शेष उवाच
विश्वास-प्रस्तुतिः
अथ स्वागतसन्तुष्टं शत्रुघ्नं प्राह भूमिपः
रघुनाथकथां श्रेष्ठां शुश्रूषुः पुरुषर्षभः ॥ १ ॥
मूलम्
अथ स्वागतसन्तुष्टं शत्रुघ्नं प्राह भूमिपः
रघुनाथकथां श्रेष्ठां शुश्रूषुः पुरुषर्षभः ॥ १ ॥
विश्वास-प्रस्तुतिः
सुमद उवाच
कच्चिदास्ते सुखं रामः सर्वलोकशिरोमणिः
भक्तरक्षावतारोऽयं ममानुग्रहकारकः ॥ २ ॥
मूलम्
सुमद उवाच
कच्चिदास्ते सुखं रामः सर्वलोकशिरोमणिः
भक्तरक्षावतारोऽयं ममानुग्रहकारकः ॥ २ ॥
विश्वास-प्रस्तुतिः
धन्या लोका इमे पुर्यां रघुनाथमुखाम्बुजम्
ये पिबन्त्यनिशं चाक्षिपुटकैः परिमोदिताः ॥ ३ ॥
मूलम्
धन्या लोका इमे पुर्यां रघुनाथमुखाम्बुजम्
ये पिबन्त्यनिशं चाक्षिपुटकैः परिमोदिताः ॥ ३ ॥
विश्वास-प्रस्तुतिः
अर्थजातं मदीयं च नितरां पुरुषर्षभ
कृतार्थं कुलभूम्यादि वस्तुजातं महामते ॥ ४ ॥
मूलम्
अर्थजातं मदीयं च नितरां पुरुषर्षभ
कृतार्थं कुलभूम्यादि वस्तुजातं महामते ॥ ४ ॥
विश्वास-प्रस्तुतिः
कामाक्षया प्रसादो मे कृतः पूर्वं दयार्द्रया
रघुनाथमुखाम्भोजं द्रक्ष्येद्य सकुटुम्बकः ॥ ५ ॥
मूलम्
कामाक्षया प्रसादो मे कृतः पूर्वं दयार्द्रया
रघुनाथमुखाम्भोजं द्रक्ष्येद्य सकुटुम्बकः ॥ ५ ॥
विश्वास-प्रस्तुतिः
इत्युक्तवति वीरे तु सुमदे पार्थिवोत्तमे
सर्वं तत्कथयामास रघुनाथगुणोदयम् ॥ ६ ॥
मूलम्
इत्युक्तवति वीरे तु सुमदे पार्थिवोत्तमे
सर्वं तत्कथयामास रघुनाथगुणोदयम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
त्रिरात्रं तत्र संस्थित्य रघुनाथानुजः परम्
गन्तुं चकार धिषणां राज्ञा सह महामतिः ॥ ७ ॥
मूलम्
त्रिरात्रं तत्र संस्थित्य रघुनाथानुजः परम्
गन्तुं चकार धिषणां राज्ञा सह महामतिः ॥ ७ ॥
विश्वास-प्रस्तुतिः
तज्ज्ञात्वा सुमदः शीघ्रं पुत्रं राज्येऽभ्यषेचयत्
शत्रुघ्नेन महाराज्ञा पुष्कलेनानुमोदितः ॥ ८ ॥
मूलम्
तज्ज्ञात्वा सुमदः शीघ्रं पुत्रं राज्येऽभ्यषेचयत्
शत्रुघ्नेन महाराज्ञा पुष्कलेनानुमोदितः ॥ ८ ॥
विश्वास-प्रस्तुतिः
वासांसि बहुरत्नानि धनानि विविधानि च
शत्रुघ्नसेवकेभ्योऽसौ प्रादात्तत्र महामतिः ॥ ९ ॥
मूलम्
वासांसि बहुरत्नानि धनानि विविधानि च
शत्रुघ्नसेवकेभ्योऽसौ प्रादात्तत्र महामतिः ॥ ९ ॥
विश्वास-प्रस्तुतिः
ततो गमनमारेभे मन्त्रिभिर्बहुवित्तमैः
पत्तिभिर्वाजिभिर्नागैः सदश्वैरथ कोटिभिः ॥ १० ॥
मूलम्
ततो गमनमारेभे मन्त्रिभिर्बहुवित्तमैः
पत्तिभिर्वाजिभिर्नागैः सदश्वैरथ कोटिभिः ॥ १० ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नः सहितस्तेन सुमदेन धनुर्भृता
जगाम मार्गे विहसन्रघुनाथप्रतापभृत् ॥ ११ ॥
मूलम्
शत्रुघ्नः सहितस्तेन सुमदेन धनुर्भृता
जगाम मार्गे विहसन्रघुनाथप्रतापभृत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
पयोष्णीतीरमासाद्य जगाम स हयोत्तमः
