शेष उवाच
विश्वास-प्रस्तुतिः
एवमाज्ञाप्य भगवान्रामश्चामित्रकर्षणः
वीरानालोकयन्भूयो जगाद शुभया गिरा ॥ १ ॥
मूलम्
एवमाज्ञाप्य भगवान्रामश्चामित्रकर्षणः
वीरानालोकयन्भूयो जगाद शुभया गिरा ॥ १ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नस्य मम भ्रातुर्वाजिरक्षाकरस्य वै
को गन्ता पृष्ठतो रक्षंस्तन्निदेशप्रपालकः ॥ २ ॥
मूलम्
शत्रुघ्नस्य मम भ्रातुर्वाजिरक्षाकरस्य वै
को गन्ता पृष्ठतो रक्षंस्तन्निदेशप्रपालकः ॥ २ ॥
विश्वास-प्रस्तुतिः
यः सर्ववीरान्प्रतिमुख्यमागतान्विनिर्जयेन्मर्मभिदस्त्रसङ्घैः
गृह्णात्वसौ मे करवीटकं तद्भूमौ यशः स्वं प्रथयन्सुविस्तरम् ॥ ३ ॥
मूलम्
यः सर्ववीरान्प्रतिमुख्यमागतान्विनिर्जयेन्मर्मभिदस्त्रसङ्घैः
गृह्णात्वसौ मे करवीटकं तद्भूमौ यशः स्वं प्रथयन्सुविस्तरम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
इत्युक्तवति रामे तु पुष्कलो भरतात्मजः
जग्राह वीटकं तस्माद्रघुराजकराम्बुजात् ॥ ४ ॥
मूलम्
इत्युक्तवति रामे तु पुष्कलो भरतात्मजः
जग्राह वीटकं तस्माद्रघुराजकराम्बुजात् ॥ ४ ॥
विश्वास-प्रस्तुतिः
स्वामिन्गच्छामि शत्रुघ्न पृष्ठरक्षाकरोऽन्वहम्
सन्नद्धः सर्वशस्त्रास्त्र चापबाणधरः प्रभो ॥ ५ ॥
मूलम्
स्वामिन्गच्छामि शत्रुघ्न पृष्ठरक्षाकरोऽन्वहम्
सन्नद्धः सर्वशस्त्रास्त्र चापबाणधरः प्रभो ॥ ५ ॥
विश्वास-प्रस्तुतिः
सर्वमद्य क्षितितलं त्वत्प्रतापो विजेष्यते
एते निमित्तभूता वै रामचन्द्र महामते ॥ ६ ॥
मूलम्
सर्वमद्य क्षितितलं त्वत्प्रतापो विजेष्यते
एते निमित्तभूता वै रामचन्द्र महामते ॥ ६ ॥
विश्वास-प्रस्तुतिः
भवत्कृपातः सकलं ससुरासुरमानुषम्
उपस्थितं प्रयुद्धाय तन्निषेधे क्षमो ह्यहम् ॥ ७ ॥
मूलम्
भवत्कृपातः सकलं ससुरासुरमानुषम्
उपस्थितं प्रयुद्धाय तन्निषेधे क्षमो ह्यहम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
सर्वं स्वामी ज्ञास्यति यन्ममविक्रम दर्शनात्
एष गन्तास्मि शत्रुघ्न पृष्ठरक्षाप्रकारकः ॥ ८ ॥
मूलम्
सर्वं स्वामी ज्ञास्यति यन्ममविक्रम दर्शनात्
एष गन्तास्मि शत्रुघ्न पृष्ठरक्षाप्रकारकः ॥ ८ ॥
विश्वास-प्रस्तुतिः
एवं ब्रुवन्तं भरतात्मजं स प्रस्तूय साध्वित्यनुमोदमानः
शशंस सर्वान्कपिवीरमुख्यान्प्रभञ्जनोद्भूतमुखान्हरिः प्रभुः ॥ ९ ॥
मूलम्
एवं ब्रुवन्तं भरतात्मजं स प्रस्तूय साध्वित्यनुमोदमानः
शशंस सर्वान्कपिवीरमुख्यान्प्रभञ्जनोद्भूतमुखान्हरिः प्रभुः ॥ ९ ॥
विश्वास-प्रस्तुतिः
भो हनूमन्महावीर शृणु मद्वाक्यमादृतः
त्वत्प्रसादान्मया प्राप्तमिदं राज्यमकण्टकम् ॥ १० ॥
मूलम्
भो हनूमन्महावीर शृणु मद्वाक्यमादृतः
त्वत्प्रसादान्मया प्राप्तमिदं राज्यमकण्टकम् ॥ १० ॥
विश्वास-प्रस्तुतिः
सीतया मम संयोगे यो भवाञ्जलधिं तरेः
चरितं तद्धरे वेद्मि सर्वं तव कपीश्वर ॥ ११ ॥
