०१२

शौनक उवाच-

विश्वास-प्रस्तुतिः

केन पुण्येन भो सूत चान्येन गतपातकः
नरो याति हरेः स्थानं तद्वदस्वानुकम्पया ॥ १ ॥

मूलम्

केन पुण्येन भो सूत चान्येन गतपातकः
नरो याति हरेः स्थानं तद्वदस्वानुकम्पया ॥ १ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
ब्राह्मणस्य धनैः प्राणान्प्राणैर्वापि द्विजोत्तम
रक्षां करोति यो मर्त्यो विष्णुलोकं स गच्छति ॥ २ ॥

मूलम्

सूत उवाच-
ब्राह्मणस्य धनैः प्राणान्प्राणैर्वापि द्विजोत्तम
रक्षां करोति यो मर्त्यो विष्णुलोकं स गच्छति ॥ २ ॥

विश्वास-प्रस्तुतिः

पुरा राजा दीननाथो द्वापरे सञ्ज्ञके युगे
आसीदपुत्रो बलवान्वैष्णवः स तु याजकः ॥ ३ ॥

मूलम्

पुरा राजा दीननाथो द्वापरे सञ्ज्ञके युगे
आसीदपुत्रो बलवान्वैष्णवः स तु याजकः ॥ ३ ॥

विश्वास-प्रस्तुतिः

एकदा गालवं राजा पप्रच्छ विनयान्वितः
केन पुण्येन जायेत पुत्रो वै करुणार्णव ॥ ४ ॥

मूलम्

एकदा गालवं राजा पप्रच्छ विनयान्वितः
केन पुण्येन जायेत पुत्रो वै करुणार्णव ॥ ४ ॥

विश्वास-प्रस्तुतिः

वदस्व मुनिशार्दूल करिष्यामि तवाज्ञया
येषां नृणां नास्ति सुतो जीवनं हि निरर्थकम् ॥ ५ ॥

मूलम्

वदस्व मुनिशार्दूल करिष्यामि तवाज्ञया
येषां नृणां नास्ति सुतो जीवनं हि निरर्थकम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

गालव उवाच-
राजन्शृणुष्वावहितो यत्पृष्टोऽस्मि तवाग्रतः
कथयामि समासेन पुत्रस्योद्भवकारणम् ॥ ६ ॥

मूलम्

गालव उवाच-
राजन्शृणुष्वावहितो यत्पृष्टोऽस्मि तवाग्रतः
कथयामि समासेन पुत्रस्योद्भवकारणम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

क्रतुं च नरमेधाख्यं कुरुष्व राजसत्तम
तदा ते सन्ततिः स्याद्वै सर्वलक्षणसंयुता ॥ ७ ॥

मूलम्

क्रतुं च नरमेधाख्यं कुरुष्व राजसत्तम
तदा ते सन्ततिः स्याद्वै सर्वलक्षणसंयुता ॥ ७ ॥

विश्वास-प्रस्तुतिः

राजोवाच-
नरमेधं महायज्ञं यज्ञानां प्रवरं द्विज
कीदृशं नरमानीय करिष्यामि गुरो वद ॥ ८ ॥

मूलम्

राजोवाच-
नरमेधं महायज्ञं यज्ञानां प्रवरं द्विज
कीदृशं नरमानीय करिष्यामि गुरो वद ॥ ८ ॥

विश्वास-प्रस्तुतिः

गालव उवाच-
सुन्दराङ्गः सुवदनः समस्तशास्त्रविद्भवेत्
सत्कुले यदि जातः स तदा यज्ञाय कल्पते ॥ ९ ॥

मूलम्

गालव उवाच-
सुन्दराङ्गः सुवदनः समस्तशास्त्रविद्भवेत्
सत्कुले यदि जातः स तदा यज्ञाय कल्पते ॥ ९ ॥

विश्वास-प्रस्तुतिः

अङ्गहीनः कृष्णवर्णो मूर्खो योग्यो भवेन्नहि
इत्युक्ते गालवे विप्र स राजा मनुजेश्वरः ॥ १० ॥

मूलम्

अङ्गहीनः कृष्णवर्णो मूर्खो योग्यो भवेन्नहि
इत्युक्ते गालवे विप्र स राजा मनुजेश्वरः ॥ १० ॥

विश्वास-प्रस्तुतिः

प्रेषयामास दूतांश्च कथयित्वा मुनेर्वचः
द्रविणं बहु दत्वा च गालवप्रमुखान्द्विजान् ॥ ११ ॥

मूलम्

प्रेषयामास दूतांश्च कथयित्वा मुनेर्वचः
द्रविणं बहु दत्वा च गालवप्रमुखान्द्विजान् ॥ ११ ॥

विश्वास-प्रस्तुतिः

यज्ञार्थे वरयामास समस्तशास्त्रपारगान्
ततो राजाज्ञया दूताः देशं देशं मुदा गताः ॥ १२ ॥

