शौनक उवाच-
विश्वास-प्रस्तुतिः
केन पुण्येन भो सूत चान्येन गतपातकः
नरो याति हरेः स्थानं तद्वदस्वानुकम्पया ॥ १ ॥
मूलम्
केन पुण्येन भो सूत चान्येन गतपातकः
नरो याति हरेः स्थानं तद्वदस्वानुकम्पया ॥ १ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
ब्राह्मणस्य धनैः प्राणान्प्राणैर्वापि द्विजोत्तम
रक्षां करोति यो मर्त्यो विष्णुलोकं स गच्छति ॥ २ ॥
मूलम्
सूत उवाच-
ब्राह्मणस्य धनैः प्राणान्प्राणैर्वापि द्विजोत्तम
रक्षां करोति यो मर्त्यो विष्णुलोकं स गच्छति ॥ २ ॥
विश्वास-प्रस्तुतिः
पुरा राजा दीननाथो द्वापरे सञ्ज्ञके युगे
आसीदपुत्रो बलवान्वैष्णवः स तु याजकः ॥ ३ ॥
मूलम्
पुरा राजा दीननाथो द्वापरे सञ्ज्ञके युगे
आसीदपुत्रो बलवान्वैष्णवः स तु याजकः ॥ ३ ॥
विश्वास-प्रस्तुतिः
एकदा गालवं राजा पप्रच्छ विनयान्वितः
केन पुण्येन जायेत पुत्रो वै करुणार्णव ॥ ४ ॥
मूलम्
एकदा गालवं राजा पप्रच्छ विनयान्वितः
केन पुण्येन जायेत पुत्रो वै करुणार्णव ॥ ४ ॥
विश्वास-प्रस्तुतिः
वदस्व मुनिशार्दूल करिष्यामि तवाज्ञया
येषां नृणां नास्ति सुतो जीवनं हि निरर्थकम् ॥ ५ ॥
मूलम्
वदस्व मुनिशार्दूल करिष्यामि तवाज्ञया
येषां नृणां नास्ति सुतो जीवनं हि निरर्थकम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
गालव उवाच-
राजन्शृणुष्वावहितो यत्पृष्टोऽस्मि तवाग्रतः
कथयामि समासेन पुत्रस्योद्भवकारणम् ॥ ६ ॥
मूलम्
गालव उवाच-
राजन्शृणुष्वावहितो यत्पृष्टोऽस्मि तवाग्रतः
कथयामि समासेन पुत्रस्योद्भवकारणम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
क्रतुं च नरमेधाख्यं कुरुष्व राजसत्तम
तदा ते सन्ततिः स्याद्वै सर्वलक्षणसंयुता ॥ ७ ॥
मूलम्
क्रतुं च नरमेधाख्यं कुरुष्व राजसत्तम
तदा ते सन्ततिः स्याद्वै सर्वलक्षणसंयुता ॥ ७ ॥
विश्वास-प्रस्तुतिः
राजोवाच-
नरमेधं महायज्ञं यज्ञानां प्रवरं द्विज
कीदृशं नरमानीय करिष्यामि गुरो वद ॥ ८ ॥
मूलम्
राजोवाच-
नरमेधं महायज्ञं यज्ञानां प्रवरं द्विज
कीदृशं नरमानीय करिष्यामि गुरो वद ॥ ८ ॥
विश्वास-प्रस्तुतिः
गालव उवाच-
सुन्दराङ्गः सुवदनः समस्तशास्त्रविद्भवेत्
सत्कुले यदि जातः स तदा यज्ञाय कल्पते ॥ ९ ॥
मूलम्
गालव उवाच-
सुन्दराङ्गः सुवदनः समस्तशास्त्रविद्भवेत्
सत्कुले यदि जातः स तदा यज्ञाय कल्पते ॥ ९ ॥
विश्वास-प्रस्तुतिः
अङ्गहीनः कृष्णवर्णो मूर्खो योग्यो भवेन्नहि