मूलम्
सीतया मम संयोगे यो भवाञ्जलधिं तरेः
चरितं तद्धरे वेद्मि सर्वं तव कपीश्वर ॥ ११ ॥
विश्वास-प्रस्तुतिः
त्वं गच्छ मम सैन्यस्य पालकः सन्ममाज्ञया
शत्रुघ्नः सोदरो मह्यं पालनीयस्त्वहं यथा ॥ १२ ॥
मूलम्
त्वं गच्छ मम सैन्यस्य पालकः सन्ममाज्ञया
शत्रुघ्नः सोदरो मह्यं पालनीयस्त्वहं यथा ॥ १२ ॥
विश्वास-प्रस्तुतिः
यत्र यत्र मतिभ्रंशः शत्रुघ्नस्य प्रजायते
तत्र तत्र प्रबोद्धव्यो भ्राता मम महामते ॥ १३ ॥
मूलम्
यत्र यत्र मतिभ्रंशः शत्रुघ्नस्य प्रजायते
तत्र तत्र प्रबोद्धव्यो भ्राता मम महामते ॥ १३ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा महद्वाक्यं रामचन्द्रस्य धीमतः
शिरसा तत्समाधाय प्रणाममकरोत्तदा ॥ १४ ॥
मूलम्
इति श्रुत्वा महद्वाक्यं रामचन्द्रस्य धीमतः
शिरसा तत्समाधाय प्रणाममकरोत्तदा ॥ १४ ॥
विश्वास-प्रस्तुतिः
अथादिशन्महाराजो जाम्बवन्तं कपीश्वरम्
रघुनाथस्य सेवायै कपिषूत्तमतेजसम् ॥ १५ ॥
मूलम्
अथादिशन्महाराजो जाम्बवन्तं कपीश्वरम्
रघुनाथस्य सेवायै कपिषूत्तमतेजसम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
अङ्गदो गवयो मैन्दस्तथा दधिमुखः कपिः
सुग्रीवः प्लवगाधीशः शतवल्यक्षिकौ कपी ॥ १६ ॥
मूलम्
अङ्गदो गवयो मैन्दस्तथा दधिमुखः कपिः
सुग्रीवः प्लवगाधीशः शतवल्यक्षिकौ कपी ॥ १६ ॥
विश्वास-प्रस्तुतिः
नीलो नलो मनोवेगोऽधिगन्ता वानराङ्गजः
इत्येवमादयो यूयं सज्जीभूता भवन्तु भोः ॥ १७ ॥
मूलम्
नीलो नलो मनोवेगोऽधिगन्ता वानराङ्गजः
इत्येवमादयो यूयं सज्जीभूता भवन्तु भोः ॥ १७ ॥
विश्वास-प्रस्तुतिः
सर्वैर्गजैः सदश्वैश्च तप्तहाटकभूषणैः
कवचैः सशिरस्त्राणैर्भूषितायां तु सत्वराः ॥ १८ ॥
मूलम्
सर्वैर्गजैः सदश्वैश्च तप्तहाटकभूषणैः
कवचैः सशिरस्त्राणैर्भूषितायां तु सत्वराः ॥ १८ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
सुमन्त्रमाहूय सुमन्त्रिणं तदा जगाद रामो बलवीर्यशोभनः
अमात्यमौले वद केऽत्र योज्या नरा हयं पालयितुं समर्थाः ॥ १९ ॥
मूलम्
शेष उवाच
सुमन्त्रमाहूय सुमन्त्रिणं तदा जगाद रामो बलवीर्यशोभनः
अमात्यमौले वद केऽत्र योज्या नरा हयं पालयितुं समर्थाः ॥ १९ ॥
विश्वास-प्रस्तुतिः
तदुक्तमेवमाकर्ण्य जगाद परवीरहा
हयस्य रक्षणे योग्यान्बलिनोऽत्र नराधिपान् ॥ २० ॥
मूलम्
तदुक्तमेवमाकर्ण्य जगाद परवीरहा
हयस्य रक्षणे योग्यान्बलिनोऽत्र नराधिपान् ॥ २० ॥
विश्वास-प्रस्तुतिः
रघुनाथ शृणुष्वैतान्नववीरान्सुसंहितान्
धनुर्धरान्महाविद्यान्सर्वशस्त्रास्त्रकोविदान् ॥ २१ ॥
मूलम्
रघुनाथ शृणुष्वैतान्नववीरान्सुसंहितान्
धनुर्धरान्महाविद्यान्सर्वशस्त्रास्त्रकोविदान् ॥ २१ ॥
विश्वास-प्रस्तुतिः
प्रतापाग्र्यं नीलरत्नं तथा लक्ष्मीनिधिं नृपम्
रिपुतापं चोग्रहयं तथा शस्त्रविदं नृपम् ॥ २२ ॥
