शेष उवाच
विश्वास-प्रस्तुतिः
अथाभिषिक्तं रामं तु तुष्टुवुः प्रणताः सुराः
रावणाभिधदैत्येन्द्र वधहर्षितमानसाः ॥ १ ॥
मूलम्
अथाभिषिक्तं रामं तु तुष्टुवुः प्रणताः सुराः
रावणाभिधदैत्येन्द्र वधहर्षितमानसाः ॥ १ ॥
विश्वास-प्रस्तुतिः
देवा ऊचुः
जय दाशरथे सुरार्तिहञ्जयजय दानववंशदाहक
जय देववराङ्गनागणग्रहणव्यग्रकरारिदारक ॥ २ ॥
मूलम्
देवा ऊचुः
जय दाशरथे सुरार्तिहञ्जयजय दानववंशदाहक
जय देववराङ्गनागणग्रहणव्यग्रकरारिदारक ॥ २ ॥
विश्वास-प्रस्तुतिः
तवयद्दनुजेन्द्र नाशनं कवयो वर्णयितुं समुत्सुकाः
प्रलये जगतान्ततीः पुनर्ग्रससे त्वं भुवनेशलीलया ॥ ३ ॥
मूलम्
तवयद्दनुजेन्द्र नाशनं कवयो वर्णयितुं समुत्सुकाः
प्रलये जगतान्ततीः पुनर्ग्रससे त्वं भुवनेशलीलया ॥ ३ ॥
विश्वास-प्रस्तुतिः
जय जन्मजरादिदुःखकैः परिमुक्तप्रबलोद्धरोद्धर
जय धर्मकरान्वयाम्बुधौ कृतजन्मन्नजरामराच्युत ॥ ४ ॥
मूलम्
जय जन्मजरादिदुःखकैः परिमुक्तप्रबलोद्धरोद्धर
जय धर्मकरान्वयाम्बुधौ कृतजन्मन्नजरामराच्युत ॥ ४ ॥
विश्वास-प्रस्तुतिः
तव देववरस्य नामभिर्बहुपापा अपि ते पवित्रिताः
किमु साधुद्विजवर्यपूर्वकाः सुतनुं मानुषतामुपागताः ॥ ५ ॥
मूलम्
तव देववरस्य नामभिर्बहुपापा अपि ते पवित्रिताः
किमु साधुद्विजवर्यपूर्वकाः सुतनुं मानुषतामुपागताः ॥ ५ ॥
विश्वास-प्रस्तुतिः
हरविरिञ्चिनुतं तव पादयोर्युगलमीप्सितकामसमृद्धिदम्
हृदि पवित्रयवादिकचिह्नितैः सुरचितं मनसा स्पृहयामहे ॥ ६ ॥
मूलम्
हरविरिञ्चिनुतं तव पादयोर्युगलमीप्सितकामसमृद्धिदम्
हृदि पवित्रयवादिकचिह्नितैः सुरचितं मनसा स्पृहयामहे ॥ ६ ॥
विश्वास-प्रस्तुतिः
यदि भवान्न दधात्यभयं भुवो मदनमूर्ति तिरस्करकान्तिभृत्
सुरगणा हि कथं सुखिनः पुनर्ननुभवन्ति घृणामय पावन ॥ ७ ॥
मूलम्
यदि भवान्न दधात्यभयं भुवो मदनमूर्ति तिरस्करकान्तिभृत्
सुरगणा हि कथं सुखिनः पुनर्ननुभवन्ति घृणामय पावन ॥ ७ ॥
विश्वास-प्रस्तुतिः
यदा यदास्मान्दनुजाहि दुःखदास्तदा तदा त्वं भुवि जन्मभाग्भवेः
अजोऽव्ययोऽपीशवरोऽपि सन्विभो स्वभावमास्थाय निजं निजार्चितः ॥ ८ ॥
मूलम्
यदा यदास्मान्दनुजाहि दुःखदास्तदा तदा त्वं भुवि जन्मभाग्भवेः
अजोऽव्ययोऽपीशवरोऽपि सन्विभो स्वभावमास्थाय निजं निजार्चितः ॥ ८ ॥
विश्वास-प्रस्तुतिः
मृतसुधासदृशैरघनाशनैः सुचरितैरवकीर्य महीतलम्
अमनुजैर्गुणशंसिभिरीडितः प्रविश चाशु पुनर्हि स्वकं पदम् ॥ ९ ॥
मूलम्
मृतसुधासदृशैरघनाशनैः सुचरितैरवकीर्य महीतलम्
अमनुजैर्गुणशंसिभिरीडितः प्रविश चाशु पुनर्हि स्वकं पदम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
अनादिराद्योजररूपधारी हारी किरीटी मकरध्वजाभः