मूलम्

यज्ञार्थे वरयामास समस्तशास्त्रपारगान्
ततो राजाज्ञया दूताः देशं देशं मुदा गताः ॥ १२ ॥

विश्वास-प्रस्तुतिः

ग्रामे ग्रामे द्विजश्रेष्ठ पत्तनेऽपि समाहिताः
कुत्रापि न प्राप्तवन्तो गता जनपदं ततः ॥ १३ ॥

मूलम्

ग्रामे ग्रामे द्विजश्रेष्ठ पत्तनेऽपि समाहिताः
कुत्रापि न प्राप्तवन्तो गता जनपदं ततः ॥ १३ ॥

विश्वास-प्रस्तुतिः

नाम्ना दशपुरं विप्र प्रकीर्णं गुणिभिर्द्विजैः
यत्र नारीः सुकेशीश्च मृगशावक चक्षुषः ॥ १४ ॥

मूलम्

नाम्ना दशपुरं विप्र प्रकीर्णं गुणिभिर्द्विजैः
यत्र नारीः सुकेशीश्च मृगशावक चक्षुषः ॥ १४ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा मुह्यन्ति पुरुषाश्चन्द्रमुख्यश्च ता यतः
तस्मिन्पुरे मनोरम्ये कृष्णदेव इति द्विजः ॥ १५ ॥

मूलम्

दृष्ट्वा मुह्यन्ति पुरुषाश्चन्द्रमुख्यश्च ता यतः
तस्मिन्पुरे मनोरम्ये कृष्णदेव इति द्विजः ॥ १५ ॥

विश्वास-प्रस्तुतिः

आसीत्पुत्रैस्त्रिभिः सार्द्धं भार्यया च सुशीलया
वैष्णवः प्रियवादी च विष्णुपूजारतः सदा ॥ १६ ॥

मूलम्

आसीत्पुत्रैस्त्रिभिः सार्द्धं भार्यया च सुशीलया
वैष्णवः प्रियवादी च विष्णुपूजारतः सदा ॥ १६ ॥

विश्वास-प्रस्तुतिः

साग्निकः पितृभक्तश्च वैष्णवानां प्रियङ्करः
प्रार्थनां चक्रुरथ ते राज्ञो दूता द्विजोत्तमम् ॥ १७ ॥

मूलम्

साग्निकः पितृभक्तश्च वैष्णवानां प्रियङ्करः
प्रार्थनां चक्रुरथ ते राज्ञो दूता द्विजोत्तमम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

पुत्रं देहीति देहीति वद ब्राह्मणसत्तम
नास्ति राज्ञो द्विजश्रेष्ठ पुत्रः सन्तापनाशनः ॥ १८ ॥

मूलम्

पुत्रं देहीति देहीति वद ब्राह्मणसत्तम
नास्ति राज्ञो द्विजश्रेष्ठ पुत्रः सन्तापनाशनः ॥ १८ ॥

विश्वास-प्रस्तुतिः

तदर्थं नरमेधाख्ये यज्ञेभव स दीक्षितः
नेष्यामस्तव पुत्रं वै बलिं दातुं महाक्रतौ ॥ १९ ॥

मूलम्

तदर्थं नरमेधाख्ये यज्ञेभव स दीक्षितः
नेष्यामस्तव पुत्रं वै बलिं दातुं महाक्रतौ ॥ १९ ॥

विश्वास-प्रस्तुतिः

सुवर्णानां चतुर्लक्षं ब्रह्मन्नय समाहितः
सुखेन यदि दातव्यो नो पुत्रः पुत्रलालसात् ॥ २० ॥

मूलम्

सुवर्णानां चतुर्लक्षं ब्रह्मन्नय समाहितः
सुखेन यदि दातव्यो नो पुत्रः पुत्रलालसात् ॥ २० ॥

विश्वास-प्रस्तुतिः

तदा बलेन नेष्यामो राजाज्ञाकारिणो वयम्
दूतानां वचनं श्रुत्वा ब्राह्मणौ शोकविह्वलौ ॥ २१ ॥

मूलम्

तदा बलेन नेष्यामो राजाज्ञाकारिणो वयम्
दूतानां वचनं श्रुत्वा ब्राह्मणौ शोकविह्वलौ ॥ २१ ॥

विश्वास-प्रस्तुतिः

अभूतां विगतप्राणाविव संशयमानसौ
किं धनेन सुवर्णेन जीवनेनापि सद्मना
प्रोवाचेदं वचः सोऽपि ब्राह्मणो राजपूरुषान् ॥ २२ ॥

मूलम्

अभूतां विगतप्राणाविव संशयमानसौ
किं धनेन सुवर्णेन जीवनेनापि सद्मना
प्रोवाचेदं वचः सोऽपि ब्राह्मणो राजपूरुषान् ॥ २२ ॥

विश्वास-प्रस्तुतिः

ब्राह्मण उवाच-
यदि दूताः समानेतुं पुत्रं शोकतमोपहम्
आगता निश्चितं यूयं शृणुध्वं वचनं मम ॥ २३ ॥