मूलम्
प्रतापाग्र्यं नीलरत्नं तथा लक्ष्मीनिधिं नृपम्
रिपुतापं चोग्रहयं तथा शस्त्रविदं नृपम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
राजन्योऽसौ नीलरत्नो महावीरो रथाग्रणीः
स एव लक्षं रक्षेत लक्षं युध्येत निर्भयः ॥ २३ ॥
मूलम्
राजन्योऽसौ नीलरत्नो महावीरो रथाग्रणीः
स एव लक्षं रक्षेत लक्षं युध्येत निर्भयः ॥ २३ ॥
विश्वास-प्रस्तुतिः
अक्षौहिणीभिर्दशभिर्यातु वाहस्य रक्षणे
दंशितैस्स शिरस्त्राणैर्मम बाहुभिरुद्धतैः ॥ २४ ॥
मूलम्
अक्षौहिणीभिर्दशभिर्यातु वाहस्य रक्षणे
दंशितैस्स शिरस्त्राणैर्मम बाहुभिरुद्धतैः ॥ २४ ॥
विश्वास-प्रस्तुतिः
प्रतापाग्र्यो यो ह्ययं च रिपुगर्वमशातयत्
सव्यापसव्यबाणानां मोक्ता सर्वास्त्रवित्तमः ॥ २५ ॥
मूलम्
प्रतापाग्र्यो यो ह्ययं च रिपुगर्वमशातयत्
सव्यापसव्यबाणानां मोक्ता सर्वास्त्रवित्तमः ॥ २५ ॥
विश्वास-प्रस्तुतिः
एषोऽक्षौहिणिविंशत्या यातु यज्ञहयावने
सन्नद्धो रिपुनाशाय युवाको दण्डदण्डभृत् ॥ २६ ॥
मूलम्
एषोऽक्षौहिणिविंशत्या यातु यज्ञहयावने
सन्नद्धो रिपुनाशाय युवाको दण्डदण्डभृत् ॥ २६ ॥
विश्वास-प्रस्तुतिः
तथा लक्ष्मीनिधिस्त्वेष यातु राजन्यसत्तमः
यस्तपोभिः शतधृतिं प्रसाद्यास्त्राणि चाभ्यसत् ॥ २७ ॥
मूलम्
तथा लक्ष्मीनिधिस्त्वेष यातु राजन्यसत्तमः
यस्तपोभिः शतधृतिं प्रसाद्यास्त्राणि चाभ्यसत् ॥ २७ ॥
विश्वास-प्रस्तुतिः
ब्रह्मास्त्रं पाशुपत्यास्त्रं गारुडं नागसञ्ज्ञितम्
मायूरं नाकुलं रौद्रं वैष्णवं मेघसञ्ज्ञितम् ॥ २८ ॥
मूलम्
ब्रह्मास्त्रं पाशुपत्यास्त्रं गारुडं नागसञ्ज्ञितम्
मायूरं नाकुलं रौद्रं वैष्णवं मेघसञ्ज्ञितम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
वज्रं पार्वतसञ्ज्ञं च तथा वायव्यसञ्ज्ञितम्
इत्यादिकानामस्त्राणां सम्प्रयोगविसर्गवित् ॥ २९ ॥
मूलम्
वज्रं पार्वतसञ्ज्ञं च तथा वायव्यसञ्ज्ञितम्
इत्यादिकानामस्त्राणां सम्प्रयोगविसर्गवित् ॥ २९ ॥
विश्वास-प्रस्तुतिः
स एष निजसैन्यानामक्षौहिण्यैकया युतः
प्रयातु शूरमुकुटः सर्ववैरिप्रभञ्जनः ॥ ३० ॥
मूलम्
स एष निजसैन्यानामक्षौहिण्यैकया युतः
प्रयातु शूरमुकुटः सर्ववैरिप्रभञ्जनः ॥ ३० ॥
विश्वास-प्रस्तुतिः
रिपुतापोऽयमेवाद्य गच्छत्वग्र्यो धनुर्भृताम्
सर्वशस्त्रास्त्रकुशलो रिपुवंशदवानलः ॥ ३१ ॥
मूलम्
रिपुतापोऽयमेवाद्य गच्छत्वग्र्यो धनुर्भृताम्
सर्वशस्त्रास्त्रकुशलो रिपुवंशदवानलः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
गच्छतात्सेनया बह्व्या चतुरङ्गसमेतया
शत्रुघ्नाज्ञां शिरस्येते दधत्वद्य बलोत्कटाः ॥ ३२ ॥
मूलम्
गच्छतात्सेनया बह्व्या चतुरङ्गसमेतया
शत्रुघ्नाज्ञां शिरस्येते दधत्वद्य बलोत्कटाः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