जयं करोतु प्रसभं हतारिः स्मरारि संसेवितपादपद्मः ॥ १० ॥
मूलम्
अनादिराद्योजररूपधारी हारी किरीटी मकरध्वजाभः
जयं करोतु प्रसभं हतारिः स्मरारि संसेवितपादपद्मः ॥ १० ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा ते सुराः सर्वे ब्रह्मेन्द्रप्रमुखा मुहुः
प्रणेमुररिनाशेन प्रीणिता रघुनायकम् ॥ ११ ॥
मूलम्
इत्युक्त्वा ते सुराः सर्वे ब्रह्मेन्द्रप्रमुखा मुहुः
प्रणेमुररिनाशेन प्रीणिता रघुनायकम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
इति स्तुत्यातिसंहृष्टो रघुनाथो महायशाः
प्रोवाच तान्सुरान्वीक्ष्य प्रणतान्नतकन्धरान् ॥ १२ ॥
मूलम्
इति स्तुत्यातिसंहृष्टो रघुनाथो महायशाः
प्रोवाच तान्सुरान्वीक्ष्य प्रणतान्नतकन्धरान् ॥ १२ ॥
विश्वास-प्रस्तुतिः
श्रीराम उवाच
सुरा वृणुत मे यूयं वरं किञ्चित्सुदुर्ल्लभम्
यं कोऽपि देवो दनुजो न यक्षः प्राप सादरः ॥ १३ ॥
मूलम्
श्रीराम उवाच
सुरा वृणुत मे यूयं वरं किञ्चित्सुदुर्ल्लभम्
यं कोऽपि देवो दनुजो न यक्षः प्राप सादरः ॥ १३ ॥
विश्वास-प्रस्तुतिः
सुरा ऊचुः
स्वामिन्भगवतः सर्वं प्राप्तमस्माभिरुत्तमम्
यदयं निहतः शत्रुरस्माकं तु दशाननः ॥ १४ ॥
मूलम्
सुरा ऊचुः
स्वामिन्भगवतः सर्वं प्राप्तमस्माभिरुत्तमम्
यदयं निहतः शत्रुरस्माकं तु दशाननः ॥ १४ ॥
विश्वास-प्रस्तुतिः
यदायदाऽसुरोऽस्माकं बाधां परिदधाति भोः
तदा तदेति कर्तव्यमेतावद्वैरिनाशनम् ॥ १५ ॥
मूलम्
यदायदाऽसुरोऽस्माकं बाधां परिदधाति भोः
तदा तदेति कर्तव्यमेतावद्वैरिनाशनम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
तथेत्युक्त्वा पुनर्वीरः प्रोवाच रघुनन्दनः
श्रीराम उवाच
सुराः शृणुत मद्वाक्यमादरेण समन्विताः ॥ १६ ॥
मूलम्
तथेत्युक्त्वा पुनर्वीरः प्रोवाच रघुनन्दनः
श्रीराम उवाच
सुराः शृणुत मद्वाक्यमादरेण समन्विताः ॥ १६ ॥
विश्वास-प्रस्तुतिः
भवत्कृतं मदीयैर्वैगुणैर्ग्रथितमद्भुतम्
स्तोत्रं पठिष्यति मुहुः प्रातर्निशि सकृन्नरः ॥ १७ ॥
मूलम्
भवत्कृतं मदीयैर्वैगुणैर्ग्रथितमद्भुतम्
स्तोत्रं पठिष्यति मुहुः प्रातर्निशि सकृन्नरः ॥ १७ ॥
विश्वास-प्रस्तुतिः
तस्य वैरि पराभूतिर्न भविष्यति दारुणा
न च दारिद्र्यसंयोगो न च व्याधिपराभवौ ॥ १८ ॥
मूलम्
तस्य वैरि पराभूतिर्न भविष्यति दारुणा
न च दारिद्र्यसंयोगो न च व्याधिपराभवौ ॥ १८ ॥
विश्वास-प्रस्तुतिः
मदीयचरणद्वन्द्वे भक्तिस्तेषां तु भूयसी
भविष्यति मुदायुक्ते स्वान्ते पुंसां तु पाठतः ॥ १९ ॥
मूलम्
मदीयचरणद्वन्द्वे भक्तिस्तेषां तु भूयसी
भविष्यति मुदायुक्ते स्वान्ते पुंसां तु पाठतः ॥ १९ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा सोऽभवत्तूष्णीं नरदेवशिरोमणिः
