शेष उवाच
विश्वास-प्रस्तुतिः
शत्रुघ्नश्च्यवनस्याथ दृष्ट्वाऽचिन्त्यं तपोबलम्
प्रशशंस तपो ब्राह्मं सर्वलोकैकवन्दितम् ॥ १ ॥
मूलम्
शत्रुघ्नश्च्यवनस्याथ दृष्ट्वाऽचिन्त्यं तपोबलम्
प्रशशंस तपो ब्राह्मं सर्वलोकैकवन्दितम् ॥ १ ॥
विश्वास-प्रस्तुतिः
अहो पश्यत योगस्य सिद्धिं ब्राह्मणसत्तमे
यः क्षणादेव दुष्प्रापं तद्विमानमचीकरत् ॥ २ ॥
मूलम्
अहो पश्यत योगस्य सिद्धिं ब्राह्मणसत्तमे
यः क्षणादेव दुष्प्रापं तद्विमानमचीकरत् ॥ २ ॥
विश्वास-प्रस्तुतिः
क्व भोगसिद्धिर्महती मुनीनाममलात्मनाम्
क्व तपोबलहीनानां भोगेच्छा मनुजात्मनाम् ॥ ३ ॥
मूलम्
क्व भोगसिद्धिर्महती मुनीनाममलात्मनाम्
क्व तपोबलहीनानां भोगेच्छा मनुजात्मनाम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
इति स्वगतमाशंसञ्छत्रुघ्नश्च्यवनाश्रमे
क्षणं स्थित्वा जलं पीत्वा सुखसम्भोगमाप्तवान् ॥ ४ ॥
मूलम्
इति स्वगतमाशंसञ्छत्रुघ्नश्च्यवनाश्रमे
क्षणं स्थित्वा जलं पीत्वा सुखसम्भोगमाप्तवान् ॥ ४ ॥
विश्वास-प्रस्तुतिः
हयस्तस्याः पयोष्ण्याख्या नद्याः पुण्यजलात्मनः
पयः पीत्वा ययौ मार्गे वायुवेगगतिर्महान् ॥ ५ ॥
मूलम्
हयस्तस्याः पयोष्ण्याख्या नद्याः पुण्यजलात्मनः
पयः पीत्वा ययौ मार्गे वायुवेगगतिर्महान् ॥ ५ ॥
विश्वास-प्रस्तुतिः
योधास्तन्निर्गमं दृष्ट्वा पृष्ठतोऽनुययुस्तदा
हस्तिभिः पत्तिभिः केचिद्रथैः केचन वाजिभिः ॥ ६ ॥
मूलम्
योधास्तन्निर्गमं दृष्ट्वा पृष्ठतोऽनुययुस्तदा
हस्तिभिः पत्तिभिः केचिद्रथैः केचन वाजिभिः ॥ ६ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नोऽमात्यवर्येण सुमत्याख्येन संयुतः
पृष्ठतोऽनुजगामाशु रथेन हयशोभिना ॥ ७ ॥
मूलम्
शत्रुघ्नोऽमात्यवर्येण सुमत्याख्येन संयुतः
पृष्ठतोऽनुजगामाशु रथेन हयशोभिना ॥ ७ ॥
विश्वास-प्रस्तुतिः
गच्छन्वाजीपुरं प्राप्तो विमलाख्यस्य भूपतेः
रत्नातटाख्यं च जनैर्हृष्टपुष्टैः समाकुलम् ॥ ८ ॥
मूलम्
गच्छन्वाजीपुरं प्राप्तो विमलाख्यस्य भूपतेः
रत्नातटाख्यं च जनैर्हृष्टपुष्टैः समाकुलम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
स सेवकादुपश्रुत्य रघुनाथ हयोत्तमम्
पुरोन्तिके हि सम्प्राप्तं सर्वयोधसमन्वितम् ॥ ९ ॥
मूलम्
स सेवकादुपश्रुत्य रघुनाथ हयोत्तमम्
पुरोन्तिके हि सम्प्राप्तं सर्वयोधसमन्वितम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
तदा गजानां सप्तत्या चन्द्रवर्णसमानया
अश्वानामयुतैः सार्धं रथानां काञ्चनत्विषाम् ॥ १० ॥
मूलम्
तदा गजानां सप्तत्या चन्द्रवर्णसमानया
अश्वानामयुतैः सार्धं रथानां काञ्चनत्विषाम् ॥ १० ॥
विश्वास-प्रस्तुतिः
सहस्रेण च संयुक्तः शत्रुघ्नं प्रति जग्मिवान्