उग्राश्वोऽपि महाराजा तथा शस्त्रविदेष च
सर्वे यान्तु सुसन्नद्धास्तव वाहस्य पालकाः ॥ ३३ ॥
मूलम्
उग्राश्वोऽपि महाराजा तथा शस्त्रविदेष च
सर्वे यान्तु सुसन्नद्धास्तव वाहस्य पालकाः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
इति भाषितमाकर्ण्य मन्त्रिणः प्रजहर्ष च
आज्ञापयामास च तान्सुमन्त्रकथितान्भटान् ॥ ३४ ॥
मूलम्
इति भाषितमाकर्ण्य मन्त्रिणः प्रजहर्ष च
आज्ञापयामास च तान्सुमन्त्रकथितान्भटान् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तेऽनुज्ञां रघुनाथस्य प्राप्य मोदं प्रपेदिरे
चिरकालं साम्परायं वाञ्च्छन्तो युद्धदुर्मदाः ॥ ३५ ॥
मूलम्
तेऽनुज्ञां रघुनाथस्य प्राप्य मोदं प्रपेदिरे
चिरकालं साम्परायं वाञ्च्छन्तो युद्धदुर्मदाः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
सन्नद्धाः कवचाद्यैश्च तथा शस्त्रास्त्रवर्तनैः
ययुः शत्रुघ्नसंवासं सीतापति प्रणोदिताः ॥ ३६ ॥
मूलम्
सन्नद्धाः कवचाद्यैश्च तथा शस्त्रास्त्रवर्तनैः
ययुः शत्रुघ्नसंवासं सीतापति प्रणोदिताः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
अथोक्त ऋषिणा रामो विधिना पूजयत्क्रमात्
आचार्यादीनृषीन्सर्वान्यथोक्तवरदक्षिणैः ॥ ३७ ॥
मूलम्
शेष उवाच
अथोक्त ऋषिणा रामो विधिना पूजयत्क्रमात्
आचार्यादीनृषीन्सर्वान्यथोक्तवरदक्षिणैः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
आचार्याय ददौ रामो हस्तिनं षष्टिहायनम्
हयमेकं मनोवेगं रत्नमालाविभूषितम् ॥ ३८ ॥
मूलम्
आचार्याय ददौ रामो हस्तिनं षष्टिहायनम्
हयमेकं मनोवेगं रत्नमालाविभूषितम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
पौरटं रथमेकं च मणिरत्नविभूषितम्
चतुर्भिर्वाजिभिर्युक्तं सर्वोपस्करसंयुतम् ॥ ३९ ॥
मूलम्
पौरटं रथमेकं च मणिरत्नविभूषितम्
चतुर्भिर्वाजिभिर्युक्तं सर्वोपस्करसंयुतम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
मणिलक्षं तु प्रत्यक्षं मुक्ताफलतुलाशतम्
विद्रुमस्य तुलानां तु सहस्रं स्फुटतेजसाम् ॥ ४० ॥
मूलम्
मणिलक्षं तु प्रत्यक्षं मुक्ताफलतुलाशतम्
विद्रुमस्य तुलानां तु सहस्रं स्फुटतेजसाम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
ग्राममेकं सुसम्पन्नं नानाजनसमाकुलम्
विचित्रसस्यनिष्पन्नं विविधैर्मन्दिरैर्वृतम् ॥ ४१ ॥
मूलम्
ग्राममेकं सुसम्पन्नं नानाजनसमाकुलम्
विचित्रसस्यनिष्पन्नं विविधैर्मन्दिरैर्वृतम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
ब्रह्मणेऽपि तथैवादाद्धोत्रेऽप्यध्वर्यवे ददौ
ऋत्विग्भ्यो भूरिशो दत्त्वा प्रणनाम रघूत्तमः ॥ ४२ ॥
मूलम्
ब्रह्मणेऽपि तथैवादाद्धोत्रेऽप्यध्वर्यवे ददौ
ऋत्विग्भ्यो भूरिशो दत्त्वा प्रणनाम रघूत्तमः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सर्वे ते विविधा वाग्भिराशीर्भिरभिपूजिताः
