शौनक उवाच
विश्वास-प्रस्तुतिः
विदुषांवर तत्त्वज्ञ कथयस्व महामते
इदानीं मम दानानां माहात्म्यं क्रमतो मुने ॥ १ ॥
मूलम्
विदुषांवर तत्त्वज्ञ कथयस्व महामते
इदानीं मम दानानां माहात्म्यं क्रमतो मुने ॥ १ ॥
विश्वास-प्रस्तुतिः
सूत उवाच
क्षितिदानं मुनिश्रेष्ठ दानानामुत्तमं मतम्
येन कृतं वै तद्दानं सर्वदानफलं मतम् ॥ २ ॥
मूलम्
सूत उवाच
क्षितिदानं मुनिश्रेष्ठ दानानामुत्तमं मतम्
येन कृतं वै तद्दानं सर्वदानफलं मतम् ॥ २ ॥
विश्वास-प्रस्तुतिः
क्षितिं ससस्यां यो दद्याद्ब्राह्मणाय द्विजोत्तम
विष्णुलोके सुखं भुङ्क्ते यावदिन्द्राश्चतुर्दश ॥ ३ ॥
मूलम्
क्षितिं ससस्यां यो दद्याद्ब्राह्मणाय द्विजोत्तम
विष्णुलोके सुखं भुङ्क्ते यावदिन्द्राश्चतुर्दश ॥ ३ ॥
विश्वास-प्रस्तुतिः
पृथिव्यां जन्म चासाद्य सार्वभौमस्ततो नृपः
महीं सर्वां चिरं भुक्त्वा व्रजेद्वै श्रीहरेर्गृहम् ॥ ४ ॥
मूलम्
पृथिव्यां जन्म चासाद्य सार्वभौमस्ततो नृपः
महीं सर्वां चिरं भुक्त्वा व्रजेद्वै श्रीहरेर्गृहम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
गोचर्ममात्रां भूमिं यः प्रयच्छति द्विजातये
स गच्छति हरेर्गेहं सर्वपापविवर्जितः ॥ ५ ॥
मूलम्
गोचर्ममात्रां भूमिं यः प्रयच्छति द्विजातये
स गच्छति हरेर्गेहं सर्वपापविवर्जितः ॥ ५ ॥
विश्वास-प्रस्तुतिः
शतं गावो वृषश्चैको यत्र तिष्ठन्त्ययन्त्रिताः
गोचर्ममात्रां तां भूमिं प्रवदन्ति महर्षयः ॥ ६ ॥
मूलम्
शतं गावो वृषश्चैको यत्र तिष्ठन्त्ययन्त्रिताः
गोचर्ममात्रां तां भूमिं प्रवदन्ति महर्षयः ॥ ६ ॥
विश्वास-प्रस्तुतिः
भूमिनेता भूमिदाता द्वौ चापि स्वर्गगामिनौ
ग्राह्या भूमिर्द्विजैः प्राज्ञैस्त्यक्त्वा दानशतान्यपि ॥ ७ ॥
मूलम्
भूमिनेता भूमिदाता द्वौ चापि स्वर्गगामिनौ
ग्राह्या भूमिर्द्विजैः प्राज्ञैस्त्यक्त्वा दानशतान्यपि ॥ ७ ॥
विश्वास-प्रस्तुतिः
अज्ञानी भूसुरो यस्तु त्यजेद्भूमिं विमोहितः
प्रतिजन्मन्यसौ विप्रो भवेच्चात्यन्त दुःखभाक् ॥ ८ ॥
मूलम्
अज्ञानी भूसुरो यस्तु त्यजेद्भूमिं विमोहितः
प्रतिजन्मन्यसौ विप्रो भवेच्चात्यन्त दुःखभाक् ॥ ८ ॥
विश्वास-प्रस्तुतिः
अन्यतो यः समासाद्य दद्याद्भूमिं द्विजातये
तस्मै विप्र जगन्नाथो ददाति परमं पदम् ॥ ९ ॥
मूलम्
अन्यतो यः समासाद्य दद्याद्भूमिं द्विजातये
तस्मै विप्र जगन्नाथो ददाति परमं पदम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
स्वदत्तां परदत्तां च मेदिनीं यो हरेद्द्विज
युक्तः कोटिकुलैर्याति नरकं चातिदारुणम् ॥ १० ॥
मूलम्
स्वदत्तां परदत्तां च मेदिनीं यो हरेद्द्विज
