शेष उवाच
विश्वास-प्रस्तुतिः
शत्रुघ्नस्तद्बलं दृष्ट्वा भीषणाकृतिमेघवत्
हस्त्यश्वरथपादातैर्बहुभिः परिवारितम् ॥ १ ॥
मूलम्
शत्रुघ्नस्तद्बलं दृष्ट्वा भीषणाकृतिमेघवत्
हस्त्यश्वरथपादातैर्बहुभिः परिवारितम् ॥ १ ॥
विश्वास-प्रस्तुतिः
सुमतिं प्रत्युवाचेदं वचोगम्भीरशब्दयुक्
नानावाक्यविचारज्ञैः पण्डितैः परिसेवितः ॥ २ ॥
मूलम्
सुमतिं प्रत्युवाचेदं वचोगम्भीरशब्दयुक्
नानावाक्यविचारज्ञैः पण्डितैः परिसेवितः ॥ २ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्न उवाच
सुमते कस्य नगरं प्राप्तो मे हयसत्तमः
बलमेतन्निरीक्षेहं पयोदधितरङ्गवत् ॥ ३ ॥
मूलम्
शत्रुघ्न उवाच
सुमते कस्य नगरं प्राप्तो मे हयसत्तमः
बलमेतन्निरीक्षेहं पयोदधितरङ्गवत् ॥ ३ ॥
विश्वास-प्रस्तुतिः
कस्यैतद्बलमुद्धर्षं चतुरङ्गसमन्वितम्
पुरतो भाति युद्धाय समुपस्थितमादरात् ॥ ४ ॥
मूलम्
कस्यैतद्बलमुद्धर्षं चतुरङ्गसमन्वितम्
पुरतो भाति युद्धाय समुपस्थितमादरात् ॥ ४ ॥
विश्वास-प्रस्तुतिः
एतत्सर्वं समाचक्ष्व यथावत्पृच्छतो मम
यज्ज्ञात्वा युद्धसंस्थायै निर्दिशामि स्वकान्भटान् ॥ ५ ॥
मूलम्
एतत्सर्वं समाचक्ष्व यथावत्पृच्छतो मम
यज्ज्ञात्वा युद्धसंस्थायै निर्दिशामि स्वकान्भटान् ॥ ५ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य सुमतिः शुभबुद्धिमान्
उवाच वचनं प्रीतः शत्रुघ्नं वैरितापनम् ॥ ६ ॥
मूलम्
इति वाक्यं समाकर्ण्य सुमतिः शुभबुद्धिमान्
उवाच वचनं प्रीतः शत्रुघ्नं वैरितापनम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
सुमतिरुवाच
चक्राङ्का नगरी राजन्वर्तते सविधे शुभा
यस्यां सन्ति नराः पापरहिता विष्णुभक्तितः ॥ ७ ॥
मूलम्
सुमतिरुवाच
चक्राङ्का नगरी राजन्वर्तते सविधे शुभा
यस्यां सन्ति नराः पापरहिता विष्णुभक्तितः ॥ ७ ॥
विश्वास-प्रस्तुतिः
तस्याः पुर्याः पतिरयं सुबाहुर्धर्मवित्तमः
तवायं पुरतो भाति पुत्रपौत्रसमावृतः ॥ ८ ॥
मूलम्
तस्याः पुर्याः पतिरयं सुबाहुर्धर्मवित्तमः
तवायं पुरतो भाति पुत्रपौत्रसमावृतः ॥ ८ ॥
विश्वास-प्रस्तुतिः
स्वदारनिरतो नित्यं परदारपराङ्मुखः
विष्णोः कथास्य कर्णस्थाना परार्थप्रकाशिनी ॥ ९ ॥
मूलम्
स्वदारनिरतो नित्यं परदारपराङ्मुखः
विष्णोः कथास्य कर्णस्थाना परार्थप्रकाशिनी ॥ ९ ॥
विश्वास-प्रस्तुतिः
परस्वं न समादत्ते षष्ठांशादधिकं नृपः
ब्राह्मणा विष्णुभक्त्यैव पूज्यन्ते तेन धर्मिणा ॥ १० ॥
मूलम्
परस्वं न समादत्ते षष्ठांशादधिकं नृपः
ब्राह्मणा विष्णुभक्त्यैव पूज्यन्ते तेन धर्मिणा ॥ १० ॥
विश्वास-प्रस्तुतिः
नित्यं सेवारतो विष्णुपादपद्ममधुव्रतः