इत्युक्ते गालवे विप्र स राजा मनुजेश्वरः ॥ १० ॥
मूलम्
अङ्गहीनः कृष्णवर्णो मूर्खो योग्यो भवेन्नहि
इत्युक्ते गालवे विप्र स राजा मनुजेश्वरः ॥ १० ॥
विश्वास-प्रस्तुतिः
प्रेषयामास दूतांश्च कथयित्वा मुनेर्वचः
द्रविणं बहु दत्वा च गालवप्रमुखान्द्विजान् ॥ ११ ॥
मूलम्
प्रेषयामास दूतांश्च कथयित्वा मुनेर्वचः
द्रविणं बहु दत्वा च गालवप्रमुखान्द्विजान् ॥ ११ ॥
विश्वास-प्रस्तुतिः
यज्ञार्थे वरयामास समस्तशास्त्रपारगान्
ततो राजाज्ञया दूताः देशं देशं मुदा गताः ॥ १२ ॥
मूलम्
यज्ञार्थे वरयामास समस्तशास्त्रपारगान्
ततो राजाज्ञया दूताः देशं देशं मुदा गताः ॥ १२ ॥
विश्वास-प्रस्तुतिः
ग्रामे ग्रामे द्विजश्रेष्ठ पत्तनेऽपि समाहिताः
कुत्रापि न प्राप्तवन्तो गता जनपदं ततः ॥ १३ ॥
मूलम्
ग्रामे ग्रामे द्विजश्रेष्ठ पत्तनेऽपि समाहिताः
कुत्रापि न प्राप्तवन्तो गता जनपदं ततः ॥ १३ ॥
विश्वास-प्रस्तुतिः
नाम्ना दशपुरं विप्र प्रकीर्णं गुणिभिर्द्विजैः
यत्र नारीः सुकेशीश्च मृगशावक चक्षुषः ॥ १४ ॥
मूलम्
नाम्ना दशपुरं विप्र प्रकीर्णं गुणिभिर्द्विजैः
यत्र नारीः सुकेशीश्च मृगशावक चक्षुषः ॥ १४ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा मुह्यन्ति पुरुषाश्चन्द्रमुख्यश्च ता यतः
तस्मिन्पुरे मनोरम्ये कृष्णदेव इति द्विजः ॥ १५ ॥
मूलम्
दृष्ट्वा मुह्यन्ति पुरुषाश्चन्द्रमुख्यश्च ता यतः
तस्मिन्पुरे मनोरम्ये कृष्णदेव इति द्विजः ॥ १५ ॥
विश्वास-प्रस्तुतिः
आसीत्पुत्रैस्त्रिभिः सार्द्धं भार्यया च सुशीलया
वैष्णवः प्रियवादी च विष्णुपूजारतः सदा ॥ १६ ॥
मूलम्
आसीत्पुत्रैस्त्रिभिः सार्द्धं भार्यया च सुशीलया
वैष्णवः प्रियवादी च विष्णुपूजारतः सदा ॥ १६ ॥
विश्वास-प्रस्तुतिः
साग्निकः पितृभक्तश्च वैष्णवानां प्रियङ्करः
प्रार्थनां चक्रुरथ ते राज्ञो दूता द्विजोत्तमम् ॥ १७ ॥
मूलम्
साग्निकः पितृभक्तश्च वैष्णवानां प्रियङ्करः
प्रार्थनां चक्रुरथ ते राज्ञो दूता द्विजोत्तमम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
पुत्रं देहीति देहीति वद ब्राह्मणसत्तम
नास्ति राज्ञो द्विजश्रेष्ठ पुत्रः सन्तापनाशनः ॥ १८ ॥
मूलम्
पुत्रं देहीति देहीति वद ब्राह्मणसत्तम
नास्ति राज्ञो द्विजश्रेष्ठ पुत्रः सन्तापनाशनः ॥ १८ ॥
विश्वास-प्रस्तुतिः
तदर्थं नरमेधाख्ये यज्ञेभव स दीक्षितः
नेष्यामस्तव पुत्रं वै बलिं दातुं महाक्रतौ ॥ १९ ॥
मूलम्
तदर्थं नरमेधाख्ये यज्ञेभव स दीक्षितः
