शेष उवाच
विश्वास-प्रस्तुतिः
अथ तद्दर्शनोत्कण्ठा विह्वलीकृतचेतसा
पुनः पुनः स्मृतो भ्राता भरतो धार्मिकाग्रणीः ॥ १ ॥
मूलम्
अथ तद्दर्शनोत्कण्ठा विह्वलीकृतचेतसा
पुनः पुनः स्मृतो भ्राता भरतो धार्मिकाग्रणीः ॥ १ ॥
विश्वास-प्रस्तुतिः
उवाच च हनूमन्तं बलवन्तं समीरजम्
प्रस्फुरद्दशनव्याज चन्द्रकान्तिहतान्धकः ॥ २ ॥
मूलम्
उवाच च हनूमन्तं बलवन्तं समीरजम्
प्रस्फुरद्दशनव्याज चन्द्रकान्तिहतान्धकः ॥ २ ॥
विश्वास-प्रस्तुतिः
शृणु वीर हनूमंस्त्वं मद्गिरं भ्रातृनोदिताम्
चिरन्तनवियोगेन गद्गदीकृतविह्वलाम् ॥ ३ ॥
मूलम्
शृणु वीर हनूमंस्त्वं मद्गिरं भ्रातृनोदिताम्
चिरन्तनवियोगेन गद्गदीकृतविह्वलाम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
गच्छ तं भ्रातरं वीर समीरणतनूद्भव
मद्वियोगकृशां यष्टिं वपुषो बिभ्रतं हठात् ॥ ४ ॥
मूलम्
गच्छ तं भ्रातरं वीर समीरणतनूद्भव
मद्वियोगकृशां यष्टिं वपुषो बिभ्रतं हठात् ॥ ४ ॥
विश्वास-प्रस्तुतिः
यो वल्कलं परीधत्ते जटां धत्ते शिरोरुहे
फलानां भक्षणमपि न कुर्याद्विरहातुरः ॥ ५ ॥
मूलम्
यो वल्कलं परीधत्ते जटां धत्ते शिरोरुहे
फलानां भक्षणमपि न कुर्याद्विरहातुरः ॥ ५ ॥
विश्वास-प्रस्तुतिः
परस्त्री यस्य मातेव लोष्टवत्काञ्चनं पुनः
प्रजाः पुत्रानिवोद्रक्षेद्बान्धवो मम धर्मवित् ॥ ६ ॥
मूलम्
परस्त्री यस्य मातेव लोष्टवत्काञ्चनं पुनः
प्रजाः पुत्रानिवोद्रक्षेद्बान्धवो मम धर्मवित् ॥ ६ ॥
विश्वास-प्रस्तुतिः
मद्वियोगजदुःखाग्निज्वालादग्धकलेवरम्
मदागमनसन्देश पयोवृष्ट्याशु सिञ्चतम् ॥ ७ ॥
मूलम्
मद्वियोगजदुःखाग्निज्वालादग्धकलेवरम्
मदागमनसन्देश पयोवृष्ट्याशु सिञ्चतम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
सीतया सहितं रामं लक्ष्मणेन समन्वितम्
सुग्रीवादिकपीन्द्रैश्च रक्षोभिः सबिभीषणैः ॥ ८ ॥
मूलम्
सीतया सहितं रामं लक्ष्मणेन समन्वितम्
सुग्रीवादिकपीन्द्रैश्च रक्षोभिः सबिभीषणैः ॥ ८ ॥
विश्वास-प्रस्तुतिः
प्राप्तं निवेदय सुखात्पुष्पकासनसंस्थितम्
येन मे सोऽनुजः शीघ्रं सुखमेति मदागमात् ॥ ९ ॥
मूलम्
प्राप्तं निवेदय सुखात्पुष्पकासनसंस्थितम्
येन मे सोऽनुजः शीघ्रं सुखमेति मदागमात् ॥ ९ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा ततो वाक्यं रघुवीरस्य धीमतः
जगाम भरतावासं नन्दिग्रामं निदेशकृत् ॥ १० ॥
मूलम्
इति श्रुत्वा ततो वाक्यं रघुवीरस्य धीमतः
जगाम भरतावासं नन्दिग्रामं निदेशकृत् ॥ १० ॥
विश्वास-प्रस्तुतिः
गत्वा स नन्दिग्रामं तु मन्त्रिवृद्धैः सुसंयतम्
भरतं भ्रातृविरहक्लिन्नं धीमान्ददर्श ह ॥ ११ ॥