एष स्वधर्मनिरतः परधर्मपराङ्मुखः ॥ ११ ॥
मूलम्
नित्यं सेवारतो विष्णुपादपद्ममधुव्रतः
एष स्वधर्मनिरतः परधर्मपराङ्मुखः ॥ ११ ॥
विश्वास-प्रस्तुतिः
एतस्य बलतुल्यं हि न वीराणां बलं क्वचित्
पुत्रस्य पतनं श्रुत्वा रोषशोकसमाकुलः ॥ १२ ॥
मूलम्
एतस्य बलतुल्यं हि न वीराणां बलं क्वचित्
पुत्रस्य पतनं श्रुत्वा रोषशोकसमाकुलः ॥ १२ ॥
विश्वास-प्रस्तुतिः
चतुरङ्गसमेतोऽयं युद्धाय समुपस्थितः
तवापि वीरा बहवो लक्ष्मीनिधिमुखा अमून् ॥ १३ ॥
मूलम्
चतुरङ्गसमेतोऽयं युद्धाय समुपस्थितः
तवापि वीरा बहवो लक्ष्मीनिधिमुखा अमून् ॥ १३ ॥
विश्वास-प्रस्तुतिः
जेष्यन्ति शस्त्रसङ्घेन निर्दिशाशु परं हि तान्
शत्रुघ्नस्तद्वचः श्रुत्वा प्रोवाच स्वभटान्वरान् ॥ १४ ॥
मूलम्
जेष्यन्ति शस्त्रसङ्घेन निर्दिशाशु परं हि तान्
शत्रुघ्नस्तद्वचः श्रुत्वा प्रोवाच स्वभटान्वरान् ॥ १४ ॥
विश्वास-प्रस्तुतिः
रणप्राप्तिभवोद्धर्षपूरपूरितमानसान्
क्रौञ्चव्यूहोऽद्य रचितः सुबाहुपरिसैनिकैः ॥ १५ ॥
मूलम्
रणप्राप्तिभवोद्धर्षपूरपूरितमानसान्
क्रौञ्चव्यूहोऽद्य रचितः सुबाहुपरिसैनिकैः ॥ १५ ॥
विश्वास-प्रस्तुतिः
मुखपक्षस्थिता योधास्तान्को भेत्स्यति शस्त्रवित्
यस्य भेदे निजा शक्तिर्यो वीर विजयोद्यतः ॥ १६ ॥
मूलम्
मुखपक्षस्थिता योधास्तान्को भेत्स्यति शस्त्रवित्
यस्य भेदे निजा शक्तिर्यो वीर विजयोद्यतः ॥ १६ ॥
विश्वास-प्रस्तुतिः
स गृह्णातु मदीयाद्धि पाणिपद्माच्च वीटकम्
तदा लक्ष्मीनिधिर्वीरो जग्राह क्रौञ्चभेदने ॥ १७ ॥
मूलम्
स गृह्णातु मदीयाद्धि पाणिपद्माच्च वीटकम्
तदा लक्ष्मीनिधिर्वीरो जग्राह क्रौञ्चभेदने ॥ १७ ॥
विश्वास-प्रस्तुतिः
सर्वशस्त्रास्त्रविद्वीरैर्बहुभिः परिवारितः
उवाच वचनं राजन्यास्येऽहं क्रौञ्चभेदने ॥ १८ ॥
मूलम्
सर्वशस्त्रास्त्रविद्वीरैर्बहुभिः परिवारितः
उवाच वचनं राजन्यास्येऽहं क्रौञ्चभेदने ॥ १८ ॥
विश्वास-प्रस्तुतिः
भार्गवः पूर्वमेवासीत्क्रौञ्चभेत्ता तथा ह्यहम्
तथान्यं वीरमावोचत्कोऽस्य सार्धं गमिष्यति ॥ १९ ॥
मूलम्
भार्गवः पूर्वमेवासीत्क्रौञ्चभेत्ता तथा ह्यहम्
तथान्यं वीरमावोचत्कोऽस्य सार्धं गमिष्यति ॥ १९ ॥
विश्वास-प्रस्तुतिः
पुष्कलः पृष्ठतस्तस्य यातुं चक्रे मतिं ततः
रिपुतापो नीलरत्न उग्राश्वो वीरमर्दनः ॥ २० ॥
मूलम्
पुष्कलः पृष्ठतस्तस्य यातुं चक्रे मतिं ततः
रिपुतापो नीलरत्न उग्राश्वो वीरमर्दनः ॥ २० ॥
विश्वास-प्रस्तुतिः
सर्वे शत्रुघ्नसन्देशाद्ययुस्तत्क्रौञ्चभेदने
शत्रुघ्नोऽपि रथस्थश्च सर्वायुधधरः परः ॥ २१ ॥
मूलम्
सर्वे शत्रुघ्नसन्देशाद्ययुस्तत्क्रौञ्चभेदने