सुराः सर्वे प्रहृष्टास्ते ययुर्लोकं स्वकं स्वकम् ॥ २० ॥
मूलम्
इत्युक्त्वा सोऽभवत्तूष्णीं नरदेवशिरोमणिः
सुराः सर्वे प्रहृष्टास्ते ययुर्लोकं स्वकं स्वकम् ॥ २० ॥
विश्वास-प्रस्तुतिः
रघुनाथोऽपि भ्रातॄंस्तान्पालयंस्तातवद्बुधान्
प्रजाः पुत्रानिव स्वीयाल्लाँलयँल्लोकनायकः ॥ २१ ॥
मूलम्
रघुनाथोऽपि भ्रातॄंस्तान्पालयंस्तातवद्बुधान्
प्रजाः पुत्रानिव स्वीयाल्लाँलयँल्लोकनायकः ॥ २१ ॥
विश्वास-प्रस्तुतिः
यस्मिञ्छासति लोकानां नाकालमरणं नृणाम्
न रोगादि पराभूतिर्गृहेषु च महीयसी ॥ २२ ॥
मूलम्
यस्मिञ्छासति लोकानां नाकालमरणं नृणाम्
न रोगादि पराभूतिर्गृहेषु च महीयसी ॥ २२ ॥
विश्वास-प्रस्तुतिः
नेतिः कदापि द्दश्येत वैरिजं भयमेव च
वृक्षाः सदैव फलिनो मही भूयिष्ठधान्यका ॥ २३ ॥
मूलम्
नेतिः कदापि द्दश्येत वैरिजं भयमेव च
वृक्षाः सदैव फलिनो मही भूयिष्ठधान्यका ॥ २३ ॥
विश्वास-प्रस्तुतिः
पुत्रपौत्रपरीवार सनाथी कृतजीवनाः
कान्ता संयोगजसुखैर्निरस्तविरहक्लमाः ॥ २४ ॥
मूलम्
पुत्रपौत्रपरीवार सनाथी कृतजीवनाः
कान्ता संयोगजसुखैर्निरस्तविरहक्लमाः ॥ २४ ॥
विश्वास-प्रस्तुतिः
नित्यं श्रीरघुनाथस्य पादपद्मकथोत्सुकाः
कदापि परनिन्दासु वाचस्तेषां भवन्ति न ॥ २५ ॥
मूलम्
नित्यं श्रीरघुनाथस्य पादपद्मकथोत्सुकाः
कदापि परनिन्दासु वाचस्तेषां भवन्ति न ॥ २५ ॥
विश्वास-प्रस्तुतिः
कारवोऽपि कदा पापं नाचरन्ति मनस्यहो
रघुनाथकराघातदुःखशङ्काभिशंसिनः ॥ २६ ॥
मूलम्
कारवोऽपि कदा पापं नाचरन्ति मनस्यहो
रघुनाथकराघातदुःखशङ्काभिशंसिनः ॥ २६ ॥
विश्वास-प्रस्तुतिः
सीतापतिमुखालोक निश्चलीभूतलोचनाः
लोका बभूवुः सततं कारुण्यपरिपूरिताः ॥ २७ ॥
मूलम्
सीतापतिमुखालोक निश्चलीभूतलोचनाः
लोका बभूवुः सततं कारुण्यपरिपूरिताः ॥ २७ ॥
विश्वास-प्रस्तुतिः
राज्यं प्राप्तमसापत्नं समृद्धबलवाहनम्
ऋषिभिर्हृष्टपुष्टैश्च रम्यं हाटकभूषणैः ॥ २८ ॥
मूलम्
राज्यं प्राप्तमसापत्नं समृद्धबलवाहनम्
ऋषिभिर्हृष्टपुष्टैश्च रम्यं हाटकभूषणैः ॥ २८ ॥
विश्वास-प्रस्तुतिः
सम्पुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः
सदा सम्पन्नसस्यं च सुवसुक्षेत्रसंयुतम् ॥ २९ ॥
मूलम्
सम्पुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः
सदा सम्पन्नसस्यं च सुवसुक्षेत्रसंयुतम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
सुदेशं सुप्रजं स्वस्थं सुतृणं बहुगोधनम्
देवतायतनानां च राजिभिः परिराजितम् ॥ ३० ॥
मूलम्
सुदेशं सुप्रजं स्वस्थं सुतृणं बहुगोधनम्
देवतायतनानां च राजिभिः परिराजितम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