शत्रुघ्नं स नमस्कृत्य सर्वान्प्राप्तान्महारथान् ॥ ११ ॥
मूलम्
सहस्रेण च संयुक्तः शत्रुघ्नं प्रति जग्मिवान्
शत्रुघ्नं स नमस्कृत्य सर्वान्प्राप्तान्महारथान् ॥ ११ ॥
विश्वास-प्रस्तुतिः
वसुकोशं धनं सर्वं राज्यं तस्मै निवेद्य च
किं करोमीति राजा तं जगाद पुरतः स्थितः ॥ १२ ॥
मूलम्
वसुकोशं धनं सर्वं राज्यं तस्मै निवेद्य च
किं करोमीति राजा तं जगाद पुरतः स्थितः ॥ १२ ॥
विश्वास-प्रस्तुतिः
राजापि तं स्वीयपदे प्रणम्रं
दोर्भ्यां दृढं सम्परिषस्वजे महान्
जगाम साकं तनये स्वराज्यं
निक्षिप्य सर्वं बहुधन्विभिर्वृतः ॥ १३ ॥
मूलम्
राजापि तं स्वीयपदे प्रणम्रं
दोर्भ्यां दृढं सम्परिषस्वजे महान्
जगाम साकं तनये स्वराज्यं
निक्षिप्य सर्वं बहुधन्विभिर्वृतः ॥ १३ ॥
विश्वास-प्रस्तुतिः
रामचन्द्राभिधां श्रुत्वा सर्वश्रुतिमनोहराम्
सर्वे प्रणम्य तं वाहं ददुर्वसुमहाधनम् ॥ १४ ॥
मूलम्
रामचन्द्राभिधां श्रुत्वा सर्वश्रुतिमनोहराम्
सर्वे प्रणम्य तं वाहं ददुर्वसुमहाधनम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
राजानं पूजयित्वा तु शत्रुघ्नः परया मुदा
सेनया सहितोऽगच्छद्वाजिनः पृष्ठतस्तदा ॥ १५ ॥
मूलम्
राजानं पूजयित्वा तु शत्रुघ्नः परया मुदा
सेनया सहितोऽगच्छद्वाजिनः पृष्ठतस्तदा ॥ १५ ॥
विश्वास-प्रस्तुतिः
एवं स गच्छंस्तन्मार्गे पर्वताग्र्यं ददर्श ह
स्फाटिकैः कानकै रौप्यै राजितं प्रस्थराजिभिः ॥ १६ ॥
मूलम्
एवं स गच्छंस्तन्मार्गे पर्वताग्र्यं ददर्श ह
स्फाटिकैः कानकै रौप्यै राजितं प्रस्थराजिभिः ॥ १६ ॥
विश्वास-प्रस्तुतिः
जलनिर्झरसंह्रादं नानाधातुकभूतलम्
गैरिकादिकसद्धातु लाक्षारङ्गविराजितम् ॥ १७ ॥
मूलम्
जलनिर्झरसंह्रादं नानाधातुकभूतलम्
गैरिकादिकसद्धातु लाक्षारङ्गविराजितम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
यत्र सिद्धाङ्गनाः सिद्धैः सङ्क्रीडन्त्यकुतोभयाः
गन्धर्वाप्सरसो नागा यत्र क्रीडन्ति लीलया ॥ १८ ॥
मूलम्
यत्र सिद्धाङ्गनाः सिद्धैः सङ्क्रीडन्त्यकुतोभयाः
गन्धर्वाप्सरसो नागा यत्र क्रीडन्ति लीलया ॥ १८ ॥
विश्वास-प्रस्तुतिः
गङ्गातरङ्गसंस्पर्श शीतवायुनिषेवितम्
वीणारणद्धंसशुकक्वणसुन्दरशोभितम् ॥ १९ ॥
मूलम्
गङ्गातरङ्गसंस्पर्श शीतवायुनिषेवितम्
वीणारणद्धंसशुकक्वणसुन्दरशोभितम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
पर्वतं वीक्ष्य शत्रुघ्न उवाच सुमतिं त्विदम्
तद्दर्शनसमुद्भूत विस्मयाविष्टमानसः ॥ २० ॥
मूलम्
पर्वतं वीक्ष्य शत्रुघ्न उवाच सुमतिं त्विदम्
तद्दर्शनसमुद्भूत विस्मयाविष्टमानसः ॥ २० ॥
विश्वास-प्रस्तुतिः
कोऽयं महागिरिवरो विस्मापयति मे मनः