पृष्ठतोऽनुययुः सर्वे योधा वै हयरक्षिणः ॥ १२ ॥
मूलम्
पयोष्णीतीरमासाद्य जगाम स हयोत्तमः
पृष्ठतोऽनुययुः सर्वे योधा वै हयरक्षिणः ॥ १२ ॥
विश्वास-प्रस्तुतिः
आश्रमान्विविधान्पश्यन्नृषीणां सुतपोभृताम्
तत्रतत्र विशृण्वानो रघुनाथगुणोदयम् ॥ १३ ॥
मूलम्
आश्रमान्विविधान्पश्यन्नृषीणां सुतपोभृताम्
तत्रतत्र विशृण्वानो रघुनाथगुणोदयम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
एष धीमान्हरिर्याति हरिणा परिरक्षितः
हरिभिर्हरिभक्तैश्च हरिवर्यानुगैर्मुहुः ॥ १४ ॥
मूलम्
एष धीमान्हरिर्याति हरिणा परिरक्षितः
हरिभिर्हरिभक्तैश्च हरिवर्यानुगैर्मुहुः ॥ १४ ॥
विश्वास-प्रस्तुतिः
इति शृण्वञ्छुभा वाचो मुनीनां परितः प्रभुः
तुतोष भक्त्युत्कलितचित्तवृत्तिभृतां महान् ॥ १५ ॥
मूलम्
इति शृण्वञ्छुभा वाचो मुनीनां परितः प्रभुः
तुतोष भक्त्युत्कलितचित्तवृत्तिभृतां महान् ॥ १५ ॥
विश्वास-प्रस्तुतिः
ददर्श चाश्रमं शुद्धं जनजन्तुसमाकुलम्
वेदध्वनिहताशेषा मङ्गलं शृण्वतां नृणाम् ॥ १६ ॥
मूलम्
ददर्श चाश्रमं शुद्धं जनजन्तुसमाकुलम्
वेदध्वनिहताशेषा मङ्गलं शृण्वतां नृणाम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
अग्निहोत्रहविर्धूम पवित्रितनभोखिलम्
मुनिवर्यकृतानेक यागयूपसुशोभितम् ॥ १७ ॥
मूलम्
अग्निहोत्रहविर्धूम पवित्रितनभोखिलम्
मुनिवर्यकृतानेक यागयूपसुशोभितम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
यत्र गावस्तु हरिणा पाल्यन्ते पालनोचिताः
मूषका न खनन्त्यस्मिन्बिडालस्य भयाद्बिलम् ॥ १८ ॥
मूलम्
यत्र गावस्तु हरिणा पाल्यन्ते पालनोचिताः
मूषका न खनन्त्यस्मिन्बिडालस्य भयाद्बिलम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
मयूरैर्नकुलैः सार्द्धं क्रीडन्ति फणिनोनिशम्
गजैः सिंहैर्नित्यमत्र स्थीयते मित्रतां गतैः ॥ १९ ॥
मूलम्
मयूरैर्नकुलैः सार्द्धं क्रीडन्ति फणिनोनिशम्
गजैः सिंहैर्नित्यमत्र स्थीयते मित्रतां गतैः ॥ १९ ॥
विश्वास-प्रस्तुतिः
एणास्तत्रत्य नीवारभक्षणेषु कृतादराः
न भयं कुर्वते कालाद्रक्षिता मुनिवृन्दकैः ॥ २० ॥
मूलम्
एणास्तत्रत्य नीवारभक्षणेषु कृतादराः
न भयं कुर्वते कालाद्रक्षिता मुनिवृन्दकैः ॥ २० ॥
विश्वास-प्रस्तुतिः
गावः कुम्भसमोधस्का नन्दिनी समविग्रहाः
कुर्वन्ति चरणोत्थेन रजसेलां पवित्रिताम् ॥ २१ ॥
मूलम्
गावः कुम्भसमोधस्का नन्दिनी समविग्रहाः
कुर्वन्ति चरणोत्थेन रजसेलां पवित्रिताम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
मुनिवर्याः समित्पाणि पद्मैर्धर्मक्रियोचिताम्
दृष्ट्वा पप्रच्छसुमतिं सर्वज्ञं राम मन्त्रिणम् ॥ २२ ॥
मूलम्
मुनिवर्याः समित्पाणि पद्मैर्धर्मक्रियोचिताम्
दृष्ट्वा पप्रच्छसुमतिं सर्वज्ञं राम मन्त्रिणम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्न उवाच
सुमते कस्य संस्थानं मुनेर्भाति पुरोगतम्