चिरञ्जीव महाराज रामचन्द्र रघूद्वह ॥ ४३ ॥
मूलम्
सर्वे ते विविधा वाग्भिराशीर्भिरभिपूजिताः
चिरञ्जीव महाराज रामचन्द्र रघूद्वह ॥ ४३ ॥
विश्वास-प्रस्तुतिः
कन्यादानं भूमिदानं गजदानं तथैव च
अश्वदानं स्वर्णदानं तिलदानं समौक्तिकम् ॥ ४४ ॥
मूलम्
कन्यादानं भूमिदानं गजदानं तथैव च
अश्वदानं स्वर्णदानं तिलदानं समौक्तिकम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अन्नदानं पयोदानमभयं दानमुत्तमम्
रत्नदानानि सर्वाणि विप्रेभ्यश्चादिशन्महान् ॥ ४५ ॥
मूलम्
अन्नदानं पयोदानमभयं दानमुत्तमम्
रत्नदानानि सर्वाणि विप्रेभ्यश्चादिशन्महान् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
देहि देहि धनं देहि मानेति ब्रूहि कस्यचित्
ददात्वन्नं ददात्वन्नं सर्वभोगसमन्वितम् ॥ ४६ ॥
मूलम्
देहि देहि धनं देहि मानेति ब्रूहि कस्यचित्
ददात्वन्नं ददात्वन्नं सर्वभोगसमन्वितम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
इत्थं प्रावर्तत मखो रघुनाथस्य धीमतः
सदक्षिणो द्विजवरैः पूर्णः सर्वशुभक्रियः ॥ ४७ ॥
मूलम्
इत्थं प्रावर्तत मखो रघुनाथस्य धीमतः
सदक्षिणो द्विजवरैः पूर्णः सर्वशुभक्रियः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
अथ रामानुजो गत्वा मातरं प्रणनाम ह
आज्ञापयाश्वरक्षार्थमेष गच्छामि शोभने ॥ ४८ ॥
मूलम्
अथ रामानुजो गत्वा मातरं प्रणनाम ह
आज्ञापयाश्वरक्षार्थमेष गच्छामि शोभने ॥ ४८ ॥
विश्वास-प्रस्तुतिः
त्वत्कृपातो रिपुकुलं जित्वा शोभासमन्वितः
आयास्यामि महाराजैर्हयवर्यसमन्वितः ॥ ४९ ॥
मूलम्
त्वत्कृपातो रिपुकुलं जित्वा शोभासमन्वितः
आयास्यामि महाराजैर्हयवर्यसमन्वितः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
मातोवाच
पुत्र गच्छ महावीर शिवाः पन्थान एव ते
सर्वान्रिपुगणाञ्जित्वा पुनरागच्छ सन्मते ॥ ५० ॥
मूलम्
मातोवाच
पुत्र गच्छ महावीर शिवाः पन्थान एव ते
सर्वान्रिपुगणाञ्जित्वा पुनरागच्छ सन्मते ॥ ५० ॥
विश्वास-प्रस्तुतिः
पुष्कलं पालय निजभ्रातृजं धर्मवित्तमम्
महाबलिनमद्यापि बालकं लीलयायुतम् ॥ ५१ ॥
मूलम्
पुष्कलं पालय निजभ्रातृजं धर्मवित्तमम्
महाबलिनमद्यापि बालकं लीलयायुतम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
पुत्रागच्छसि चेद्युक्तः पुष्कलेन शुभान्वितः
तदा मम प्रमोदः स्यादन्यथा शोकभागहम् ॥ ५२ ॥
मूलम्
पुत्रागच्छसि चेद्युक्तः पुष्कलेन शुभान्वितः
तदा मम प्रमोदः स्यादन्यथा शोकभागहम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
इति सम्भाष्यमाणां स्वां मातरं प्रत्युवाच सः
त्वदीयचरणद्वन्द्वं स्मरन्प्राप्स्यामि शोभनम् ॥ ५३ ॥
मूलम्
इति सम्भाष्यमाणां स्वां मातरं प्रत्युवाच सः