महारजतसत्प्रस्थो मार्गे राजति मेऽद्भुतः ॥ २१ ॥
मूलम्
कोऽयं महागिरिवरो विस्मापयति मे मनः
महारजतसत्प्रस्थो मार्गे राजति मेऽद्भुतः ॥ २१ ॥
विश्वास-प्रस्तुतिः
अत्र किं देवतावासो देवानां क्रीडनस्थलम्
यदेतन्मनसः क्षोभं करोति श्रीसमुच्चयैः ॥ २२ ॥
मूलम्
अत्र किं देवतावासो देवानां क्रीडनस्थलम्
यदेतन्मनसः क्षोभं करोति श्रीसमुच्चयैः ॥ २२ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य जगाद सुमतिस्तदा
वक्ष्यमाणगुणागार रामचन्द्र पदाब्जधीः ॥ २३ ॥
मूलम्
इति वाक्यं समाकर्ण्य जगाद सुमतिस्तदा
वक्ष्यमाणगुणागार रामचन्द्र पदाब्जधीः ॥ २३ ॥
विश्वास-प्रस्तुतिः
नीलोऽयं पर्वतो राजन्पुरतो भाति भूमिप
मनोहरैर्महाशृङ्गैः स्फाटिकाग्रैः समन्ततः ॥ २४ ॥
मूलम्
नीलोऽयं पर्वतो राजन्पुरतो भाति भूमिप
मनोहरैर्महाशृङ्गैः स्फाटिकाग्रैः समन्ततः ॥ २४ ॥
विश्वास-प्रस्तुतिः
एनं पश्यन्ति नो पापाः परदाररता नराः
विष्णोर्गुणगणान्ये वै न मन्यन्ते नराधमाः ॥ २५ ॥
मूलम्
एनं पश्यन्ति नो पापाः परदाररता नराः
विष्णोर्गुणगणान्ये वै न मन्यन्ते नराधमाः ॥ २५ ॥
विश्वास-प्रस्तुतिः
श्रुतिस्मृतिसमुत्थं ये धर्मं सद्भिः सुसाधितम्
न मन्यन्ते स्वबुद्धिस्थ हेतुवादविचारणाः ॥ २६ ॥
मूलम्
श्रुतिस्मृतिसमुत्थं ये धर्मं सद्भिः सुसाधितम्
न मन्यन्ते स्वबुद्धिस्थ हेतुवादविचारणाः ॥ २६ ॥
विश्वास-प्रस्तुतिः
नीलीविक्रयकर्तारो लाक्षाविक्रयकारकाः
यो ब्राह्मणो घृतादीनि विक्रीणाति सुरापकः ॥ २७ ॥
मूलम्
नीलीविक्रयकर्तारो लाक्षाविक्रयकारकाः
यो ब्राह्मणो घृतादीनि विक्रीणाति सुरापकः ॥ २७ ॥
विश्वास-प्रस्तुतिः
कन्यां रूपेण सम्पन्नां न दद्यात्कुलशीलिने
विक्रीणाति द्रव्यलोभात्पिता पापेन मोहितः ॥ २८ ॥
मूलम्
कन्यां रूपेण सम्पन्नां न दद्यात्कुलशीलिने
विक्रीणाति द्रव्यलोभात्पिता पापेन मोहितः ॥ २८ ॥
विश्वास-प्रस्तुतिः
पत्नीं दूषयते यस्तु कुलशीलवतीं नरः
स्वयमेवात्ति मधुरं बन्धुभ्यो न ददाति यः ॥ २९ ॥
मूलम्
पत्नीं दूषयते यस्तु कुलशीलवतीं नरः
स्वयमेवात्ति मधुरं बन्धुभ्यो न ददाति यः ॥ २९ ॥
विश्वास-प्रस्तुतिः
भोजने ब्राह्मणार्थे च पाकभेदं करोति यः
कृसरं पायसं वापि नार्थिनं दापयेत्कुधीः ॥ ३० ॥
मूलम्
भोजने ब्राह्मणार्थे च पाकभेदं करोति यः
कृसरं पायसं वापि नार्थिनं दापयेत्कुधीः ॥ ३० ॥
विश्वास-प्रस्तुतिः
अतिथीनवमन्यन्ते सूर्यतापादितापितान्
अन्तरिक्षभुजो ये च ये च विश्वासघातकाः ॥ ३१ ॥
मूलम्
अतिथीनवमन्यन्ते सूर्यतापादितापितान्
अन्तरिक्षभुजो ये च ये च विश्वासघातकाः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
न पश्यन्ति महाराज रघुनाथ पराङ्मुखाः