निर्वैरिजन्तु संसेव्यं मुनिवृन्दसमाकुलम् ॥ २३ ॥
मूलम्
शत्रुघ्न उवाच
सुमते कस्य संस्थानं मुनेर्भाति पुरोगतम्
निर्वैरिजन्तु संसेव्यं मुनिवृन्दसमाकुलम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
श्रोष्यामि मुनिवार्तां च विदधामि पवित्रताम्
निजं वपुस्तदीयाभिर्वार्ताभिर्वर्णनादिभिः ॥ २४ ॥
मूलम्
श्रोष्यामि मुनिवार्तां च विदधामि पवित्रताम्
निजं वपुस्तदीयाभिर्वार्ताभिर्वर्णनादिभिः ॥ २४ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा महद्वाक्यं शत्रुघ्नस्य महात्मनः
कथयामास सचिवो रघुनाथस्य धीमतः ॥ २५ ॥
मूलम्
इति श्रुत्वा महद्वाक्यं शत्रुघ्नस्य महात्मनः
कथयामास सचिवो रघुनाथस्य धीमतः ॥ २५ ॥
विश्वास-प्रस्तुतिः
सुमतिरुवाच
च्यवनस्याश्रमं विद्धि महातापसशोभितम्
निर्वैरिजन्तुसङ्कीर्णं मुनिपत्नीभिरावृतम् ॥ २६ ॥
मूलम्
सुमतिरुवाच
च्यवनस्याश्रमं विद्धि महातापसशोभितम्
निर्वैरिजन्तुसङ्कीर्णं मुनिपत्नीभिरावृतम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
योऽसौ महामुनिः स्वर्गवैद्ययोर्भागमादधात्
स्वायम्भुवमहायज्ञे शक्रमानविभेदनः ॥ २७ ॥
मूलम्
योऽसौ महामुनिः स्वर्गवैद्ययोर्भागमादधात्
स्वायम्भुवमहायज्ञे शक्रमानविभेदनः ॥ २७ ॥
विश्वास-प्रस्तुतिः
महामुनेः प्रभावोऽयं न केनापि समाप्यते
तपोबलसमृद्धस्य वेदमूर्तिधरस्य ह ॥ २८ ॥
मूलम्
महामुनेः प्रभावोऽयं न केनापि समाप्यते
तपोबलसमृद्धस्य वेदमूर्तिधरस्य ह ॥ २८ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा रामानुजो वार्तां च्यवनस्य महामुनेः
सर्वं पप्रच्छ सुमतिं शक्रमानादिभञ्जनम् ॥ २९ ॥
मूलम्
श्रुत्वा रामानुजो वार्तां च्यवनस्य महामुनेः
सर्वं पप्रच्छ सुमतिं शक्रमानादिभञ्जनम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्न उवाच
कदासौ दस्रयोर्भागं चकार सुरपङ्क्तिषु
किं कृतं देवराजेन स्वायम्भुव महामखे ॥ ३० ॥
मूलम्
शत्रुघ्न उवाच
कदासौ दस्रयोर्भागं चकार सुरपङ्क्तिषु
किं कृतं देवराजेन स्वायम्भुव महामखे ॥ ३० ॥
विश्वास-प्रस्तुतिः
सुमतिरुवाच
ब्रह्मवंशेऽतिविख्यातो मुनिर्भृगुरिति श्रुतः
कदाचिद्गतवान्सायं समिदाहरणं प्रति ॥ ३१ ॥
मूलम्
सुमतिरुवाच
ब्रह्मवंशेऽतिविख्यातो मुनिर्भृगुरिति श्रुतः
कदाचिद्गतवान्सायं समिदाहरणं प्रति ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तदा मखविनाशाय दमनो राक्षसो बली
आगत्योच्चैर्जगादेदं महाभयकरं वचः ॥ ३२ ॥
मूलम्
तदा मखविनाशाय दमनो राक्षसो बली
आगत्योच्चैर्जगादेदं महाभयकरं वचः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
कुत्रास्ति मुनिबन्धुः स कुत्र तन्महिलानघा
पुनः पुनरुवाचेदं वचो रोषसमाकुलः ॥ ३३ ॥
मूलम्
कुत्रास्ति मुनिबन्धुः स कुत्र तन्महिलानघा