शत्रुघ्नोऽपि रथस्थश्च सर्वायुधधरः परः ॥ २१ ॥
विश्वास-प्रस्तुतिः
पृष्ठतोऽस्य परीयाय बहुभिः सैनिकैर्वृतः
तदा प्रचलितौ दृष्टावन्योन्यबलवारिधी ॥ २२ ॥
मूलम्
पृष्ठतोऽस्य परीयाय बहुभिः सैनिकैर्वृतः
तदा प्रचलितौ दृष्टावन्योन्यबलवारिधी ॥ २२ ॥
विश्वास-प्रस्तुतिः
प्रलयं कर्तुमुद्युक्तौ जगतः सुतरङ्गिणौ
तदा भेर्यः समाजघ्नुरुभयोः सेनयोर्दृढाः ॥ २३ ॥
मूलम्
प्रलयं कर्तुमुद्युक्तौ जगतः सुतरङ्गिणौ
तदा भेर्यः समाजघ्नुरुभयोः सेनयोर्दृढाः ॥ २३ ॥
विश्वास-प्रस्तुतिः
रणभेर्यः शङ्खनादाः श्रूयन्ते तत्र तत्र ह
हेषन्ते वाजिनस्तत्र गर्जन्ति द्विरदा भृशम् ॥ २४ ॥
मूलम्
रणभेर्यः शङ्खनादाः श्रूयन्ते तत्र तत्र ह
हेषन्ते वाजिनस्तत्र गर्जन्ति द्विरदा भृशम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
हुं हुं कुर्वन्ति वीराग्र्या नदन्ति रथनेमयः
तत्र प्रकुपिताः शूराः सुबाहुबलदर्पिताः ॥ २५ ॥
मूलम्
हुं हुं कुर्वन्ति वीराग्र्या नदन्ति रथनेमयः
तत्र प्रकुपिताः शूराः सुबाहुबलदर्पिताः ॥ २५ ॥
विश्वास-प्रस्तुतिः
छिन्धि भिन्धीति भाषन्तो दृश्यन्ते बहवो रणे
एवम्भूते रणोद्युक्ते सैन्ये शत्रुघ्नवैरिणोः ॥ २६ ॥
मूलम्
छिन्धि भिन्धीति भाषन्तो दृश्यन्ते बहवो रणे
एवम्भूते रणोद्युक्ते सैन्ये शत्रुघ्नवैरिणोः ॥ २६ ॥
विश्वास-प्रस्तुतिः
मुखसंस्थं सुकेतुं तं लक्ष्मीनिधिरुवाच ह
लक्ष्मीनिधिरुवाच
जनकस्य सुतं विद्धि लक्ष्मीनिधिरिति स्मृतम् ॥ २७ ॥
मूलम्
मुखसंस्थं सुकेतुं तं लक्ष्मीनिधिरुवाच ह
लक्ष्मीनिधिरुवाच
जनकस्य सुतं विद्धि लक्ष्मीनिधिरिति स्मृतम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
सर्वशस्त्रास्त्रकुशलं सर्वयुद्धविशारदम्
मुञ्चाश्वं रामचन्द्रस्य सर्वदानवदंशितुः ॥ २८ ॥
मूलम्
सर्वशस्त्रास्त्रकुशलं सर्वयुद्धविशारदम्
मुञ्चाश्वं रामचन्द्रस्य सर्वदानवदंशितुः ॥ २८ ॥
विश्वास-प्रस्तुतिः
नोचेन्मद्बाणनिर्भिन्नो यास्यसे यमसादनम्
इति ब्रुवन्तं वीराग्र्यं सुकेतुः सहसा त्वरन् ॥ २९ ॥
मूलम्
नोचेन्मद्बाणनिर्भिन्नो यास्यसे यमसादनम्
इति ब्रुवन्तं वीराग्र्यं सुकेतुः सहसा त्वरन् ॥ २९ ॥
विश्वास-प्रस्तुतिः
सज्यं चापं विधायाशु बाणान्मुञ्चन्स्थिरोऽभवत्
ते बाणाः शितपर्वाणः स्वर्णपुङ्खाः समन्ततः ॥ ३० ॥
मूलम्
सज्यं चापं विधायाशु बाणान्मुञ्चन्स्थिरोऽभवत्
ते बाणाः शितपर्वाणः स्वर्णपुङ्खाः समन्ततः ॥ ३० ॥
विश्वास-प्रस्तुतिः
दृश्यन्ते व्यापिनस्तत्र रणमध्ये सुदुर्भराः
तद्बाणजालं तरसा निहत्य
लक्ष्मीनिधिश्चापमथा ततज्यम्
विधाय तस्योरसि बाणषट्कं
मुमोच तीक्ष्णं शितपर्वशोभितम् ॥ ३१ ॥