असौ पुण्यो गिरिवरः पुरुषोत्तम शोभितः ॥ ३२ ॥
मूलम्
न पश्यन्ति महाराज रघुनाथ पराङ्मुखाः
असौ पुण्यो गिरिवरः पुरुषोत्तम शोभितः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
पवित्रयति सर्वान्नो दर्शनेन मनोहरः
अत्र तिष्ठति देवानां मुकुटैरर्चिताङ्घ्रिकः ॥ ३३ ॥
मूलम्
पवित्रयति सर्वान्नो दर्शनेन मनोहरः
अत्र तिष्ठति देवानां मुकुटैरर्चिताङ्घ्रिकः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
पुण्यवद्भिर्दर्शनार्हः पुण्यदः पुरुषोत्तमः
श्रुतयो नेतिनेतीति ब्रुवाणा न विदन्ति यम् ॥ ३४ ॥
मूलम्
पुण्यवद्भिर्दर्शनार्हः पुण्यदः पुरुषोत्तमः
श्रुतयो नेतिनेतीति ब्रुवाणा न विदन्ति यम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
यत्पादरज इन्द्रादिदेवैर्मृग्यं सुदुर्ल्लभम्
वेदान्तादिभिरन्यूनैर्वाक्यैर्विदन्ति यं बुधाः ॥ ३५ ॥
मूलम्
यत्पादरज इन्द्रादिदेवैर्मृग्यं सुदुर्ल्लभम्
वेदान्तादिभिरन्यूनैर्वाक्यैर्विदन्ति यं बुधाः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
सोऽत्र श्रीमान्नीलशैले वसते पुरुषोत्तमः
आरुह्य तं नमस्कृत्य सम्पूज्य सुकृतादिना ॥ ३६ ॥
मूलम्
सोऽत्र श्रीमान्नीलशैले वसते पुरुषोत्तमः
आरुह्य तं नमस्कृत्य सम्पूज्य सुकृतादिना ॥ ३६ ॥
विश्वास-प्रस्तुतिः
नैवेद्यं भक्षयित्वा वै भूप भूयाच्चतुर्भुजः
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ ३७ ॥
मूलम्
नैवेद्यं भक्षयित्वा वै भूप भूयाच्चतुर्भुजः
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तं शृणुष्व महाराज सर्वाश्चर्यसमन्वितम्
रत्नग्रीवस्य नृपतेर्यद्वृत्तं सकुटुम्बिनः ॥ ३८ ॥
मूलम्
तं शृणुष्व महाराज सर्वाश्चर्यसमन्वितम्
रत्नग्रीवस्य नृपतेर्यद्वृत्तं सकुटुम्बिनः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
चतुर्भुजादिकं प्राप्तं देवदानवदुर्लभम्
आसीत्काञ्ची महाराज पुरी लोकेषु विश्रुता ॥ ३९ ॥
मूलम्
चतुर्भुजादिकं प्राप्तं देवदानवदुर्लभम्
आसीत्काञ्ची महाराज पुरी लोकेषु विश्रुता ॥ ३९ ॥
विश्वास-प्रस्तुतिः
महाजनपरीवारसमृद्धबलवाहना
यस्यां वसन्ति विप्राग्र्याः षट्कर्मनिरता भृशम् ॥ ४० ॥
मूलम्
महाजनपरीवारसमृद्धबलवाहना
यस्यां वसन्ति विप्राग्र्याः षट्कर्मनिरता भृशम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
सर्वभूतहिते युक्ता रामभक्तिषु लालसाः
क्षत्रिया रणकर्तारः सङ्ग्रामेऽप्यपलायिनः ॥ ४१ ॥
मूलम्
सर्वभूतहिते युक्ता रामभक्तिषु लालसाः
क्षत्रिया रणकर्तारः सङ्ग्रामेऽप्यपलायिनः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
परदार परद्रव्य परद्रोहपराङ्मुखाः