त्वदीयचरणद्वन्द्वं स्मरन्प्राप्स्यामि शोभनम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
पुष्कलं पालयित्वाहं निजाङ्गमिव शोभने
स्वनामसदृशं कृत्वा पुनरेष्यामि मोदवान् ॥ ५४ ॥
मूलम्
पुष्कलं पालयित्वाहं निजाङ्गमिव शोभने
स्वनामसदृशं कृत्वा पुनरेष्यामि मोदवान् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा प्रययौ वीरो रामं स मखमण्डपे
आसीनं मुनिवर्याग्र्यैर्यज्ञवेषधरं वरम् ॥ ५५ ॥
मूलम्
इत्युक्त्वा प्रययौ वीरो रामं स मखमण्डपे
आसीनं मुनिवर्याग्र्यैर्यज्ञवेषधरं वरम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
उवाच मतिमान्वीरः सर्वशोभासमन्वितः
रामाज्ञापय रक्षार्थं हयस्यानुज्ञया तव ॥ ५६ ॥
मूलम्
उवाच मतिमान्वीरः सर्वशोभासमन्वितः
रामाज्ञापय रक्षार्थं हयस्यानुज्ञया तव ॥ ५६ ॥
विश्वास-प्रस्तुतिः
रघुनाथोऽपि तच्छ्रुत्वा भद्रमस्त्विति चाब्रवीत्
बालं स्त्रियं प्रमत्तं त्वं मा हन्याः शस्त्रवर्जितम् ॥ ५७ ॥
मूलम्
रघुनाथोऽपि तच्छ्रुत्वा भद्रमस्त्विति चाब्रवीत्
बालं स्त्रियं प्रमत्तं त्वं मा हन्याः शस्त्रवर्जितम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
तदा लक्ष्मीनिधिर्भ्राता जानक्या जनकात्मजः
प्रहस्य किञ्चिन्नयने नर्तयन्राममब्रवीत् ॥ ५८ ॥
मूलम्
तदा लक्ष्मीनिधिर्भ्राता जानक्या जनकात्मजः
प्रहस्य किञ्चिन्नयने नर्तयन्राममब्रवीत् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीनिधिरुवाच
रामचन्द्र महाबाहो सर्वधर्मपरायण
शत्रुघ्नं शिक्षय तथा यथा लोकोत्तरो भवेत् ॥ ५९ ॥
मूलम्
लक्ष्मीनिधिरुवाच
रामचन्द्र महाबाहो सर्वधर्मपरायण
शत्रुघ्नं शिक्षय तथा यथा लोकोत्तरो भवेत् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
कुलोचितं कर्म कुर्वन्नग्रजाचरितं तथा
गच्छेत्स परमं धाम तेजोबलसमन्वितम् ॥ ६० ॥
मूलम्
कुलोचितं कर्म कुर्वन्नग्रजाचरितं तथा
गच्छेत्स परमं धाम तेजोबलसमन्वितम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
त्वया प्रोक्तं महाराज ब्राह्मणं नावमानयेत्
पित्रा तव हतो विप्रः पितृभक्तिपरायणः ॥ ६१ ॥
मूलम्
त्वया प्रोक्तं महाराज ब्राह्मणं नावमानयेत्
पित्रा तव हतो विप्रः पितृभक्तिपरायणः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
त्वयापि सुमहत्कर्म कृतं लोकविगर्हितम्
अवध्यां महिलां यस्त्वं हतवान्नियतं ततः ॥ ६२ ॥
मूलम्
त्वयापि सुमहत्कर्म कृतं लोकविगर्हितम्
अवध्यां महिलां यस्त्वं हतवान्नियतं ततः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
अग्रजोऽस्य महाराज कृतवान्यं पराक्रमम्
सनकेन कृतः पूर्वं राक्षस्याः कर्णकर्तनम् ॥ ६३ ॥
मूलम्
अग्रजोऽस्य महाराज कृतवान्यं पराक्रमम्
सनकेन कृतः पूर्वं राक्षस्याः कर्णकर्तनम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