युक्तः कोटिकुलैर्याति नरकं चातिदारुणम् ॥ १० ॥
विश्वास-प्रस्तुतिः
हरेद्यो वै महीं विप्र देवब्राह्मणयोरपि
न दृष्टा निष्कृतिस्तस्य कोटिकल्पशतैर्मुने ॥ ११ ॥
मूलम्
हरेद्यो वै महीं विप्र देवब्राह्मणयोरपि
न दृष्टा निष्कृतिस्तस्य कोटिकल्पशतैर्मुने ॥ ११ ॥
विश्वास-प्रस्तुतिः
भूमिं यो परदत्तां च रक्षति क्ष्मापतिर्द्विज
पुण्यं कोटिगुणं स्याद्वै तस्य दानं जनादपि ॥ १२ ॥
मूलम्
भूमिं यो परदत्तां च रक्षति क्ष्मापतिर्द्विज
पुण्यं कोटिगुणं स्याद्वै तस्य दानं जनादपि ॥ १२ ॥
विश्वास-प्रस्तुतिः
सप्तद्वीपां महीं दत्त्वा यत्पुण्यं प्राप्यते द्विज
तत्पुण्यं प्राप्नुयान्मर्त्यो धेनुं यच्छन्द्विजातये ॥ १३ ॥
मूलम्
सप्तद्वीपां महीं दत्त्वा यत्पुण्यं प्राप्यते द्विज
तत्पुण्यं प्राप्नुयान्मर्त्यो धेनुं यच्छन्द्विजातये ॥ १३ ॥
विश्वास-प्रस्तुतिः
ददाति वृषभं यस्तु दरिद्राय कुटुम्बिने
सर्वपापविनिर्मुक्तो शिवलोकं स गच्छति ॥ १४ ॥
मूलम्
ददाति वृषभं यस्तु दरिद्राय कुटुम्बिने
सर्वपापविनिर्मुक्तो शिवलोकं स गच्छति ॥ १४ ॥
विश्वास-प्रस्तुतिः
तिलप्रमाणं स्वर्णं यो ब्राह्मणाय प्रयच्छति
हरेर्निकेतनं याति युक्तः कोटिकुलैरपि ॥ १५ ॥
मूलम्
तिलप्रमाणं स्वर्णं यो ब्राह्मणाय प्रयच्छति
हरेर्निकेतनं याति युक्तः कोटिकुलैरपि ॥ १५ ॥
विश्वास-प्रस्तुतिः
यो दद्याद्रजतं विप्र साधवे भूसुराय वै
प्राप्नोति चन्द्रलोकं च पिबेत्तत्रामृतं सदा ॥ १६ ॥
मूलम्
यो दद्याद्रजतं विप्र साधवे भूसुराय वै
प्राप्नोति चन्द्रलोकं च पिबेत्तत्रामृतं सदा ॥ १६ ॥
विश्वास-प्रस्तुतिः
प्रवालं मौक्तिकं चैव हीरकं च मणिं तथा
यो ददाति द्विजश्रेष्ठ स्वर्गलोकं स गच्छति ॥ १७ ॥
मूलम्
प्रवालं मौक्तिकं चैव हीरकं च मणिं तथा
यो ददाति द्विजश्रेष्ठ स्वर्गलोकं स गच्छति ॥ १७ ॥
विश्वास-प्रस्तुतिः
तुलापुरुषदानेन यत्पुण्यं लभते जनः
शालग्रामशिलां दत्त्वा तस्मात्कोटिगुणं लभेत् ॥ १८ ॥
मूलम्
तुलापुरुषदानेन यत्पुण्यं लभते जनः
शालग्रामशिलां दत्त्वा तस्मात्कोटिगुणं लभेत् ॥ १८ ॥
विश्वास-प्रस्तुतिः
सप्तद्वीपां क्षितिं दत्वा सशैलवनकाननाम्
यत्पुण्यं लभते तद्वै शालग्रामशिलाप्रदः ॥ १९ ॥
मूलम्
सप्तद्वीपां क्षितिं दत्वा सशैलवनकाननाम्
यत्पुण्यं लभते तद्वै शालग्रामशिलाप्रदः ॥ १९ ॥
विश्वास-प्रस्तुतिः
शालग्रामशिलां यो वै दद्याद्भूमिसुराय च
तेन विप्र प्रदत्तानि भुवनानि चतुर्दश ॥ २० ॥
मूलम्
शालग्रामशिलां यो वै दद्याद्भूमिसुराय च
तेन विप्र प्रदत्तानि भुवनानि चतुर्दश ॥ २० ॥
विश्वास-प्रस्तुतिः