वैश्याः कुसीदकृष्यादिवाणिज्यशुभवृत्तयः ॥ ४२ ॥
मूलम्
परदार परद्रव्य परद्रोहपराङ्मुखाः
वैश्याः कुसीदकृष्यादिवाणिज्यशुभवृत्तयः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
कुर्वन्ति रघुनाथस्य पदाम्भोजे रतिं सदा
शूद्रा ब्राह्मणसेवाभिर्गतरात्रिदिनान्तराः ॥ ४३ ॥
मूलम्
कुर्वन्ति रघुनाथस्य पदाम्भोजे रतिं सदा
शूद्रा ब्राह्मणसेवाभिर्गतरात्रिदिनान्तराः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
कुर्वन्ति कथनं रामरामेति रसनाग्रतः
प्राकृताः केऽपि नो पापं कुर्वन्ति मनसात्र वै ॥ ४४ ॥
मूलम्
कुर्वन्ति कथनं रामरामेति रसनाग्रतः
प्राकृताः केऽपि नो पापं कुर्वन्ति मनसात्र वै ॥ ४४ ॥
विश्वास-प्रस्तुतिः
दानं दया दमः सत्यं तत्र तिष्ठन्ति नित्यशः
वदते न पराबाधं वाक्यं कोऽपि नरोऽनघः ॥ ४५ ॥
मूलम्
दानं दया दमः सत्यं तत्र तिष्ठन्ति नित्यशः
वदते न पराबाधं वाक्यं कोऽपि नरोऽनघः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
न पारक्ये धने लोभं कुर्वन्ति न हि पातकम्
एवं प्रजा महाराज रत्नग्रीवेण पाल्यते ॥ ४६ ॥
मूलम्
न पारक्ये धने लोभं कुर्वन्ति न हि पातकम्
एवं प्रजा महाराज रत्नग्रीवेण पाल्यते ॥ ४६ ॥
विश्वास-प्रस्तुतिः
षष्ठांशं तत्र गृह्णाति नान्यं लोभविवर्जितः
एवं पालयमानस्य प्रजाधर्मेण भूपतेः ॥ ४७ ॥
मूलम्
षष्ठांशं तत्र गृह्णाति नान्यं लोभविवर्जितः
एवं पालयमानस्य प्रजाधर्मेण भूपतेः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
गतानि बहुवर्षाणि सर्वभोगविलासिनः
विशालाक्षीं महाराज एकदा ह्यूचिवानिदम् ॥ ४८ ॥
मूलम्
गतानि बहुवर्षाणि सर्वभोगविलासिनः
विशालाक्षीं महाराज एकदा ह्यूचिवानिदम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
पतिव्रतां धर्मपत्नीं पतिव्रतपरायणाम्
पुत्रा जाता विशालाक्षि प्रजारक्षा धुरन्धराः ॥ ४९ ॥
मूलम्
पतिव्रतां धर्मपत्नीं पतिव्रतपरायणाम्
पुत्रा जाता विशालाक्षि प्रजारक्षा धुरन्धराः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
परीवारो महान्मह्यं वर्तते विगतज्वरः
हस्तिनो मम शैलाभा वाजिनः पवनोपमाः ॥ ५० ॥
मूलम्
परीवारो महान्मह्यं वर्तते विगतज्वरः
हस्तिनो मम शैलाभा वाजिनः पवनोपमाः ॥ ५० ॥
विश्वास-प्रस्तुतिः
रथाश्च सुहयैर्युक्ता वर्तन्ते मम नित्यशः
महाविष्णुप्रसादेन किञ्चिन्न्यूनं ममास्ति न ॥ ५१ ॥
मूलम्
रथाश्च सुहयैर्युक्ता वर्तन्ते मम नित्यशः
महाविष्णुप्रसादेन किञ्चिन्न्यूनं ममास्ति न ॥ ५१ ॥
विश्वास-प्रस्तुतिः
एवं मनोरथस्त्वेकस्तिष्ठते मानसे मम
परं तीर्थं मया नाद्य कृतं परमशोभने ॥ ५२ ॥
मूलम्
एवं मनोरथस्त्वेकस्तिष्ठते मानसे मम