पुनः पुनरुवाचेदं वचो रोषसमाकुलः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तदाहुतवहो ज्ञात्वा राक्षसाद्भयमागतम्
दर्शयामास तज्जायामन्तर्वत्नीमनिन्दिताम् ॥ ३४ ॥
मूलम्
तदाहुतवहो ज्ञात्वा राक्षसाद्भयमागतम्
दर्शयामास तज्जायामन्तर्वत्नीमनिन्दिताम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
जहार राक्षसस्तां तु रुदन्तीं कुररीमिव
भृगो रक्षपते रक्ष रक्ष नाथ तपोनिधे ॥ ३५ ॥
मूलम्
जहार राक्षसस्तां तु रुदन्तीं कुररीमिव
भृगो रक्षपते रक्ष रक्ष नाथ तपोनिधे ॥ ३५ ॥
विश्वास-प्रस्तुतिः
एवं वदन्तीमार्तां तां गृहीत्वा निरगाद्बहिः
दुष्टो वाक्यप्रहारेण बोधयन्स भृगोः सतीम् ॥ ३६ ॥
मूलम्
एवं वदन्तीमार्तां तां गृहीत्वा निरगाद्बहिः
दुष्टो वाक्यप्रहारेण बोधयन्स भृगोः सतीम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
ततो महाभयत्रस्तो गर्भश्चोदरमध्यतः
पपात प्रज्वलन्नेत्रो वैश्वानर इवाङ्गजः ॥ ३७ ॥
मूलम्
ततो महाभयत्रस्तो गर्भश्चोदरमध्यतः
पपात प्रज्वलन्नेत्रो वैश्वानर इवाङ्गजः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तेनोक्तं मा व्रजाशु त्वं भस्मी भव सुदुर्मते
न हि साध्वी परामर्शं कृत्वा श्रेयोऽधियास्यसि ॥ ३८ ॥
मूलम्
तेनोक्तं मा व्रजाशु त्वं भस्मी भव सुदुर्मते
न हि साध्वी परामर्शं कृत्वा श्रेयोऽधियास्यसि ॥ ३८ ॥
विश्वास-प्रस्तुतिः
इत्युक्तः स पपाताशु भस्मीभूतकलेवरः
माता तदार्भकं नीत्वा जगामाश्रममुन्मनाः ॥ ३९ ॥
मूलम्
इत्युक्तः स पपाताशु भस्मीभूतकलेवरः
माता तदार्भकं नीत्वा जगामाश्रममुन्मनाः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
भृगुर्वह्निकृतं सर्वं ज्ञात्वा कोपसमाकुलः
शशाप सर्वभक्षस्त्वं भव दुष्टारिसूचक ॥ ४० ॥
मूलम्
भृगुर्वह्निकृतं सर्वं ज्ञात्वा कोपसमाकुलः
शशाप सर्वभक्षस्त्वं भव दुष्टारिसूचक ॥ ४० ॥
विश्वास-प्रस्तुतिः
तदा शप्तोऽतिदुःखार्तो जग्राहाङ्घ्र्याशुशुक्षणिः
कुरु मेऽनुग्रहं स्वामिन्कृपार्णव महामते ॥ ४१ ॥
मूलम्
तदा शप्तोऽतिदुःखार्तो जग्राहाङ्घ्र्याशुशुक्षणिः
कुरु मेऽनुग्रहं स्वामिन्कृपार्णव महामते ॥ ४१ ॥
विश्वास-प्रस्तुतिः
मयानृतं वचोभीत्या कथितं न गुरुद्रुहा
तस्मान्ममोपरि कृपां कुरु धर्मशिरोमणे ॥ ४२ ॥
मूलम्
मयानृतं वचोभीत्या कथितं न गुरुद्रुहा
तस्मान्ममोपरि कृपां कुरु धर्मशिरोमणे ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तदानुग्रहमाधाच्च सर्वभक्षो भवाञ्छुचिः
इत्युक्तवान्हुतभुजं दयार्द्रो मुनितापसः ॥ ४३ ॥
मूलम्
तदानुग्रहमाधाच्च सर्वभक्षो भवाञ्छुचिः
इत्युक्तवान्हुतभुजं दयार्द्रो मुनितापसः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
गर्भाच्च्युतस्य पुत्रस्य जातकर्मादिकं शुचिः
चकार विधिवद्विप्रो दर्भपाणिः सुमङ्गलः ॥ ४४ ॥
मूलम्
गर्भाच्च्युतस्य पुत्रस्य जातकर्मादिकं शुचिः