एवं करिष्यति नृपः शत्रुघ्नः शिक्षया तव
यदि नायं तथा कुर्यात्कुलस्यासदृशं भवेत् ॥ ६४ ॥
मूलम्
एवं करिष्यति नृपः शत्रुघ्नः शिक्षया तव
यदि नायं तथा कुर्यात्कुलस्यासदृशं भवेत् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
इत्युक्तवन्तं तं रामः प्रत्युवाच हसन्निव
मेघगम्भीरया वाचा सर्ववाक्यविशारदः ॥ ६५ ॥
मूलम्
इत्युक्तवन्तं तं रामः प्रत्युवाच हसन्निव
मेघगम्भीरया वाचा सर्ववाक्यविशारदः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
शृण्वन्तु योगिनः शान्ताः समदुःखसुखाः पुनः
जानन्त्यपारसंसारनिस्तारतरणादिकम् ॥ ६६ ॥
मूलम्
शृण्वन्तु योगिनः शान्ताः समदुःखसुखाः पुनः
जानन्त्यपारसंसारनिस्तारतरणादिकम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
ये शूराः समहेष्वासाः सर्वशस्त्रास्त्रकोविदाः
ते च जानन्ति युद्धस्य वार्त्तां न तु भवादृशाः ॥ ६७ ॥
मूलम्
ये शूराः समहेष्वासाः सर्वशस्त्रास्त्रकोविदाः
ते च जानन्ति युद्धस्य वार्त्तां न तु भवादृशाः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
परोपतापिनो ये वै ये चोत्पथविसारिणः
ते हन्तव्या नृपैः सर्वैः सर्वलोकहितैषिभिः ॥ ६८ ॥
मूलम्
परोपतापिनो ये वै ये चोत्पथविसारिणः
ते हन्तव्या नृपैः सर्वैः सर्वलोकहितैषिभिः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
इत्युक्तमाकर्ण्य सभासदस्ते सर्वे स्मितं चक्रुररिन्दमस्य
कुम्भोद्भवः पूजितमेनमश्वं विमोचयामास सुशोभितं हि ॥ ६९ ॥
मूलम्
इत्युक्तमाकर्ण्य सभासदस्ते सर्वे स्मितं चक्रुररिन्दमस्य
कुम्भोद्भवः पूजितमेनमश्वं विमोचयामास सुशोभितं हि ॥ ६९ ॥
विश्वास-प्रस्तुतिः
इमं मन्त्रं समुच्चार्य वसिष्ठः कलशोद्भवः
कराग्रेण स्पृशन्नश्वं मुमोच जयकाङ्क्षया ॥ ७० ॥
मूलम्
इमं मन्त्रं समुच्चार्य वसिष्ठः कलशोद्भवः
कराग्रेण स्पृशन्नश्वं मुमोच जयकाङ्क्षया ॥ ७० ॥
विश्वास-प्रस्तुतिः
वाजिन्गच्छ यथालीलं सर्वत्र धरणीतले
यागार्थे मोचितो येन पुनरागच्छ सत्वरः ॥ ७१ ॥
मूलम्
वाजिन्गच्छ यथालीलं सर्वत्र धरणीतले
यागार्थे मोचितो येन पुनरागच्छ सत्वरः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
अश्वस्तु मोचितः सर्वैर्भटैः शस्त्रास्त्रकोविदैः
परीतः प्रययौ प्राचीं दिशं वायुजवान्वितः ॥ ७२ ॥
मूलम्
अश्वस्तु मोचितः सर्वैर्भटैः शस्त्रास्त्रकोविदैः
परीतः प्रययौ प्राचीं दिशं वायुजवान्वितः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
प्रचचार बलं सर्वं कम्पयद्धरणीतलम्
शेषोऽपि किञ्चिन्न तया फणया धृतवान्भुवम् ॥ ७३ ॥
मूलम्
प्रचचार बलं सर्वं कम्पयद्धरणीतलम्
शेषोऽपि किञ्चिन्न तया फणया धृतवान्भुवम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