मूलम्
गत्वा स नन्दिग्रामं तु मन्त्रिवृद्धैः सुसंयतम्
भरतं भ्रातृविरहक्लिन्नं धीमान्ददर्श ह ॥ ११ ॥
विश्वास-प्रस्तुतिः
कथयन्तं मन्त्रिवृद्धान्रामचन्द्रकथानकम्
तदीय पदापाथोज मकरन्दसुनिर्भरः ॥ १२ ॥
मूलम्
कथयन्तं मन्त्रिवृद्धान्रामचन्द्रकथानकम्
तदीय पदापाथोज मकरन्दसुनिर्भरः ॥ १२ ॥
विश्वास-प्रस्तुतिः
नमश्चकार भरतं धर्मं मूर्तियुतं किल
विधात्रा सकलांशेन सत्त्वेनैव विनिर्मितम् ॥ १३ ॥
मूलम्
नमश्चकार भरतं धर्मं मूर्तियुतं किल
विधात्रा सकलांशेन सत्त्वेनैव विनिर्मितम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा भरतः शीघ्रं प्रत्युत्थाय कृताञ्जलि
स्वागतं चेति होवाच रामस्य कुशलं वद ॥ १४ ॥
मूलम्
तं दृष्ट्वा भरतः शीघ्रं प्रत्युत्थाय कृताञ्जलि
स्वागतं चेति होवाच रामस्य कुशलं वद ॥ १४ ॥
विश्वास-प्रस्तुतिः
इत्येवं वदतस्तस्य भुजो दक्षिणतोऽस्फुरत्
हृदयाच्च गतः शोको हर्षास्रैः पूरिताननः ॥ १५ ॥
मूलम्
इत्येवं वदतस्तस्य भुजो दक्षिणतोऽस्फुरत्
हृदयाच्च गतः शोको हर्षास्रैः पूरिताननः ॥ १५ ॥
विश्वास-प्रस्तुतिः
विलोक्य तादृशं भूपं प्रत्युवाच कपीश्वरः
निकटे हि पुरः प्राप्तं विद्धि रामं सलक्ष्मणम् ॥ १६ ॥
मूलम्
विलोक्य तादृशं भूपं प्रत्युवाच कपीश्वरः
निकटे हि पुरः प्राप्तं विद्धि रामं सलक्ष्मणम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
रामागमनसन्देशामृतसिक्तकलेवरः
प्रापयद्धर्षपूरं हि सहस्रास्यो न वेद्म्यहम् ॥ १७ ॥
मूलम्
रामागमनसन्देशामृतसिक्तकलेवरः
प्रापयद्धर्षपूरं हि सहस्रास्यो न वेद्म्यहम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
जगाद मम तन्नास्ति यत्तुभ्यं दीयते मया
दासोऽस्मि जन्मपर्यन्तं रामसन्देशहारकः ॥ १८ ॥
मूलम्
जगाद मम तन्नास्ति यत्तुभ्यं दीयते मया
दासोऽस्मि जन्मपर्यन्तं रामसन्देशहारकः ॥ १८ ॥
विश्वास-प्रस्तुतिः
वसिष्ठोऽपि गृहीत्वार्घ्यं मन्त्रिवृद्धाः सुहर्षिताः
जग्मुस्ते रामचन्द्रं च हनुमद्दर्शिताध्वना ॥ १९ ॥
मूलम्
वसिष्ठोऽपि गृहीत्वार्घ्यं मन्त्रिवृद्धाः सुहर्षिताः
जग्मुस्ते रामचन्द्रं च हनुमद्दर्शिताध्वना ॥ १९ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा दूरात्समायान्तं रामचन्द्रं मनोरमम्
पुष्पकासनमध्यस्थं ससीतं सहलक्ष्मणम् ॥ २० ॥
मूलम्
दृष्ट्वा दूरात्समायान्तं रामचन्द्रं मनोरमम्
पुष्पकासनमध्यस्थं ससीतं सहलक्ष्मणम् ॥ २० ॥
विश्वास-प्रस्तुतिः
रामोऽपि दृष्ट्वा भरतं पादचारेण सङ्गतम्
जटावल्कलकौपीन परिधानसमन्वितम् ॥ २१ ॥
मूलम्
रामोऽपि दृष्ट्वा भरतं पादचारेण सङ्गतम्