नेष्यामस्तव पुत्रं वै बलिं दातुं महाक्रतौ ॥ १९ ॥
विश्वास-प्रस्तुतिः
सुवर्णानां चतुर्लक्षं ब्रह्मन्नय समाहितः
सुखेन यदि दातव्यो नो पुत्रः पुत्रलालसात् ॥ २० ॥
मूलम्
सुवर्णानां चतुर्लक्षं ब्रह्मन्नय समाहितः
सुखेन यदि दातव्यो नो पुत्रः पुत्रलालसात् ॥ २० ॥
विश्वास-प्रस्तुतिः
तदा बलेन नेष्यामो राजाज्ञाकारिणो वयम्
दूतानां वचनं श्रुत्वा ब्राह्मणौ शोकविह्वलौ ॥ २१ ॥
मूलम्
तदा बलेन नेष्यामो राजाज्ञाकारिणो वयम्
दूतानां वचनं श्रुत्वा ब्राह्मणौ शोकविह्वलौ ॥ २१ ॥
विश्वास-प्रस्तुतिः
अभूतां विगतप्राणाविव संशयमानसौ
किं धनेन सुवर्णेन जीवनेनापि सद्मना
प्रोवाचेदं वचः सोऽपि ब्राह्मणो राजपूरुषान् ॥ २२ ॥
मूलम्
अभूतां विगतप्राणाविव संशयमानसौ
किं धनेन सुवर्णेन जीवनेनापि सद्मना
प्रोवाचेदं वचः सोऽपि ब्राह्मणो राजपूरुषान् ॥ २२ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच-
यदि दूताः समानेतुं पुत्रं शोकतमोपहम्
आगता निश्चितं यूयं शृणुध्वं वचनं मम ॥ २३ ॥
मूलम्
ब्राह्मण उवाच-
यदि दूताः समानेतुं पुत्रं शोकतमोपहम्
आगता निश्चितं यूयं शृणुध्वं वचनं मम ॥ २३ ॥
विश्वास-प्रस्तुतिः
स्थित्वा पृथिव्यां को भ्रष्टां राजाज्ञां कर्तुमिच्छति
पुत्रं हित्वा किन्तु यूयं वृद्धं मां नयत द्विजम् ॥ २४ ॥
मूलम्
स्थित्वा पृथिव्यां को भ्रष्टां राजाज्ञां कर्तुमिच्छति
पुत्रं हित्वा किन्तु यूयं वृद्धं मां नयत द्विजम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
इति तस्य वचः श्रुत्वा दूताः क्रोधसमन्विताः
बलात्कारेण तद्गेहे सुवर्णानि च तत्यजुः ॥ २५ ॥
मूलम्
इति तस्य वचः श्रुत्वा दूताः क्रोधसमन्विताः
बलात्कारेण तद्गेहे सुवर्णानि च तत्यजुः ॥ २५ ॥
विश्वास-प्रस्तुतिः
यदा नेतुं मनश्चक्रुस्तत्पुत्रं किल ते क्रुधा
बद्धाञ्जलिपुटोभूत्वा रुदन्प्रोवोच स द्विजः ॥ २६ ॥
मूलम्
यदा नेतुं मनश्चक्रुस्तत्पुत्रं किल ते क्रुधा
बद्धाञ्जलिपुटोभूत्वा रुदन्प्रोवोच स द्विजः ॥ २६ ॥
विश्वास-प्रस्तुतिः
पुत्राणां ज्येष्ठपुत्रं मे हित्वान्यं पुत्रमुत्तमम्
नयतेति वचो वक्तुं वक्त्रेनायाति हे जनाः ॥ २७ ॥
मूलम्
पुत्राणां ज्येष्ठपुत्रं मे हित्वान्यं पुत्रमुत्तमम्
नयतेति वचो वक्तुं वक्त्रेनायाति हे जनाः ॥ २७ ॥
विश्वास-प्रस्तुतिः
द्विजस्य वचनं श्रुत्वा ब्राह्मणीं रुदतीं सतीम्
प्रोचुर्दूताः कनीयांसं पुत्रं देहीति सत्तम ॥ २८ ॥
मूलम्