दिशः प्रसेदुः परितः क्ष्मातलं शोभयान्वितम्
वायवस्तं तु शत्रुघ्नं पृष्ठतो मन्दगामिनः ॥ ७४ ॥
मूलम्
दिशः प्रसेदुः परितः क्ष्मातलं शोभयान्वितम्
वायवस्तं तु शत्रुघ्नं पृष्ठतो मन्दगामिनः ॥ ७४ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्नस्य प्रयाणायाभ्युद्य तस्य भुजोऽस्फुरत्
दक्षिणः शुभमाशंसी जयाय च बभूव ह ॥ ७५ ॥
मूलम्
शत्रुघ्नस्य प्रयाणायाभ्युद्य तस्य भुजोऽस्फुरत्
दक्षिणः शुभमाशंसी जयाय च बभूव ह ॥ ७५ ॥
विश्वास-प्रस्तुतिः
पुष्कलः स्वगृहं रम्यं प्रविवेश समृद्धिमत्
वितर्दिभिर्वलक्षाभिः शोभितं रत्नवेदिकम् ॥ ७६ ॥
मूलम्
पुष्कलः स्वगृहं रम्यं प्रविवेश समृद्धिमत्
वितर्दिभिर्वलक्षाभिः शोभितं रत्नवेदिकम् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
तत्रापश्यन्निजां भार्यां पतिव्रतपरायणाम्
किञ्चित्स्वदर्शनाद्धृष्टां भर्तृदर्शनलालसाम् ॥ ७७ ॥
मूलम्
तत्रापश्यन्निजां भार्यां पतिव्रतपरायणाम्
किञ्चित्स्वदर्शनाद्धृष्टां भर्तृदर्शनलालसाम् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
मुखारविन्देन च नागवल्लीदलं सुकर्पूरयुतं च चर्वती
नासाफलं तोयभवं महाधनं बाह्वोर्मृणालीसदृशोः सुकङ्कणे ॥ ७८ ॥
मूलम्
मुखारविन्देन च नागवल्लीदलं सुकर्पूरयुतं च चर्वती
नासाफलं तोयभवं महाधनं बाह्वोर्मृणालीसदृशोः सुकङ्कणे ॥ ७८ ॥
विश्वास-प्रस्तुतिः
कुचौ तु मालूरफलोपमौ वरौ नितम्बबिम्बं वरनीवि शोभितम्
पादौ तुलाकोटिधरौ सुकोमलौ दधत्यहो एक्षत सत्पतिं स्वकम् ॥ ७९ ॥
मूलम्
कुचौ तु मालूरफलोपमौ वरौ नितम्बबिम्बं वरनीवि शोभितम्
पादौ तुलाकोटिधरौ सुकोमलौ दधत्यहो एक्षत सत्पतिं स्वकम् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
परिरभ्य प्रियां धीरो गद्गदस्वरभाषिणीम्
तदुरोजपरीरम्भनिर्भरीकृतदेहकाम् ॥ ८० ॥
मूलम्
परिरभ्य प्रियां धीरो गद्गदस्वरभाषिणीम्
तदुरोजपरीरम्भनिर्भरीकृतदेहकाम् ॥ ८० ॥
विश्वास-प्रस्तुतिः
उवाच भद्रे गच्छामि शत्रुघ्नपृष्ठरक्षकः
रामाज्ञया याज्ञमश्वं पालयन्रथसंयुतः ॥ ८१ ॥
मूलम्
उवाच भद्रे गच्छामि शत्रुघ्नपृष्ठरक्षकः
रामाज्ञया याज्ञमश्वं पालयन्रथसंयुतः ॥ ८१ ॥
विश्वास-प्रस्तुतिः
त्वया मे मातरः पूज्याः पादसंवाहनादिमिः
तदुच्छिष्टं हि भुञ्जाना तत्कर्मकरणादरा ॥ ८२ ॥
मूलम्
त्वया मे मातरः पूज्याः पादसंवाहनादिमिः
तदुच्छिष्टं हि भुञ्जाना तत्कर्मकरणादरा ॥ ८२ ॥
विश्वास-प्रस्तुतिः
सर्वाः पतिव्रता नार्यो लोपामुद्रादिकाः शुभाः
नावमान्यास्त्वया भीरु स्वतपोबलशोभिताः ॥ ८३ ॥
मूलम्
सर्वाः पतिव्रता नार्यो लोपामुद्रादिकाः शुभाः
नावमान्यास्त्वया भीरु स्वतपोबलशोभिताः ॥ ८३ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे हयमोचन-
पुष्कलभार्यासमागमोनाम एकादशोऽध्यायः ११