तुलापुरुषदानं यः करोति द्विजपुङ्गव
जनन्याश्चोदरे तस्य पुनर्जन्म न विद्यते ॥ २१ ॥
मूलम्
तुलापुरुषदानं यः करोति द्विजपुङ्गव
जनन्याश्चोदरे तस्य पुनर्जन्म न विद्यते ॥ २१ ॥
विश्वास-प्रस्तुतिः
सालङ्कारां द्विजश्रेष्ठ कन्यां यच्छति यो नरः
स गच्छेद्ब्रह्मसदनं पुनर्जन्म न विद्यते ॥ २२ ॥
मूलम्
सालङ्कारां द्विजश्रेष्ठ कन्यां यच्छति यो नरः
स गच्छेद्ब्रह्मसदनं पुनर्जन्म न विद्यते ॥ २२ ॥
विश्वास-प्रस्तुतिः
कन्याविक्रयिणो नास्ति नरकान्निष्कृतिः पुनः
कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः ॥ २३ ॥
मूलम्
कन्याविक्रयिणो नास्ति नरकान्निष्कृतिः पुनः
कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः ॥ २३ ॥
विश्वास-प्रस्तुतिः
उपानहौ वातपत्रं यो ददाति द्विजातये
प्रेत्य चेन्द्रपुरं गत्वा वसेत्कल्पचतुष्टयम् ॥ २४ ॥
मूलम्
उपानहौ वातपत्रं यो ददाति द्विजातये
प्रेत्य चेन्द्रपुरं गत्वा वसेत्कल्पचतुष्टयम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
वस्त्रं यच्छति यो दिव्यं साधवे वै द्विजायते
स्वर्गे दिव्याम्बरधरश्चिरं तिष्ठेद्द्विजोत्तम ॥ २५ ॥
मूलम्
वस्त्रं यच्छति यो दिव्यं साधवे वै द्विजायते
स्वर्गे दिव्याम्बरधरश्चिरं तिष्ठेद्द्विजोत्तम ॥ २५ ॥
विश्वास-प्रस्तुतिः
धेनुं पुरातनीं यच्छेद्वस्त्रं च जरितं द्विज
नूत्नां रजोवतीं कन्यां स गच्छेन्निरयं तथा ॥ २६ ॥
मूलम्
धेनुं पुरातनीं यच्छेद्वस्त्रं च जरितं द्विज
नूत्नां रजोवतीं कन्यां स गच्छेन्निरयं तथा ॥ २६ ॥
विश्वास-प्रस्तुतिः
कन्याविक्रयिणो ब्रह्मन्न पश्येल्लपनं बुधः
दृष्ट्वा चाज्ञानतो वापि कुर्य्यान्मार्तण्ड दर्शनम् ॥ २७ ॥
मूलम्
कन्याविक्रयिणो ब्रह्मन्न पश्येल्लपनं बुधः
दृष्ट्वा चाज्ञानतो वापि कुर्य्यान्मार्तण्ड दर्शनम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
फलदाता नरो गच्छेत्त्रिदिवं च द्विजोत्तम
भुङ्क्ते कल्पसहस्राणि फलं तत्रामृतोपमम् ॥ २८ ॥
मूलम्
फलदाता नरो गच्छेत्त्रिदिवं च द्विजोत्तम
भुङ्क्ते कल्पसहस्राणि फलं तत्रामृतोपमम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
शाकं यच्छति यो मर्त्यो शिवस्यभवनं द्विज
याति कल्पद्वयं भुङ्क्ते दुर्ल्लभं पायसं सुरैः ॥ २९ ॥
मूलम्
शाकं यच्छति यो मर्त्यो शिवस्यभवनं द्विज
याति कल्पद्वयं भुङ्क्ते दुर्ल्लभं पायसं सुरैः ॥ २९ ॥
विश्वास-प्रस्तुतिः
घृतदो दधिदश्चैव तक्रदो दुग्धदस्तथा
विष्णोर्निकेतनं गत्वा सुधापानं करोति सः ॥ ३० ॥
मूलम्
घृतदो दधिदश्चैव तक्रदो दुग्धदस्तथा
विष्णोर्निकेतनं गत्वा सुधापानं करोति सः ॥ ३० ॥