परं तीर्थं मया नाद्य कृतं परमशोभने ॥ ५२ ॥
विश्वास-प्रस्तुतिः
गर्भवासविरामाय क्षमं गोविन्दशोभितम्
वृद्धो जातोऽस्म्यहं तावद्वलीपलितदेहवान् ॥ ५३ ॥
मूलम्
गर्भवासविरामाय क्षमं गोविन्दशोभितम्
वृद्धो जातोऽस्म्यहं तावद्वलीपलितदेहवान् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
करिष्यामि मनोहारि तीर्थसेवनमादृतः
यो नरो जन्मपर्यन्तं स्वोदरस्य प्रपूरकः ॥ ५४ ॥
मूलम्
करिष्यामि मनोहारि तीर्थसेवनमादृतः
यो नरो जन्मपर्यन्तं स्वोदरस्य प्रपूरकः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
न करोति हरेः पूजां स नरो गोवृषः स्मृतः
तस्माद्गच्छामि भो भद्रे तीर्थयात्रां प्रति प्रिये ॥ ५५ ॥
मूलम्
न करोति हरेः पूजां स नरो गोवृषः स्मृतः
तस्माद्गच्छामि भो भद्रे तीर्थयात्रां प्रति प्रिये ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सकुटुम्बः सुते न्यस्य धुरं राज्यस्य निर्भृताम्
इति व्यवस्य सन्ध्यायां हरिं ध्यायन्निशान्तरे ॥ ५६ ॥
मूलम्
सकुटुम्बः सुते न्यस्य धुरं राज्यस्य निर्भृताम्
इति व्यवस्य सन्ध्यायां हरिं ध्यायन्निशान्तरे ॥ ५६ ॥
विश्वास-प्रस्तुतिः
अद्राक्षीत्स्वप्नमप्येकं ब्राह्मणं तापसं वरम्
प्रातरुत्थाय राजासौ कृत्वा सन्ध्यादिकाः क्रियाः ॥ ५७ ॥
मूलम्
अद्राक्षीत्स्वप्नमप्येकं ब्राह्मणं तापसं वरम्
प्रातरुत्थाय राजासौ कृत्वा सन्ध्यादिकाः क्रियाः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
सभां मन्त्रिजनैः सार्द्धं सुखमासेदिवान्महान्
तावद्विप्रं ददर्शाथ तापसं कृशदेहिनम् ॥ ५८ ॥
मूलम्
सभां मन्त्रिजनैः सार्द्धं सुखमासेदिवान्महान्
तावद्विप्रं ददर्शाथ तापसं कृशदेहिनम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
जटावल्कलकौपीनधारिणं दण्डपाणिनम्
अनेकतीर्थसेवाभिः कृतपुण्यकलेवरम् ॥ ५९ ॥
मूलम्
जटावल्कलकौपीनधारिणं दण्डपाणिनम्
अनेकतीर्थसेवाभिः कृतपुण्यकलेवरम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
राजा तं वीक्ष्य शिरसा प्रणनाम महाभुजः
अर्घ्यपाद्यादिकं चक्रे प्रहृष्टात्मा महीपतिः ॥ ६० ॥
मूलम्
राजा तं वीक्ष्य शिरसा प्रणनाम महाभुजः
अर्घ्यपाद्यादिकं चक्रे प्रहृष्टात्मा महीपतिः ॥ ६० ॥
विश्वास-प्रस्तुतिः
सुखोपविष्टं विश्रान्तं पप्रच्छ विदितं द्विजम्
स्वामिंस्त्वद्दर्शनान्मेऽद्य गतं देहस्य पातकम् ॥ ६१ ॥
मूलम्
सुखोपविष्टं विश्रान्तं पप्रच्छ विदितं द्विजम्
स्वामिंस्त्वद्दर्शनान्मेऽद्य गतं देहस्य पातकम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
महान्तः कृपणान्पातुं यान्ति तद्गेहमादरात्
तस्मात्कथय भो विप्र वृद्धस्य मम सम्प्रति ॥ ६२ ॥
