ञयायुक्तमकरोत्तत्र तत्पिता ॥ ५४ ॥
विश्वास-प्रस्तुतिः
सत्यवन्तं सुतं लब्ध्वा पितृभक्तिपरं महान्
परमं हर्षमापेदे शक्रतुल्यपराक्रमम् ॥ ५५ ॥
मूलम्
सत्यवन्तं सुतं लब्ध्वा पितृभक्तिपरं महान्
परमं हर्षमापेदे शक्रतुल्यपराक्रमम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
स राजा धार्मिकं पुत्रं प्राप्य हर्षेणनिर्भरः
राज्यं तस्मिन्महन्न्यस्य जगाम तपसे वनम् ॥ ५६ ॥
मूलम्
स राजा धार्मिकं पुत्रं प्राप्य हर्षेणनिर्भरः
राज्यं तस्मिन्महन्न्यस्य जगाम तपसे वनम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तत्राराध्य हृषीकेशं भक्तियुक्तेन चेतसा
निर्धूतपापः सतनुरगाद्धरिपदं नृपः ॥ ५७ ॥
मूलम्
तत्राराध्य हृषीकेशं भक्तियुक्तेन चेतसा
निर्धूतपापः सतनुरगाद्धरिपदं नृपः ॥ ५७ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्यवदा-
ख्याने धेनुव्रतवर्णनन्नाम एकत्रिंशोऽध्यायः ३१