विश्वास-प्रस्तुतिः
गन्धदः पुष्पदश्चैव मर्त्यो याति सुरालयम्
तिष्ठेद्युगसहस्राणि गन्धपुष्पविभूषितः ॥ ३१ ॥
मूलम्
गन्धदः पुष्पदश्चैव मर्त्यो याति सुरालयम्
तिष्ठेद्युगसहस्राणि गन्धपुष्पविभूषितः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
शय्यादानं दानसारं ब्राह्मणाय ददाति यः
स याति ब्रह्मसदनं पर्य्यङ्के शेरते चिरम् ॥ ३२ ॥
मूलम्
शय्यादानं दानसारं ब्राह्मणाय ददाति यः
स याति ब्रह्मसदनं पर्य्यङ्के शेरते चिरम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
पीठदाता दीपदाता सर्वदुष्कृतवर्जितः
स्वर्गे सिंहासने तिष्ठेज्ज्वलद्दीपावलीवृतः ॥ ३३ ॥
मूलम्
पीठदाता दीपदाता सर्वदुष्कृतवर्जितः
स्वर्गे सिंहासने तिष्ठेज्ज्वलद्दीपावलीवृतः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ताम्बूलं यो नरो दद्याद्भूमिं भुङ्क्तेऽखिलां सुखम्
स्वर्गे देवाङ्गनाक्रोडे सुप्तस्ताम्बूलमत्ति वै ॥ ३४ ॥
मूलम्
ताम्बूलं यो नरो दद्याद्भूमिं भुङ्क्तेऽखिलां सुखम्
स्वर्गे देवाङ्गनाक्रोडे सुप्तस्ताम्बूलमत्ति वै ॥ ३४ ॥
विश्वास-प्रस्तुतिः
विद्यादानं दानवरं करोति यो नरोत्तमः
प्रेत्य स सन्निधिं विष्णोस्तिष्ठेद्युगशतत्रयम् ॥ ३५ ॥
मूलम्
विद्यादानं दानवरं करोति यो नरोत्तमः
प्रेत्य स सन्निधिं विष्णोस्तिष्ठेद्युगशतत्रयम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
प्राप्य ज्ञानं ततस्तत्र दुर्ल्लभं वै द्विजर्षभ
दुर्ल्लभं मोक्षमाप्नोति श्रीहरेः कृपया द्विज ॥ ३६ ॥
मूलम्
प्राप्य ज्ञानं ततस्तत्र दुर्ल्लभं वै द्विजर्षभ
दुर्ल्लभं मोक्षमाप्नोति श्रीहरेः कृपया द्विज ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अनाथं दुःखितं विप्रं पाठयेद्वै नरोत्तमः
श्रीहरेर्भवनं याति पुनर्जन्मविवर्जितः ॥ ३७ ॥
मूलम्
अनाथं दुःखितं विप्रं पाठयेद्वै नरोत्तमः
श्रीहरेर्भवनं याति पुनर्जन्मविवर्जितः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
यो नरः पुस्तकं दद्याद्भक्तिश्रद्धासमन्वितः
प्रतिवर्णं लभेत्पुण्यं कपिलाकोटिदानजम् ॥ ३८ ॥
मूलम्
यो नरः पुस्तकं दद्याद्भक्तिश्रद्धासमन्वितः
प्रतिवर्णं लभेत्पुण्यं कपिलाकोटिदानजम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
मधुदो गुडदश्चैव मर्त्यो यातीक्षुसागरम्
लवणप्रदो नरो याति वारुणं लोकमेव च ॥ ३९ ॥
मूलम्
मधुदो गुडदश्चैव मर्त्यो यातीक्षुसागरम्
लवणप्रदो नरो याति वारुणं लोकमेव च ॥ ३९ ॥
विश्वास-प्रस्तुतिः
सर्वेषामेव दानानामन्नं वारि द्विजोत्तम