चकार विधिवद्विप्रो दर्भपाणिः सुमङ्गलः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
च्यवनाच्च्यवनं प्राहुः पुत्रं सर्वे तपस्विनः
शनैःशनैः स ववृधे शुक्ले प्रतिपदिन्दुवत् ॥ ४५ ॥
मूलम्
च्यवनाच्च्यवनं प्राहुः पुत्रं सर्वे तपस्विनः
शनैःशनैः स ववृधे शुक्ले प्रतिपदिन्दुवत् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
स जगाम तपः कर्तुं रेवां लोकैकपावनीम्
शिष्यैः परिवृतः सर्वैस्तपोबलसमन्वितैः ॥ ४६ ॥
मूलम्
स जगाम तपः कर्तुं रेवां लोकैकपावनीम्
शिष्यैः परिवृतः सर्वैस्तपोबलसमन्वितैः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
गत्वा तत्र तपस्तेपे वर्षाणामयुतं महान्
अंसयोः किंशुकौ जातौ वल्मीकोपरिशोभितौ ॥ ४७ ॥
मूलम्
गत्वा तत्र तपस्तेपे वर्षाणामयुतं महान्
अंसयोः किंशुकौ जातौ वल्मीकोपरिशोभितौ ॥ ४७ ॥
विश्वास-प्रस्तुतिः
मृगा आगत्य तस्याङ्गे कण्डूं विदधुरुत्सुकाः
न किञ्चित्स हि जानाति दुर्वारतपसावृतः ॥ ४८ ॥
मूलम्
मृगा आगत्य तस्याङ्गे कण्डूं विदधुरुत्सुकाः
न किञ्चित्स हि जानाति दुर्वारतपसावृतः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
कदाचिन्मनुरुद्युक्तस्तीर्थयात्रां प्रति प्रभुः
सकुटुम्बो ययौ रेवां महाबलसमावृतः ॥ ४९ ॥
मूलम्
कदाचिन्मनुरुद्युक्तस्तीर्थयात्रां प्रति प्रभुः
सकुटुम्बो ययौ रेवां महाबलसमावृतः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
तत्र स्नात्वा महानद्यां सन्तर्प्य पितृदेवताः
दानानि ब्राह्मणेभ्यश्च प्रादाद्विष्णुप्रतुष्टये ॥ ५० ॥
मूलम्
तत्र स्नात्वा महानद्यां सन्तर्प्य पितृदेवताः
दानानि ब्राह्मणेभ्यश्च प्रादाद्विष्णुप्रतुष्टये ॥ ५० ॥
विश्वास-प्रस्तुतिः
तत्कन्या विचरन्ती सा वनमध्ये इतस्ततः
सखीभिः सहिता रम्या तप्तहाटकभूषणा ॥ ५१ ॥
मूलम्
तत्कन्या विचरन्ती सा वनमध्ये इतस्ततः
सखीभिः सहिता रम्या तप्तहाटकभूषणा ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तत्र दृष्ट्वाथ वल्मीकं महातरुसुशोभितम्
निमेषोन्मेषरहितं तेजः किञ्चिद्ददर्श सा ॥ ५२ ॥
मूलम्
तत्र दृष्ट्वाथ वल्मीकं महातरुसुशोभितम्
निमेषोन्मेषरहितं तेजः किञ्चिद्ददर्श सा ॥ ५२ ॥
विश्वास-प्रस्तुतिः
गत्वा तत्र शलाकाभिरतुदद्रुधिरं स्रवत्
दृष्ट्वा राज्ञाङ्गजा खेदं प्राप्तवत्यतिदुःखिता ॥ ५३ ॥
मूलम्
गत्वा तत्र शलाकाभिरतुदद्रुधिरं स्रवत्
दृष्ट्वा राज्ञाङ्गजा खेदं प्राप्तवत्यतिदुःखिता ॥ ५३ ॥
विश्वास-प्रस्तुतिः
न जनन्यै तथा पित्रे शशंसाघेन विप्लुता
स्वयमेवात्मनात्मानं सा शुशोच भयातुरा ॥ ५४ ॥
मूलम्
न जनन्यै तथा पित्रे शशंसाघेन विप्लुता
स्वयमेवात्मनात्मानं सा शुशोच भयातुरा ॥ ५४ ॥
विश्वास-प्रस्तुतिः
तदा भूश्चलिता राजन्दिवश्चोल्का पपात ह
धूम्रा दिशो भवन्सर्वाः सूर्यश्च परिवेषितः ॥ ५५ ॥
मूलम्