सुपूर्णा यत्र वै ग्रामाः सुवित्तर्द्धिविराजिताः
सुपुष्पकृत्रिमोद्यानाः सुस्वादुफलपादपाः ॥ ३१ ॥
मूलम्
सुपूर्णा यत्र वै ग्रामाः सुवित्तर्द्धिविराजिताः
सुपुष्पकृत्रिमोद्यानाः सुस्वादुफलपादपाः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
सपद्मिनीककासारा यत्र राजन्ति भूमयः
सदम्भा निम्नगा यत्र न यत्र जनता क्वचित् ॥ ३२ ॥
मूलम्
सपद्मिनीककासारा यत्र राजन्ति भूमयः
सदम्भा निम्नगा यत्र न यत्र जनता क्वचित् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
कुलान्येव कुलीनानां वर्णानां नाधनानि च
विभ्रमो यत्र नारीषु न विद्वत्सु च कर्हिचित् ॥ ३३ ॥
मूलम्
कुलान्येव कुलीनानां वर्णानां नाधनानि च
विभ्रमो यत्र नारीषु न विद्वत्सु च कर्हिचित् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
नद्यः कुटिलगामिन्यो न यत्र विषये प्रजाः
तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः ॥ ३४ ॥
मूलम्
नद्यः कुटिलगामिन्यो न यत्र विषये प्रजाः
तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
रजोयुजः स्त्रियो यत्र नाधर्मबहुला नराः
धनैरनन्धो यत्रास्ति जनो नैव च भोजने ॥ ३५ ॥
मूलम्
रजोयुजः स्त्रियो यत्र नाधर्मबहुला नराः
धनैरनन्धो यत्रास्ति जनो नैव च भोजने ॥ ३५ ॥
विश्वास-प्रस्तुतिः
अनयः स्यन्दनो यत्र न च वैराजपूरुषः
दण्डः परशुकुद्दालवालव्यजनराजिषु ॥ ३६ ॥
मूलम्
अनयः स्यन्दनो यत्र न च वैराजपूरुषः
दण्डः परशुकुद्दालवालव्यजनराजिषु ॥ ३६ ॥
विश्वास-प्रस्तुतिः
आतपत्रेषु नान्यत्र क्वचित्क्रोधोपरोधजः
अन्यत्राक्षिकवृन्देभ्यः क्वचिन्न परिदेवनम् ॥ ३७ ॥
मूलम्
आतपत्रेषु नान्यत्र क्वचित्क्रोधोपरोधजः
अन्यत्राक्षिकवृन्देभ्यः क्वचिन्न परिदेवनम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
आक्षिका एव दृश्यन्ते यत्र पाशकपाणयः
जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः ॥ ३८ ॥
मूलम्
आक्षिका एव दृश्यन्ते यत्र पाशकपाणयः
जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
कठोरहृदया यत्र सीमन्तिन्यो न मानवाः
औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे ॥ ३९ ॥
मूलम्
कठोरहृदया यत्र सीमन्तिन्यो न मानवाः
औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे ॥ ३९ ॥
विश्वास-प्रस्तुतिः
वेधो यत्र सुरत्नेषु शूलं मूर्तिकरेषु वै
कम्पः सात्विकभावोत्थो न भयात्क्वापि कस्यचित् ॥ ४० ॥
मूलम्
वेधो यत्र सुरत्नेषु शूलं मूर्तिकरेषु वै
कम्पः सात्विकभावोत्थो न भयात्क्वापि कस्यचित् ॥ ४० ॥
विश्वास-प्रस्तुतिः
सञ्ज्वरः कामजो यत्र दारिद्र्यकलुषस्य च
दुर्ल्लभत्वं सदैवस्य सुकृतेन च वस्तुनः ॥ ४१ ॥