तत्त्वज्ञैर्मुनिभिः सर्वैः प्रवरं वै प्रकीर्त्तितम् ॥ ४० ॥
मूलम्
सर्वेषामेव दानानामन्नं वारि द्विजोत्तम
तत्त्वज्ञैर्मुनिभिः सर्वैः प्रवरं वै प्रकीर्त्तितम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
अन्नं वारि द्विजश्रेष्ठ येन दत्तं महीतले
तेन दत्तानि दानानि सर्वाणि च द्विजर्षभ ॥ ४१ ॥
मूलम्
अन्नं वारि द्विजश्रेष्ठ येन दत्तं महीतले
तेन दत्तानि दानानि सर्वाणि च द्विजर्षभ ॥ ४१ ॥
विश्वास-प्रस्तुतिः
अन्नदो यो नरो विप्र प्राणदश्च प्रकीर्त्तितः
तस्मात्समस्तदानानामन्नदो लभते फलम् ॥ ४२ ॥
मूलम्
अन्नदो यो नरो विप्र प्राणदश्च प्रकीर्त्तितः
तस्मात्समस्तदानानामन्नदो लभते फलम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
यथाचान्नं तथा वारि द्वे तुल्ये च प्रकीर्त्तिते
वारिणा च विना चान्नं सिद्धं न स्याद्द्विजोत्तम ॥ ४३ ॥
मूलम्
यथाचान्नं तथा वारि द्वे तुल्ये च प्रकीर्त्तिते
वारिणा च विना चान्नं सिद्धं न स्याद्द्विजोत्तम ॥ ४३ ॥
विश्वास-प्रस्तुतिः
क्षुधा तृषा द्विज व्याघ्र द्वे च तुल्ये प्रकीर्त्तिते
अतश्चान्नं च तोयं च श्रेष्ठं प्रोक्तं बुधैरपि ॥ ४४ ॥
मूलम्
क्षुधा तृषा द्विज व्याघ्र द्वे च तुल्ये प्रकीर्त्तिते
अतश्चान्नं च तोयं च श्रेष्ठं प्रोक्तं बुधैरपि ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अन्नदानं क्षितौ ब्रह्मन्ये कुर्वन्ति नरोत्तमाः
सर्वपापविनिर्मुक्ता गच्छन्ति हरिमन्दिरम् ॥ ४५ ॥
मूलम्
अन्नदानं क्षितौ ब्रह्मन्ये कुर्वन्ति नरोत्तमाः
सर्वपापविनिर्मुक्ता गच्छन्ति हरिमन्दिरम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
यावन्त्यन्नानि भो विप्र यच्छति क्षितिमण्डले
ब्रह्महत्याश्च तावन्त्यो नश्यन्त्येव तपोधन ॥ ४६ ॥
मूलम्
यावन्त्यन्नानि भो विप्र यच्छति क्षितिमण्डले
ब्रह्महत्याश्च तावन्त्यो नश्यन्त्येव तपोधन ॥ ४६ ॥
विश्वास-प्रस्तुतिः
यच्छतां चान्नदानानि शरीराणि च पातकम्
गात्राणि गृह्णतां त्यक्त्वा सहसा यान्ति शौनक ॥ ४७ ॥
मूलम्
यच्छतां चान्नदानानि शरीराणि च पातकम्
गात्राणि गृह्णतां त्यक्त्वा सहसा यान्ति शौनक ॥ ४७ ॥
विश्वास-प्रस्तुतिः
अतः पापिष्ठ चान्नानि न गृह्णन्ति मनीषिणः
गृह्णन्ति मोहाद्ये मूढा भवन्ति पापभागिनः ॥ ४८ ॥
मूलम्
अतः पापिष्ठ चान्नानि न गृह्णन्ति मनीषिणः
गृह्णन्ति मोहाद्ये मूढा भवन्ति पापभागिनः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
कुर्याद्भूमिष्ठमुदकं चैकं भो द्विजसत्तम
सर्वपापैर्विनिर्मुक्तो व्रजेत्स हरिमन्दिरम् ॥ ४९ ॥
मूलम्