मूलम्
दृश्यन्ते व्यापिनस्तत्र रणमध्ये सुदुर्भराः
तद्बाणजालं तरसा निहत्य
लक्ष्मीनिधिश्चापमथा ततज्यम्
विधाय तस्योरसि बाणषट्कं
मुमोच तीक्ष्णं शितपर्वशोभितम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तद्बाणाः सुभुजभ्रातुर्हृदयं संविदार्य च
गतास्ते भुवि दृश्यन्ते रुधिराक्ता मलीमसाः ॥ ३२ ॥
मूलम्
तद्बाणाः सुभुजभ्रातुर्हृदयं संविदार्य च
गतास्ते भुवि दृश्यन्ते रुधिराक्ता मलीमसाः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
तद्बाणभिन्नहृदयः सुकेतुः कोपपूरितः
जघानशरविंशत्या तीक्ष्णया नतपर्वया ॥ ३३ ॥
मूलम्
तद्बाणभिन्नहृदयः सुकेतुः कोपपूरितः
जघानशरविंशत्या तीक्ष्णया नतपर्वया ॥ ३३ ॥
विश्वास-प्रस्तुतिः
उभौ बाणविभिन्नाङ्गावुभौ क्षतजविप्लुतौ
सैनिकैः परिदृश्यन्ते किंशुकाविव पुष्पितौ ॥ ३४ ॥
मूलम्
उभौ बाणविभिन्नाङ्गावुभौ क्षतजविप्लुतौ
सैनिकैः परिदृश्यन्ते किंशुकाविव पुष्पितौ ॥ ३४ ॥
विश्वास-प्रस्तुतिः
मुञ्चन्तौ बाणकोटीश्च सन्दधन्तौ त्वरा शरान्
न केनापि विलक्ष्येते लघुहस्तौ महाबलौ ॥ ३५ ॥
मूलम्
मुञ्चन्तौ बाणकोटीश्च सन्दधन्तौ त्वरा शरान्
न केनापि विलक्ष्येते लघुहस्तौ महाबलौ ॥ ३५ ॥
विश्वास-प्रस्तुतिः
कुण्डलीकृत सच्चापौ वर्षन्तौ बाणधारया
नवाम्बुदाविव दिवि शक्रनिर्देशकारिणौ ॥ ३६ ॥
मूलम्
कुण्डलीकृत सच्चापौ वर्षन्तौ बाणधारया
नवाम्बुदाविव दिवि शक्रनिर्देशकारिणौ ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तयोर्बाणा गजान्वाहान्नराञ्छूरान्विमस्तकान्
कुर्वन्तः केवलं दृष्टा न च सन्धानमोक्षयोः ॥ ३७ ॥
मूलम्
तयोर्बाणा गजान्वाहान्नराञ्छूरान्विमस्तकान्
कुर्वन्तः केवलं दृष्टा न च सन्धानमोक्षयोः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
पृथिवी सुभटैः पूर्णा सकिरीटैः सकुण्डलैः
धनुर्बाणकरै रोषसन्दष्टाधरयुग्मकैः ॥ ३८ ॥
मूलम्
पृथिवी सुभटैः पूर्णा सकिरीटैः सकुण्डलैः
धनुर्बाणकरै रोषसन्दष्टाधरयुग्मकैः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तयोः प्रयुद्ध्यतोर्दर्पात्सर्वशस्त्रास्त्रवेदिनोः
युद्धं समभवद्घोरं देवविस्मापनं महत् ॥ ३९ ॥
मूलम्
तयोः प्रयुद्ध्यतोर्दर्पात्सर्वशस्त्रास्त्रवेदिनोः
युद्धं समभवद्घोरं देवविस्मापनं महत् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
सम्मर्दोऽभवदत्यन्तं वीरकोटिविदारणः
न केनचित्क्वचिद्दृष्टं शरजालान्तरेंऽबरम् ॥ ४० ॥
मूलम्
सम्मर्दोऽभवदत्यन्तं वीरकोटिविदारणः
न केनचित्क्वचिद्दृष्टं शरजालान्तरेंऽबरम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