द्विजस्य वचनं श्रुत्वा ब्राह्मणीं रुदतीं सतीम्
प्रोचुर्दूताः कनीयांसं पुत्रं देहीति सत्तम ॥ २८ ॥
विश्वास-प्रस्तुतिः
तेषामिति वचः श्रुत्वा ब्राह्मणी भूमितस्तदा
पपात वात्यया सार्द्धं रम्भेव भृशदुःखिनी ॥ २९ ॥
मूलम्
तेषामिति वचः श्रुत्वा ब्राह्मणी भूमितस्तदा
पपात वात्यया सार्द्धं रम्भेव भृशदुःखिनी ॥ २९ ॥
विश्वास-प्रस्तुतिः
मुद्गरं सा समादाय मौलौ चाताडयद्बलात्
कनिष्ठं मत्सुतं दूता नापि दास्यामि सर्वथा ॥ ३० ॥
मूलम्
मुद्गरं सा समादाय मौलौ चाताडयद्बलात्
कनिष्ठं मत्सुतं दूता नापि दास्यामि सर्वथा ॥ ३० ॥
विश्वास-प्रस्तुतिः
एतस्मिन्समये विप्र विप्रस्य मध्यमः सुतः
प्रोवाच विनयाविष्टः प्रणम्य पितरौ रुदन् ॥ ३१ ॥
मूलम्
एतस्मिन्समये विप्र विप्रस्य मध्यमः सुतः
प्रोवाच विनयाविष्टः प्रणम्य पितरौ रुदन् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
माता यदि विषं दद्यात्पित्रा विक्रीयते सुतः
राजा हरति सर्वस्वं कस्तत्र पालको भवेत् ॥ ३२ ॥
मूलम्
माता यदि विषं दद्यात्पित्रा विक्रीयते सुतः
राजा हरति सर्वस्वं कस्तत्र पालको भवेत् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा तत्सुतो मूर्ध्ना प्रणम्य पितरौ सह
दूतैर्जगाम त्वरितै राज्ञोऽस्य दीक्षितस्य च ॥ ३३ ॥
मूलम्
इत्युक्त्वा तत्सुतो मूर्ध्ना प्रणम्य पितरौ सह
दूतैर्जगाम त्वरितै राज्ञोऽस्य दीक्षितस्य च ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अथ तौ ब्राह्मणौ पुत्रविच्छेदक्लिष्टमानसौ
रुदित्वा च रुदित्वा च अन्धभावं प्रजग्मतुः ॥ ३४ ॥
मूलम्
अथ तौ ब्राह्मणौ पुत्रविच्छेदक्लिष्टमानसौ
रुदित्वा च रुदित्वा च अन्धभावं प्रजग्मतुः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अथ ते पथ्यगच्छन्त विश्वामित्रमुनेः किल
आश्रमं शिष्ययुक्तं च सेवितं मृगशावकैः ॥ ३५ ॥
मूलम्
अथ ते पथ्यगच्छन्त विश्वामित्रमुनेः किल
आश्रमं शिष्ययुक्तं च सेवितं मृगशावकैः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
स मुनी राजपुरुषान्दृष्ट्वा पप्रच्छ सादरम्
के यूयं हो कुत्र गता यथाका वृत्तिरुच्यताम् ॥ ३६ ॥
मूलम्
स मुनी राजपुरुषान्दृष्ट्वा पप्रच्छ सादरम्
के यूयं हो कुत्र गता यथाका वृत्तिरुच्यताम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
राजदूता ऊचुः-
शृणुष्वावहितो विप्र राज्ञः पुत्रो न जायते
तदर्थं नरमेधाख्ये यज्ञे राजा सुदीक्षितः ॥ ३७ ॥