तदा भूश्चलिता राजन्दिवश्चोल्का पपात ह
धूम्रा दिशो भवन्सर्वाः सूर्यश्च परिवेषितः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तदा राज्ञो हया नष्टा हस्तिनो बहवो मृताः
धनं नष्टं रत्नयुतं कलहोभून्मिथस्तदा ॥ ५६ ॥
मूलम्
तदा राज्ञो हया नष्टा हस्तिनो बहवो मृताः
धनं नष्टं रत्नयुतं कलहोभून्मिथस्तदा ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तदालोक्य नृपो भीतः किञ्चिदुद्विग्नमानसः
जनानपृच्छत्केनापि मुनये त्वपराधितम् ॥ ५७ ॥
मूलम्
तदालोक्य नृपो भीतः किञ्चिदुद्विग्नमानसः
जनानपृच्छत्केनापि मुनये त्वपराधितम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
पारम्पर्येण तज्ज्ञात्वा स्वपुत्र्याः परिचेष्टितम्
ययौ सुदुःखितस्तत्र समृद्धबलवाहनः ॥ ५८ ॥
मूलम्
पारम्पर्येण तज्ज्ञात्वा स्वपुत्र्याः परिचेष्टितम्
ययौ सुदुःखितस्तत्र समृद्धबलवाहनः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
तं वै तपोनिधिं वीक्ष्य महता तपसायुतम्
स्तुत्वा प्रसादयामास मुनिवर्य दयां कुरु ॥ ५९ ॥
मूलम्
तं वै तपोनिधिं वीक्ष्य महता तपसायुतम्
स्तुत्वा प्रसादयामास मुनिवर्य दयां कुरु ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तस्मै तुष्टो जगादायं मुनिवर्यो महातपाः
तवात्मजाकृतं सर्वमुत्पाताद्यमवेहि तत् ॥ ६० ॥
मूलम्
तस्मै तुष्टो जगादायं मुनिवर्यो महातपाः
तवात्मजाकृतं सर्वमुत्पाताद्यमवेहि तत् ॥ ६० ॥
विश्वास-प्रस्तुतिः
तव पुत्र्या महाराज चक्षुर्विस्फोटनं कृतम्
बहुसुस्राव रुधिरं जानती त्वामुवाच न ॥ ६१ ॥
मूलम्
तव पुत्र्या महाराज चक्षुर्विस्फोटनं कृतम्
बहुसुस्राव रुधिरं जानती त्वामुवाच न ॥ ६१ ॥
विश्वास-प्रस्तुतिः
तस्मादियं महाभूप मह्यं देया यथाविधि
ततश्चोत्पातशमनं भविष्यति न संशयः ॥ ६२ ॥
मूलम्
तस्मादियं महाभूप मह्यं देया यथाविधि
ततश्चोत्पातशमनं भविष्यति न संशयः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा दुःखितो राजा प्रज्ञाचाक्षुष आत्मजाम्
ददौ कुलवयोरूप शीललक्षणसंयुताम् ॥ ६३ ॥
मूलम्
तच्छ्रुत्वा दुःखितो राजा प्रज्ञाचाक्षुष आत्मजाम्
ददौ कुलवयोरूप शीललक्षणसंयुताम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
दत्ता यदा नृपेणेयं कन्या कमललोचना
तदोत्पाताः शमं याताः सर्वे मुनिरुषोद्गताः ॥ ६४ ॥
मूलम्
दत्ता यदा नृपेणेयं कन्या कमललोचना
तदोत्पाताः शमं याताः सर्वे मुनिरुषोद्गताः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
राजा दत्त्वात्मजां तस्मै मुनये तपसान्निधे
प्राप स्वां नगरीं भूयो दुःखितोऽयं दयायुतः ॥ ६५ ॥
मूलम्
राजा दत्त्वात्मजां तस्मै मुनये तपसान्निधे
प्राप स्वां नगरीं भूयो दुःखितोऽयं दयायुतः ॥ ६५ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
च्यवनोपाख्यानन्नाम चतुर्दशोऽध्यायः १४