तस्मिंस्तु समये लक्ष्मीनिधिर्वीरोऽरिमर्दनः
बाणांश्चापे समाधत्त वसुसङ्ख्यान्दृढाञ्छितान् ॥ ४१ ॥
मूलम्
तस्मिंस्तु समये लक्ष्मीनिधिर्वीरोऽरिमर्दनः
बाणांश्चापे समाधत्त वसुसङ्ख्यान्दृढाञ्छितान् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
चतुर्भिस्तुरगान्वीरः सुकेतोरनयत्क्षयम्
एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन् ॥ ४२ ॥
मूलम्
चतुर्भिस्तुरगान्वीरः सुकेतोरनयत्क्षयम्
एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
एकेन सारथेः कायाच्छिरोभूमावपातयत्
एकेन चापं सगुणमच्छिनद्रोषपूरितः ॥ ४३ ॥
मूलम्
एकेन सारथेः कायाच्छिरोभूमावपातयत्
एकेन चापं सगुणमच्छिनद्रोषपूरितः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
एकेन हृदि विव्याध सुकेतोर्वेगवान्नृपः
तत्कर्माद्भुतमुद्वीक्ष्य वीरा विस्मयमाययुः ॥ ४४ ॥
मूलम्
एकेन हृदि विव्याध सुकेतोर्वेगवान्नृपः
तत्कर्माद्भुतमुद्वीक्ष्य वीरा विस्मयमाययुः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः
महतीं स गदां धृत्वा योद्घुकामोऽभ्युपेयिवान् ॥ ४५ ॥
मूलम्
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः
महतीं स गदां धृत्वा योद्घुकामोऽभ्युपेयिवान् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तमायान्तं समालक्ष्य गदायुद्धविशारदम्
महत्या गदया युक्तं रथादवततार सः ॥ ४६ ॥
मूलम्
तमायान्तं समालक्ष्य गदायुद्धविशारदम्
महत्या गदया युक्तं रथादवततार सः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
गदामादाय महतीं सर्वायसविनिर्मिताम्
जातरूपविचित्राङ्गीं सर्वशोभापुरस्कृताम् ॥ ४७ ॥
मूलम्
गदामादाय महतीं सर्वायसविनिर्मिताम्
जातरूपविचित्राङ्गीं सर्वशोभापुरस्कृताम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीनिधिर्भृशं क्रुद्धः सुकेतोर्वक्षसि त्वरन्
ताडयामास हृदये गदां वज्राग्निसन्निभाम् ॥ ४८ ॥
मूलम्
लक्ष्मीनिधिर्भृशं क्रुद्धः सुकेतोर्वक्षसि त्वरन्
ताडयामास हृदये गदां वज्राग्निसन्निभाम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
गदया ताडितो वीरो नाकम्पत महामुने
मदोन्मत्तो यथा दन्ती बालेन स्रग्भिराहतः ॥ ४९ ॥
मूलम्
गदया ताडितो वीरो नाकम्पत महामुने
मदोन्मत्तो यथा दन्ती बालेन स्रग्भिराहतः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
उवाच तं स वीराग्र्यो नृपं लक्ष्मीनिधिं तदा
सहस्वैकं प्रहारं मे यदि शूरः परन्तप ॥ ५० ॥
मूलम्
उवाच तं स वीराग्र्यो नृपं लक्ष्मीनिधिं तदा