मूलम्
राजदूता ऊचुः-
शृणुष्वावहितो विप्र राज्ञः पुत्रो न जायते
तदर्थं नरमेधाख्ये यज्ञे राजा सुदीक्षितः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
नयामस्तत्र बल्यर्थमिमं ब्राह्मणपुत्रकम्
इति तेषां वचः श्रुत्वा स विप्रः सदयोऽभवत् ॥ ३८ ॥
मूलम्
नयामस्तत्र बल्यर्थमिमं ब्राह्मणपुत्रकम्
इति तेषां वचः श्रुत्वा स विप्रः सदयोऽभवत् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
प्राणा ममापि गच्छन्तु सुखी भवतु बालकः
बालकार्थे द्विजार्थे च स्वाम्यर्थे ये जना इह ॥ ३९ ॥
मूलम्
प्राणा ममापि गच्छन्तु सुखी भवतु बालकः
बालकार्थे द्विजार्थे च स्वाम्यर्थे ये जना इह ॥ ३९ ॥
विश्वास-प्रस्तुतिः
त्यजन्ति तृणवत्प्राणांस्तेषां लोकाः सनातनाः
विमृश्येति मुनिः स्वान्ते स प्रोवाच द्विजर्षभः ॥ ४० ॥
मूलम्
त्यजन्ति तृणवत्प्राणांस्तेषां लोकाः सनातनाः
विमृश्येति मुनिः स्वान्ते स प्रोवाच द्विजर्षभः ॥ ४० ॥
विश्वास-प्रस्तुतिः
यज्ञे बलिं समादातुमिमं ब्राह्मणबालकम्
हित्वा मां नयथाथाशु ह्ययं बालक उत्तमः ॥ ४१ ॥
मूलम्
यज्ञे बलिं समादातुमिमं ब्राह्मणबालकम्
हित्वा मां नयथाथाशु ह्ययं बालक उत्तमः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
संसारे जन्मसम्प्राप्य न लब्धं सुखमत्र च
अनेन बालकेनापि मरिष्यति कथं त्वयम् ॥ ४२ ॥
मूलम्
संसारे जन्मसम्प्राप्य न लब्धं सुखमत्र च
अनेन बालकेनापि मरिष्यति कथं त्वयम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
आगतेऽस्मिन्गृहाद्दूताः पितरावस्य दुःखितौ
हतभाग्यौ गतो नूनं यमस्येव गृहं प्रति ॥ ४३ ॥
मूलम्
आगतेऽस्मिन्गृहाद्दूताः पितरावस्य दुःखितौ
हतभाग्यौ गतो नूनं यमस्येव गृहं प्रति ॥ ४३ ॥
विश्वास-प्रस्तुतिः
एवं तस्य वचः श्रुत्वा दूताः प्रोचुरथ द्विजम्
भूपालस्य विनाज्ञां वै दीननाथस्य भूसुर ॥ ४४ ॥
मूलम्
एवं तस्य वचः श्रुत्वा दूताः प्रोचुरथ द्विजम्
भूपालस्य विनाज्ञां वै दीननाथस्य भूसुर ॥ ४४ ॥
विश्वास-प्रस्तुतिः
नेतुं त्वां पलितं प्राज्ञ नेष्यामो हि कथं वयम्
एवमुक्त्वा च ते दूता जग्मू राज्ञः पुरीं तदा ॥ ४५ ॥
मूलम्
नेतुं त्वां पलितं प्राज्ञ नेष्यामो हि कथं वयम्
एवमुक्त्वा च ते दूता जग्मू राज्ञः पुरीं तदा ॥ ४५ ॥
विश्वास-प्रस्तुतिः
स मुनिर्दूतसङ्घैश्च गतवान्यज्ञमन्दिरम्
राजानं कथयामासुर्दूता विप्रस्य चेष्टितम् ॥ ४६ ॥
मूलम्