जटावल्कलकौपीन परिधानसमन्वितम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
अमात्यान्भ्रातृवेषेण समवेषाञ्जटाधरान्
नित्यं तपः क्लिष्टतया कृशरूपान्ददर्श ह ॥ २२ ॥
मूलम्
अमात्यान्भ्रातृवेषेण समवेषाञ्जटाधरान्
नित्यं तपः क्लिष्टतया कृशरूपान्ददर्श ह ॥ २२ ॥
विश्वास-प्रस्तुतिः
रामोऽपि चिन्तयामास दृष्ट्वा वै तादृशं नृपम्
अहो दशरथस्यायं राजराजस्य धीमतः ॥ २३ ॥
मूलम्
रामोऽपि चिन्तयामास दृष्ट्वा वै तादृशं नृपम्
अहो दशरथस्यायं राजराजस्य धीमतः ॥ २३ ॥
विश्वास-प्रस्तुतिः
पुत्रः पदातिरायाति जटावल्कलवेषभृत्
न दुःखं तादृशं मेऽन्यद्वनमध्यगतस्य हि ॥ २४ ॥
मूलम्
पुत्रः पदातिरायाति जटावल्कलवेषभृत्
न दुःखं तादृशं मेऽन्यद्वनमध्यगतस्य हि ॥ २४ ॥
विश्वास-प्रस्तुतिः
यादृशं मद्वियोगेन चैतस्य परिवर्त्तते
अहो पश्यत मे भ्राता प्राणात्प्रियतमः सखा ॥ २५ ॥
मूलम्
यादृशं मद्वियोगेन चैतस्य परिवर्त्तते
अहो पश्यत मे भ्राता प्राणात्प्रियतमः सखा ॥ २५ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा मां निकटे प्राप्तं मन्त्रिवृद्धैः सुहर्षितैः
द्रष्टुं मां भरतोऽभ्येति वसिष्ठेन समन्वितः ॥ २६ ॥
मूलम्
श्रुत्वा मां निकटे प्राप्तं मन्त्रिवृद्धैः सुहर्षितैः
द्रष्टुं मां भरतोऽभ्येति वसिष्ठेन समन्वितः ॥ २६ ॥
विश्वास-प्रस्तुतिः
इति ब्रुवन्नरपतिः पुष्पकान्नभसोंऽगणात्
बिभीषणहनूमद्भ्यां लक्ष्मणेन कृतादरः ॥ २७ ॥
मूलम्
इति ब्रुवन्नरपतिः पुष्पकान्नभसोंऽगणात्
बिभीषणहनूमद्भ्यां लक्ष्मणेन कृतादरः ॥ २७ ॥
विश्वास-प्रस्तुतिः
यानादवतताराशु विरहात्क्लिन्नमानसः
भ्रातर्भ्रातः पुनर्भ्रातर्भ्रातर्भ्रातर्वदन्मुहुः ॥ २८ ॥
मूलम्
यानादवतताराशु विरहात्क्लिन्नमानसः
भ्रातर्भ्रातः पुनर्भ्रातर्भ्रातर्भ्रातर्वदन्मुहुः ॥ २८ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा समुत्तीर्णमिमं रामचन्द्रं सुरैर्युतम्
भरतो भ्रातृविरहक्लिन्नं धीमान्ददर्श ह
हर्षाश्रूणि प्रमुञ्चंश्च दण्डवत्प्रणनाम ह ॥ २९ ॥
मूलम्
दृष्ट्वा समुत्तीर्णमिमं रामचन्द्रं सुरैर्युतम्
भरतो भ्रातृविरहक्लिन्नं धीमान्ददर्श ह
हर्षाश्रूणि प्रमुञ्चंश्च दण्डवत्प्रणनाम ह ॥ २९ ॥
विश्वास-प्रस्तुतिः
रघुनाथोऽपि तं दृष्ट्वा दण्डवत्पतितं भुवि
उत्थाप्य जगृहे दोर्भ्यां हर्षालोकसमन्वितः ॥ ३० ॥
मूलम्
रघुनाथोऽपि तं दृष्ट्वा दण्डवत्पतितं भुवि
उत्थाप्य जगृहे दोर्भ्यां हर्षालोकसमन्वितः ॥ ३० ॥
विश्वास-प्रस्तुतिः
उत्थापितोऽपि हि भृशं नोदतिष्ठद्रुदन्मुहुः
रामचन्द्रपदाम्भोजग्रहणासक्तबाहुभृत् ॥ ३१ ॥