सहस्वैकं प्रहारं मे यदि शूरः परन्तप ॥ ५० ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा ताडयामास ललाटे गदया भृशम्
गदया ताडितो भालेऽसृग्वमन्कुपितो भृशम् ॥ ५१ ॥
मूलम्
इत्युक्त्वा ताडयामास ललाटे गदया भृशम्
गदया ताडितो भालेऽसृग्वमन्कुपितो भृशम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
मूर्ध्नि तं ताडयामास गदया कालरूपया
सुकेतुरपि तं स्कन्धे ताडयामास धर्मवित् ॥ ५२ ॥
मूलम्
मूर्ध्नि तं ताडयामास गदया कालरूपया
सुकेतुरपि तं स्कन्धे ताडयामास धर्मवित् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
एवं भृशं प्रकुपितौ गदायुद्धविशारदौ
गदायुद्धं प्रकुर्वाणौ परस्परजयैषिणौ ॥ ५३ ॥
मूलम्
एवं भृशं प्रकुपितौ गदायुद्धविशारदौ
गदायुद्धं प्रकुर्वाणौ परस्परजयैषिणौ ॥ ५३ ॥
विश्वास-प्रस्तुतिः
अन्योन्याघातविमतौ परस्परवधोद्यतौ
न कोपि तत्र हीयेत न को जीयेत संयुगे ॥ ५४ ॥
मूलम्
अन्योन्याघातविमतौ परस्परवधोद्यतौ
न कोपि तत्र हीयेत न को जीयेत संयुगे ॥ ५४ ॥
विश्वास-प्रस्तुतिः
मूर्ध्नि भाले तथा स्कन्धे हृदि गात्रेषु सर्वतः
रुधिरौघ परिक्लिन्नौ महाबलपराक्रमौ ॥ ५५ ॥
मूलम्
मूर्ध्नि भाले तथा स्कन्धे हृदि गात्रेषु सर्वतः
रुधिरौघ परिक्लिन्नौ महाबलपराक्रमौ ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तदा लक्ष्मीनिधिः क्रुद्धो गदामुद्यम्य वेगवान्
जगाम प्रबलं हन्तुं हृदि राजानुजं बली ॥ ५६ ॥
मूलम्
तदा लक्ष्मीनिधिः क्रुद्धो गदामुद्यम्य वेगवान्
जगाम प्रबलं हन्तुं हृदि राजानुजं बली ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तमायान्तमथालोक्य स्वगदां महतीं दधत्
ययौ तं तरसा हन्तुं राजभ्राता बलाद्बलम् ॥ ५७ ॥
मूलम्
तमायान्तमथालोक्य स्वगदां महतीं दधत्
ययौ तं तरसा हन्तुं राजभ्राता बलाद्बलम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
गदां तेन विनिक्षिप्तां स्वकरे धृतवानयम्
तयैव गदया तस्य हृदि जघ्ने महाबलः ॥ ५८ ॥
मूलम्
गदां तेन विनिक्षिप्तां स्वकरे धृतवानयम्
तयैव गदया तस्य हृदि जघ्ने महाबलः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
स्वगदां तेन वै नीतां दृष्ट्वा लक्ष्मीनिधिर्नृपः
बाहुयुद्धेन तं योद्धुमियेष बलवत्तमम् ॥ ५९ ॥
मूलम्
स्वगदां तेन वै नीतां दृष्ट्वा लक्ष्मीनिधिर्नृपः
बाहुयुद्धेन तं योद्धुमियेष बलवत्तमम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तदा राजानुजः क्रुद्धो बाहुभ्यामुपगृह्य तम्
युयुधे सर्वयुद्धस्य ज्ञातावीरेषु सत्तमः ॥ ६० ॥
मूलम्
तदा राजानुजः क्रुद्धो बाहुभ्यामुपगृह्य तम्