मूलम्
महान्तः कृपणान्पातुं यान्ति तद्गेहमादरात्
तस्मात्कथय भो विप्र वृद्धस्य मम सम्प्रति ॥ ६२ ॥
विश्वास-प्रस्तुतिः
को देवो गर्भनाशाय किं तीर्थं च क्षमं भवेत्
यूयं सर्वगताः श्रेष्ठाः समाधिध्यानतत्पराः ॥ ६३ ॥
मूलम्
को देवो गर्भनाशाय किं तीर्थं च क्षमं भवेत्
यूयं सर्वगताः श्रेष्ठाः समाधिध्यानतत्पराः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
सर्वतीर्थावगाहेन कृतपुण्यात्मनोऽमलाः
यथावच्छृण्वते मह्यं श्रद्दधानाय विस्तरात् ॥ ६४ ॥
मूलम्
सर्वतीर्थावगाहेन कृतपुण्यात्मनोऽमलाः
यथावच्छृण्वते मह्यं श्रद्दधानाय विस्तरात् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
कथयस्व प्रसादेन सर्वतीर्थविचक्षण
ब्राह्मण उवाच
शृणु राजेन्द्र वक्ष्यामि यत्पृष्टं तीर्थसेवनम् ॥ ६५ ॥
मूलम्
कथयस्व प्रसादेन सर्वतीर्थविचक्षण
ब्राह्मण उवाच
शृणु राजेन्द्र वक्ष्यामि यत्पृष्टं तीर्थसेवनम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
कस्य देवस्य कृपया गर्भनिर्वारणं भवेत्
सेव्यः श्रीरामचन्द्रोऽसौ संसारज्वरनाशकः ॥ ६६ ॥
मूलम्
कस्य देवस्य कृपया गर्भनिर्वारणं भवेत्
सेव्यः श्रीरामचन्द्रोऽसौ संसारज्वरनाशकः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
पूज्यः स एव भगवान्पुरुषोत्तमसञ्ज्ञकः
नाना पुर्यो मया दृष्टाः सर्वपापक्षयङ्कराः ॥ ६७ ॥
मूलम्
पूज्यः स एव भगवान्पुरुषोत्तमसञ्ज्ञकः
नाना पुर्यो मया दृष्टाः सर्वपापक्षयङ्कराः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
अयोध्या सरयूस्तापी तथा द्वारं हरेः परम्
अवन्ती विमला काञ्ची रेवा सागरगामिनी ॥ ६८ ॥
मूलम्
अयोध्या सरयूस्तापी तथा द्वारं हरेः परम्
अवन्ती विमला काञ्ची रेवा सागरगामिनी ॥ ६८ ॥
विश्वास-प्रस्तुतिः
गोकर्णं हाटकाख्यं च हत्याकोटिविनाशनम्
मल्लिकाख्यो महाशैलो मोक्षदः पश्यतां नृणाम् ॥ ६९ ॥
मूलम्
गोकर्णं हाटकाख्यं च हत्याकोटिविनाशनम्
मल्लिकाख्यो महाशैलो मोक्षदः पश्यतां नृणाम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
यत्राङ्गेषु नृणां तोयं श्यामं वा निर्मलं भवेत्
पातकस्यापहारीदं मया दृष्टं तु तीर्थकम् ॥ ७० ॥
मूलम्
यत्राङ्गेषु नृणां तोयं श्यामं वा निर्मलं भवेत्
पातकस्यापहारीदं मया दृष्टं तु तीर्थकम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
मया द्वारवती दृष्टा सुरासुर निषेविता
गोमती यत्र वहति साक्षाद्ब्रह्मजला शुभा ॥ ७१ ॥
मूलम्
मया द्वारवती दृष्टा सुरासुर निषेविता
गोमती यत्र वहति साक्षाद्ब्रह्मजला शुभा ॥ ७१ ॥
विश्वास-प्रस्तुतिः
यत्र स्वापो लयः प्रोक्तो मृतिर्मोक्ष इति श्रुतिः