मूलम्
सञ्ज्वरः कामजो यत्र दारिद्र्यकलुषस्य च
दुर्ल्लभत्वं सदैवस्य सुकृतेन च वस्तुनः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
इभा एव प्रमत्ता वै युद्धे वीच्यो जलाशये
दानहानिर्गजेष्वेव तीक्ष्णा एव हि कण्टकाः ॥ ४२ ॥
मूलम्
इभा एव प्रमत्ता वै युद्धे वीच्यो जलाशये
दानहानिर्गजेष्वेव तीक्ष्णा एव हि कण्टकाः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
बाणेषु गुणविश्लेषो बन्धोक्तिः पुस्तके दृढा
स्नेहत्यागः खलेष्वेव न च वै स्वजने जने ॥ ४३ ॥
मूलम्
बाणेषु गुणविश्लेषो बन्धोक्तिः पुस्तके दृढा
स्नेहत्यागः खलेष्वेव न च वै स्वजने जने ॥ ४३ ॥
विश्वास-प्रस्तुतिः
तं देशं पालयामास लालयँल्लालिताः प्रजाः
धर्मं संस्थापयन्देशे दुष्टे दण्डधरोपमः ॥ ४४ ॥
मूलम्
तं देशं पालयामास लालयँल्लालिताः प्रजाः
धर्मं संस्थापयन्देशे दुष्टे दण्डधरोपमः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
एवं पालयतो देशं धर्मेण धरणीतलम्
सहस्रं च व्यतीयुर्वै वर्षाण्येकादश प्रभोः ॥ ४५ ॥
मूलम्
एवं पालयतो देशं धर्मेण धरणीतलम्
सहस्रं च व्यतीयुर्वै वर्षाण्येकादश प्रभोः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तत्र नीचजनाच्छ्रुत्वा सीताया अपमानताम्
स्वां च निन्दां रजकतस्तां तत्याज रघूद्वहः ॥ ४६ ॥
मूलम्
तत्र नीचजनाच्छ्रुत्वा सीताया अपमानताम्
स्वां च निन्दां रजकतस्तां तत्याज रघूद्वहः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
पृथ्वीं पालयमानस्य धर्मेण नृपतेस्तदा
सीतां विरहितामेकां निदेशेन सुरक्षिताम् ॥ ४७ ॥
मूलम्
पृथ्वीं पालयमानस्य धर्मेण नृपतेस्तदा
सीतां विरहितामेकां निदेशेन सुरक्षिताम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
कदाचित्संसदो मध्ये ह्यासीनस्य महामतेः
आजगाम मुनिश्रेष्ठः कुम्भोत्पत्तिर्मुनिर्महान् ॥ ४८ ॥
मूलम्
कदाचित्संसदो मध्ये ह्यासीनस्य महामतेः
आजगाम मुनिश्रेष्ठः कुम्भोत्पत्तिर्मुनिर्महान् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
गृहीत्वार्घ्यं समुत्तस्थौ वसिष्ठेन समन्वितः
जनताभिर्महाराजो वार्धिशोषकमागतम् ॥ ४९ ॥
मूलम्
गृहीत्वार्घ्यं समुत्तस्थौ वसिष्ठेन समन्वितः
जनताभिर्महाराजो वार्धिशोषकमागतम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
स्वागतेन सुसम्भाव्य पप्रच्छ तमनामयम्
सुखोपविष्टं विश्रान्तं बभाषे रघुनन्दनः ॥ ५० ॥
मूलम्
स्वागतेन सुसम्भाव्य पप्रच्छ तमनामयम्
सुखोपविष्टं विश्रान्तं बभाषे रघुनन्दनः ॥ ५० ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
अगस्त्यसमागमोनाम पञ्चमोऽध्यायः ५