स मुनिर्दूतसङ्घैश्च गतवान्यज्ञमन्दिरम्
राजानं कथयामासुर्दूता विप्रस्य चेष्टितम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वाशङ्कितमनाः प्रोवाचेदं वचः स तम्
मुने यद्यपि मे यज्ञे कृते पुत्रो भविष्यति ॥ ४७ ॥
मूलम्
तच्छ्रुत्वाशङ्कितमनाः प्रोवाचेदं वचः स तम्
मुने यद्यपि मे यज्ञे कृते पुत्रो भविष्यति ॥ ४७ ॥
विश्वास-प्रस्तुतिः
बलिं विनापि भो ब्रह्मन्तदा विप्रसुतं नय ॥ ४८ ॥
मूलम्
बलिं विनापि भो ब्रह्मन्तदा विप्रसुतं नय ॥ ४८ ॥
विश्वास-प्रस्तुतिः
मुनिरुवाच-
यज्ञे त्वया कृते राजन्महापुत्रो भविष्यति
अत्र ते संशयो मा भूदमोघमपि दर्शनम् ॥ ४९ ॥
मूलम्
मुनिरुवाच-
यज्ञे त्वया कृते राजन्महापुत्रो भविष्यति
अत्र ते संशयो मा भूदमोघमपि दर्शनम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
इति तस्य वचः श्रुत्वा राजात्यन्तसहर्षकः
चक्रे पूर्णाहुतिं यज्ञे समस्तैर्मुनिभिः सह ॥ ५० ॥
मूलम्
इति तस्य वचः श्रुत्वा राजात्यन्तसहर्षकः
चक्रे पूर्णाहुतिं यज्ञे समस्तैर्मुनिभिः सह ॥ ५० ॥
विश्वास-प्रस्तुतिः
अथातः स मुनिः श्रेष्ठो ब्राह्मणस्य सुतं च तम्
गृह्य दशपुरं नाम नगरं गतवांस्तदा ॥ ५१ ॥
मूलम्
अथातः स मुनिः श्रेष्ठो ब्राह्मणस्य सुतं च तम्
गृह्य दशपुरं नाम नगरं गतवांस्तदा ॥ ५१ ॥
विश्वास-प्रस्तुतिः
भवनं तस्य गत्वा च उक्तवान्वचनं मुनिः
गृहे त्वं तिष्ठसे विप्र तिष्ठामि मृतवन्मुने ॥ ५२ ॥
मूलम्
भवनं तस्य गत्वा च उक्तवान्वचनं मुनिः
गृहे त्वं तिष्ठसे विप्र तिष्ठामि मृतवन्मुने ॥ ५२ ॥
विश्वास-प्रस्तुतिः
राजा बलेन मे पुत्रं नीतवान्किं करोम्यहम्
पुत्रे गते च भो विप्र दम्पत्योरावयोः पुनः ॥ ५३ ॥
मूलम्
राजा बलेन मे पुत्रं नीतवान्किं करोम्यहम्
पुत्रे गते च भो विप्र दम्पत्योरावयोः पुनः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
गतानि चान्धभावं वै क्रन्दनैर्लोचनान्यपि
अथासौ मुनिशार्दूलः पुत्रं पश्य नयेति च ॥ ५४ ॥
मूलम्
गतानि चान्धभावं वै क्रन्दनैर्लोचनान्यपि
अथासौ मुनिशार्दूलः पुत्रं पश्य नयेति च ॥ ५४ ॥
विश्वास-प्रस्तुतिः
उक्तवांस्तौ यदा विप्र ब्राह्मणौ जातहर्षकौ
पुत्रायाकारणं कृत्वा गतावेतौ बहिः क्षणात् ॥ ५५ ॥
मूलम्
उक्तवांस्तौ यदा विप्र ब्राह्मणौ जातहर्षकौ
पुत्रायाकारणं कृत्वा गतावेतौ बहिः क्षणात् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
मुनेर्वचनसिद्धित्वात्तत्क्षणं लोचनं तयोः