यस्यां संवसतां नॄणां न कलि प्रभवेत्क्वचित् ॥ ७२ ॥
मूलम्
यत्र स्वापो लयः प्रोक्तो मृतिर्मोक्ष इति श्रुतिः
यस्यां संवसतां नॄणां न कलि प्रभवेत्क्वचित् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
चक्राङ्का यत्र पाषाणा मानवा अपि चक्रिणः
पशवः कीटपक्ष्याद्याः सर्वे चक्रशरीरिणः ॥ ७३ ॥
मूलम्
चक्राङ्का यत्र पाषाणा मानवा अपि चक्रिणः
पशवः कीटपक्ष्याद्याः सर्वे चक्रशरीरिणः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
त्रिविक्रमो वसेद्यस्यां सर्वलोकैकपालकः
सा पुरी तु महापुण्यैर्मया दृग्गोचरीकृता ॥ ७४ ॥
मूलम्
त्रिविक्रमो वसेद्यस्यां सर्वलोकैकपालकः
सा पुरी तु महापुण्यैर्मया दृग्गोचरीकृता ॥ ७४ ॥
विश्वास-प्रस्तुतिः
कुरुक्षेत्रं मया दृष्टं सर्वहत्यापनोदनम्
स्यमन्तपञ्चकं यत्र महापातकनाशनम् ॥ ७५ ॥
मूलम्
कुरुक्षेत्रं मया दृष्टं सर्वहत्यापनोदनम्
स्यमन्तपञ्चकं यत्र महापातकनाशनम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
वाराणसी मया दृष्टा विश्वनाथकृतालया
यत्रोपदिशते मन्त्रं तारकं ब्रह्मसञ्ज्ञितम् ॥ ७६ ॥
मूलम्
वाराणसी मया दृष्टा विश्वनाथकृतालया
यत्रोपदिशते मन्त्रं तारकं ब्रह्मसञ्ज्ञितम् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
यस्यां मृताः कीटपतङ्गभृङ्गाः
पश्वादयो वा सुरयोनयो वा
स्वकर्मसम्भोगसुखं विहाय
गच्छन्ति कैलासमतीतदुःखाः ॥ ७७ ॥
मूलम्
यस्यां मृताः कीटपतङ्गभृङ्गाः
पश्वादयो वा सुरयोनयो वा
स्वकर्मसम्भोगसुखं विहाय
गच्छन्ति कैलासमतीतदुःखाः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
मणिकर्णिर्यत्र तीर्थं यस्यामुत्तरवाहिनी
करोति संसृतेर्बन्धच्छेदं पापकृतामपि ॥ ७८ ॥
मूलम्
मणिकर्णिर्यत्र तीर्थं यस्यामुत्तरवाहिनी
करोति संसृतेर्बन्धच्छेदं पापकृतामपि ॥ ७८ ॥
विश्वास-प्रस्तुतिः
कपर्दिनः कुण्डलिनः सर्पभूषाधरावराः
गजचर्मपरीधाना वसन्ति गतदुःखकाः ॥ ७९ ॥
मूलम्
कपर्दिनः कुण्डलिनः सर्पभूषाधरावराः
गजचर्मपरीधाना वसन्ति गतदुःखकाः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
कालभैरवनामात्र करोति यमशासनम्
न करोति नृणां वार्तां यमो दण्डधरः प्रभुः ॥ ८० ॥
मूलम्
कालभैरवनामात्र करोति यमशासनम्
न करोति नृणां वार्तां यमो दण्डधरः प्रभुः ॥ ८० ॥
विश्वास-प्रस्तुतिः
एतादृशी मया दृष्टा काशी विश्वेश्वराङ्किता
अनेकान्यपि तीर्थानि मया दृष्टानि भूमिप ॥ ८१ ॥
मूलम्
एतादृशी मया दृष्टा काशी विश्वेश्वराङ्किता
अनेकान्यपि तीर्थानि मया दृष्टानि भूमिप ॥ ८१ ॥
परमेकं महच्चित्रं यद्दृष्टं नीलपर्वते
पुरुषोत्तमसान्निध्ये तन्न क्वाप्यक्षिगोचरम् ८२