कुर्याद्भूमिष्ठमुदकं चैकं भो द्विजसत्तम
सर्वपापैर्विनिर्मुक्तो व्रजेत्स हरिमन्दिरम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
प्रयत्नेन द्विजश्रेष्ठ कर्त्तव्यो धनसञ्चयः
सञ्चितं च धनं ब्रह्मन्दानकर्मणि विक्षिपेत् ॥ ५० ॥
मूलम्
प्रयत्नेन द्विजश्रेष्ठ कर्त्तव्यो धनसञ्चयः
सञ्चितं च धनं ब्रह्मन्दानकर्मणि विक्षिपेत् ॥ ५० ॥
विश्वास-प्रस्तुतिः
रणन्ति ये च कार्पण्याद्धनं ते चातिदुःखिनः
अन्ते सर्वधनं त्यक्वा निःस्वा गच्छन्ति भो मुने ॥ ५१ ॥
मूलम्
रणन्ति ये च कार्पण्याद्धनं ते चातिदुःखिनः
अन्ते सर्वधनं त्यक्वा निःस्वा गच्छन्ति भो मुने ॥ ५१ ॥
विश्वास-प्रस्तुतिः
मानवा ये सदा दानं दत्त्वा दत्त्वा दरिद्रति
दरिद्रास्तेन विज्ञेया नरलोके महेश्वराः ॥ ५२ ॥
मूलम्
मानवा ये सदा दानं दत्त्वा दत्त्वा दरिद्रति
दरिद्रास्तेन विज्ञेया नरलोके महेश्वराः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
परलोके द्विजव्याघ्र साधुसंयमवर्जिते
निर्दये बन्धुहीने च न दत्तं नोपतिष्ठते ॥ ५३ ॥
मूलम्
परलोके द्विजव्याघ्र साधुसंयमवर्जिते
निर्दये बन्धुहीने च न दत्तं नोपतिष्ठते ॥ ५३ ॥
विश्वास-प्रस्तुतिः
स्थिते धने नरो यो वै नाश्नाति न ददाति सः
दरिद्र इव विज्ञेयः प्रेत्य निश्वासमुत्सृजेत् ॥ ५४ ॥
मूलम्
स्थिते धने नरो यो वै नाश्नाति न ददाति सः
दरिद्र इव विज्ञेयः प्रेत्य निश्वासमुत्सृजेत् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
तपसोऽपि वरं दानं प्रोक्तं च तत्त्वदर्शिभिः
अतो यत्नाद्द्विजश्रेष्ठ दानकर्म समाचरेत् ॥ ५५ ॥
मूलम्
तपसोऽपि वरं दानं प्रोक्तं च तत्त्वदर्शिभिः
अतो यत्नाद्द्विजश्रेष्ठ दानकर्म समाचरेत् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
दाता दानं न दद्याद्वै समुत्सृज्य द्विजातये
स याति निरयं घोरं सर्वजन्तुभयावहम् ॥ ५६ ॥
मूलम्
दाता दानं न दद्याद्वै समुत्सृज्य द्विजातये
स याति निरयं घोरं सर्वजन्तुभयावहम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
दानं दाता प्रतिग्राही न स्मरेच्च न याचते
निरये चोभयोर्वासो यावच्चन्द्र दिवाकरौ ॥ ५७ ॥
मूलम्
दानं दाता प्रतिग्राही न स्मरेच्च न याचते
निरये चोभयोर्वासो यावच्चन्द्र दिवाकरौ ॥ ५७ ॥
विश्वास-प्रस्तुतिः
ब्रह्महत्यादि पापानि यानि वै द्विजसत्तम
तानि दानेन हन्यन्ते तस्माद्दानं समाचरेत् ॥ ५८ ॥
मूलम्
ब्रह्महत्यादि पापानि यानि वै द्विजसत्तम
तानि दानेन हन्यन्ते तस्माद्दानं समाचरेत् ॥ ५८ ॥
इति श्रीपाद्मेमहापुराणे ब्रह्मखण्डे सूतशौनकसंवादे
चतुर्विंशतितमोऽध्यायः २४