आलोकं तु गतं तूर्णं पुत्रस्य दर्शनादपि ॥ ५६ ॥
मूलम्
मुनेर्वचनसिद्धित्वात्तत्क्षणं लोचनं तयोः
आलोकं तु गतं तूर्णं पुत्रस्य दर्शनादपि ॥ ५६ ॥
विश्वास-प्रस्तुतिः
पुत्रस्य मुखपद्मं तौ लोचनैरलिसन्निभैः
पीत्वा मुनिं चिरन्तं च नमस्कृत्य पुनः पुनः ॥ ५७ ॥
मूलम्
पुत्रस्य मुखपद्मं तौ लोचनैरलिसन्निभैः
पीत्वा मुनिं चिरन्तं च नमस्कृत्य पुनः पुनः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
प्रोचतुर्वचनं विप्रा ब्राह्मणौ प्रियवादिनौ
अहो मुने जीवदानमावयोः सुकृतं किल ॥ ५८ ॥
मूलम्
प्रोचतुर्वचनं विप्रा ब्राह्मणौ प्रियवादिनौ
अहो मुने जीवदानमावयोः सुकृतं किल ॥ ५८ ॥
विश्वास-प्रस्तुतिः
तयोरेव वचः श्रुत्वा स मुनिः करुणार्णवः
दत्वाशिषं च तौ विप्र जगाम निजमाश्रमम् ॥ ५९ ॥
मूलम्
तयोरेव वचः श्रुत्वा स मुनिः करुणार्णवः
दत्वाशिषं च तौ विप्र जगाम निजमाश्रमम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
मुनिः करगतं चैव कृत्वा विष्णोः परं पदम्
तपस्तेपे महाभागो दैवतैरपि दुर्ल्लभम् ॥ ६० ॥
मूलम्
मुनिः करगतं चैव कृत्वा विष्णोः परं पदम्
तपस्तेपे महाभागो दैवतैरपि दुर्ल्लभम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
किञ्चित्काले गते विप्र तस्य राज्ञोऽभवत्सुतः
सुन्दरो राजयोग्यश्च इन्दुःक्षीरनिधाविव
पुत्रोत्सवे सोऽपि विप्र राजा दत्वा धनानि वै ॥ ६१ ॥
मूलम्
किञ्चित्काले गते विप्र तस्य राज्ञोऽभवत्सुतः
सुन्दरो राजयोग्यश्च इन्दुःक्षीरनिधाविव
पुत्रोत्सवे सोऽपि विप्र राजा दत्वा धनानि वै ॥ ६१ ॥
विश्वास-प्रस्तुतिः
बुभुजे देववद्भूम्यां विशोको जातकौतुकः
विप्रान्पालयते यस्तु प्राणान्दत्वा धनान्यपि ॥ ६२ ॥
मूलम्
बुभुजे देववद्भूम्यां विशोको जातकौतुकः
विप्रान्पालयते यस्तु प्राणान्दत्वा धनान्यपि ॥ ६२ ॥
विश्वास-प्रस्तुतिः
स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम्
पठन्ति येऽत्र भक्त्या च शृण्वन्ति विप्रतः कथाम् ॥ ६३ ॥
मूलम्
स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम्
पठन्ति येऽत्र भक्त्या च शृण्वन्ति विप्रतः कथाम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
आख्यानं श्लोकमेकं वा गच्छन्ति विष्णुमन्दिरम् ॥ ६४ ॥
मूलम्
आख्यानं श्लोकमेकं वा गच्छन्ति विष्णुमन्दिरम् ॥ ६४ ॥
इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखण्डे ब्राह्मणपालनं
नाम द्वादशोऽध्यायः १२