मूलम्
उत्थापितोऽपि हि भृशं नोदतिष्ठद्रुदन्मुहुः
रामचन्द्रपदाम्भोजग्रहणासक्तबाहुभृत् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
भरत उवाच
दुराचारस्य दुष्टस्य पापिनो मे कृपां कुरु
रामचन्द्र महाबाहो कारुण्यात्करुणानिधे ॥ ३२ ॥
मूलम्
भरत उवाच
दुराचारस्य दुष्टस्य पापिनो मे कृपां कुरु
रामचन्द्र महाबाहो कारुण्यात्करुणानिधे ॥ ३२ ॥
विश्वास-प्रस्तुतिः
यस्ते विदेहजा पाणिस्पर्शं क्रूरममन्यत
स एव चरणो राम वने बभ्राम मत्कृते ॥ ३३ ॥
मूलम्
यस्ते विदेहजा पाणिस्पर्शं क्रूरममन्यत
स एव चरणो राम वने बभ्राम मत्कृते ॥ ३३ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वाश्रुमुखो दीनः परिरभ्य पुनः पुनः
प्राञ्जलिः पुरतस्तस्थौ हर्षविह्वलिताननः ॥ ३४ ॥
मूलम्
इत्युक्त्वाश्रुमुखो दीनः परिरभ्य पुनः पुनः
प्राञ्जलिः पुरतस्तस्थौ हर्षविह्वलिताननः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
रघुनाथस्तमनुजं परिष्वज्य कृपानिधिः
प्रणम्य च महामन्त्रिमुख्यानापृच्छ्य सादरम् ॥ ३५ ॥
मूलम्
रघुनाथस्तमनुजं परिष्वज्य कृपानिधिः
प्रणम्य च महामन्त्रिमुख्यानापृच्छ्य सादरम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
भरतेन समं भ्रात्रा पुष्पकासनमास्थितः
सीतां ददर्श भरतो भ्रातृपत्नीमनिन्दिताम् ॥ ३६ ॥
मूलम्
भरतेन समं भ्रात्रा पुष्पकासनमास्थितः
सीतां ददर्श भरतो भ्रातृपत्नीमनिन्दिताम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अनसूयामिवात्रेः किं लोपामुद्रां घटोद्भुवः
पतिव्रतां जनकजाममन्यतननाम च ॥ ३७ ॥
मूलम्
अनसूयामिवात्रेः किं लोपामुद्रां घटोद्भुवः
पतिव्रतां जनकजाममन्यतननाम च ॥ ३७ ॥
विश्वास-प्रस्तुतिः
मातः क्षमस्व यदघं मया कृतमबुद्धिना
त्वत्सदृश्यः पतिपराः सर्वेषां साधुकारिकाः ॥ ३८ ॥
मूलम्
मातः क्षमस्व यदघं मया कृतमबुद्धिना
त्वत्सदृश्यः पतिपराः सर्वेषां साधुकारिकाः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
जानक्यापि महाभागा देवरं वीक्ष्य सादरम्
आशीर्भिरभियुज्याथ समपृच्छदनामयम् ॥ ३९ ॥
मूलम्
जानक्यापि महाभागा देवरं वीक्ष्य सादरम्
आशीर्भिरभियुज्याथ समपृच्छदनामयम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
विमानवरमारूढास्ते सर्वे नभसोंऽगणे
क्षणादालोकयाञ्चक्रे निकटे स्वपितुः पुरीम् ॥ ४० ॥
मूलम्
विमानवरमारूढास्ते सर्वे नभसोंऽगणे
क्षणादालोकयाञ्चक्रे निकटे स्वपितुः पुरीम् ॥ ४० ॥
इति श्रीपद्मपुराणे पातालखण्डे रामाश्वमेधे शेषवात्स्यायनसंवादे
रामराजधानीदर्शनोनाम द्वितीयोऽध्यायः २