युयुधे सर्वयुद्धस्य ज्ञातावीरेषु सत्तमः ॥ ६० ॥
विश्वास-प्रस्तुतिः
तदा लक्ष्मीनिधिस्तस्य हृदि जघ्ने स्वमुष्टिना
तदा सोपि शिरस्येनं मुष्टिमुद्यम्य चाहनत् ॥ ६१ ॥
मूलम्
तदा लक्ष्मीनिधिस्तस्य हृदि जघ्ने स्वमुष्टिना
तदा सोपि शिरस्येनं मुष्टिमुद्यम्य चाहनत् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
मुष्टिभिर्वज्रसङ्काशैस्तलस्फोटैश्च दारुणैः
अन्योन्यं जघ्नतुः क्रुद्धौ सन्दष्टाधरपल्लवौ ॥ ६२ ॥
मूलम्
मुष्टिभिर्वज्रसङ्काशैस्तलस्फोटैश्च दारुणैः
अन्योन्यं जघ्नतुः क्रुद्धौ सन्दष्टाधरपल्लवौ ॥ ६२ ॥
विश्वास-प्रस्तुतिः
मुष्टी मुष्टि दन्ता दन्ति कचा कचि नखा नखि
उभयोरभवद्युद्धं तुमुलं रोमहर्षणम् ॥ ६३ ॥
मूलम्
मुष्टी मुष्टि दन्ता दन्ति कचा कचि नखा नखि
उभयोरभवद्युद्धं तुमुलं रोमहर्षणम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
तदा प्रकुपितो भ्राता नृपतेश्च रणे नृपम्
गृहीत्वा भ्रामयित्वाथ पातयामास भूतले ॥ ६४ ॥
मूलम्
तदा प्रकुपितो भ्राता नृपतेश्च रणे नृपम्
गृहीत्वा भ्रामयित्वाथ पातयामास भूतले ॥ ६४ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीनिधिः करे गृह्य तं नृपानुजमुच्चकैः
भ्रामयित्वा शतगुणं गजोपस्थे जघान तम् ॥ ६५ ॥
मूलम्
लक्ष्मीनिधिः करे गृह्य तं नृपानुजमुच्चकैः
भ्रामयित्वा शतगुणं गजोपस्थे जघान तम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
स तदा पतितो भूमौ सञ्ज्ञां प्राप्य क्षणादनु
तथैव भ्रामयामास व्योम्नि वेगेन विक्रमी ॥ ६६ ॥
मूलम्
स तदा पतितो भूमौ सञ्ज्ञां प्राप्य क्षणादनु
तथैव भ्रामयामास व्योम्नि वेगेन विक्रमी ॥ ६६ ॥
विश्वास-प्रस्तुतिः
एवं प्रयुध्यमानौ तौ बाहुयुद्धं गतौ पुनः
पादे पादं करे पाणिं हृदि हृद्वदने मुखम् ॥ ६७ ॥
मूलम्
एवं प्रयुध्यमानौ तौ बाहुयुद्धं गतौ पुनः
पादे पादं करे पाणिं हृदि हृद्वदने मुखम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
एवं परस्परं श्लिष्टौ परस्परवधैषिणौ
उभावपि पराक्रान्तावुभावपि मुमूर्च्छतुः ॥ ६८ ॥
मूलम्
एवं परस्परं श्लिष्टौ परस्परवधैषिणौ
उभावपि पराक्रान्तावुभावपि मुमूर्च्छतुः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
तद्दृष्ट्वा विस्मयं प्राप्ताः प्रशशंसुः सहस्रशः
धन्यो लक्ष्मीनिधिर्भूपो धन्यो राजानुजो बली ॥ ६९ ॥
मूलम्
तद्दृष्ट्वा विस्मयं प्राप्ताः प्रशशंसुः सहस्रशः
धन्यो लक्ष्मीनिधिर्भूपो धन्यो राजानुजो बली ॥ ६९ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
गदायुद्धन्नाम षड्विंशतितमोऽध्यायः २६