मूलम्

ब्राह्मण उवाच-
यदि दूताः समानेतुं पुत्रं शोकतमोपहम्
आगता निश्चितं यूयं शृणुध्वं वचनं मम ॥ २३ ॥

विश्वास-प्रस्तुतिः

स्थित्वा पृथिव्यां को भ्रष्टां राजाज्ञां कर्तुमिच्छति
पुत्रं हित्वा किन्तु यूयं वृद्धं मां नयत द्विजम् ॥ २४ ॥

मूलम्

स्थित्वा पृथिव्यां को भ्रष्टां राजाज्ञां कर्तुमिच्छति
पुत्रं हित्वा किन्तु यूयं वृद्धं मां नयत द्विजम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

इति तस्य वचः श्रुत्वा दूताः क्रोधसमन्विताः
बलात्कारेण तद्गेहे सुवर्णानि च तत्यजुः ॥ २५ ॥

मूलम्

इति तस्य वचः श्रुत्वा दूताः क्रोधसमन्विताः
बलात्कारेण तद्गेहे सुवर्णानि च तत्यजुः ॥ २५ ॥

विश्वास-प्रस्तुतिः

यदा नेतुं मनश्चक्रुस्तत्पुत्रं किल ते क्रुधा
बद्धाञ्जलिपुटोभूत्वा रुदन्प्रोवोच स द्विजः ॥ २६ ॥

मूलम्

यदा नेतुं मनश्चक्रुस्तत्पुत्रं किल ते क्रुधा
बद्धाञ्जलिपुटोभूत्वा रुदन्प्रोवोच स द्विजः ॥ २६ ॥

विश्वास-प्रस्तुतिः

पुत्राणां ज्येष्ठपुत्रं मे हित्वान्यं पुत्रमुत्तमम्
नयतेति वचो वक्तुं वक्त्रेनायाति हे जनाः ॥ २७ ॥

मूलम्

पुत्राणां ज्येष्ठपुत्रं मे हित्वान्यं पुत्रमुत्तमम्
नयतेति वचो वक्तुं वक्त्रेनायाति हे जनाः ॥ २७ ॥

विश्वास-प्रस्तुतिः

द्विजस्य वचनं श्रुत्वा ब्राह्मणीं रुदतीं सतीम्
प्रोचुर्दूताः कनीयांसं पुत्रं देहीति सत्तम ॥ २८ ॥

मूलम्

द्विजस्य वचनं श्रुत्वा ब्राह्मणीं रुदतीं सतीम्
प्रोचुर्दूताः कनीयांसं पुत्रं देहीति सत्तम ॥ २८ ॥

विश्वास-प्रस्तुतिः

तेषामिति वचः श्रुत्वा ब्राह्मणी भूमितस्तदा
पपात वात्यया सार्द्धं रम्भेव भृशदुःखिनी ॥ २९ ॥

मूलम्

तेषामिति वचः श्रुत्वा ब्राह्मणी भूमितस्तदा
पपात वात्यया सार्द्धं रम्भेव भृशदुःखिनी ॥ २९ ॥

विश्वास-प्रस्तुतिः

मुद्गरं सा समादाय मौलौ चाताडयद्बलात्
कनिष्ठं मत्सुतं दूता नापि दास्यामि सर्वथा ॥ ३० ॥

मूलम्

मुद्गरं सा समादाय मौलौ चाताडयद्बलात्
कनिष्ठं मत्सुतं दूता नापि दास्यामि सर्वथा ॥ ३० ॥

विश्वास-प्रस्तुतिः

एतस्मिन्समये विप्र विप्रस्य मध्यमः सुतः
प्रोवाच विनयाविष्टः प्रणम्य पितरौ रुदन् ॥ ३१ ॥

मूलम्

एतस्मिन्समये विप्र विप्रस्य मध्यमः सुतः
प्रोवाच विनयाविष्टः प्रणम्य पितरौ रुदन् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

माता यदि विषं दद्यात्पित्रा विक्रीयते सुतः
राजा हरति सर्वस्वं कस्तत्र पालको भवेत् ॥ ३२ ॥

मूलम्

माता यदि विषं दद्यात्पित्रा विक्रीयते सुतः
राजा हरति सर्वस्वं कस्तत्र पालको भवेत् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा तत्सुतो मूर्ध्ना प्रणम्य पितरौ सह
दूतैर्जगाम त्वरितै राज्ञोऽस्य दीक्षितस्य च ॥ ३३ ॥

मूलम्

इत्युक्त्वा तत्सुतो मूर्ध्ना प्रणम्य पितरौ सह
दूतैर्जगाम त्वरितै राज्ञोऽस्य दीक्षितस्य च ॥ ३३ ॥

विश्वास-प्रस्तुतिः

अथ तौ ब्राह्मणौ पुत्रविच्छेदक्लिष्टमानसौ
रुदित्वा च रुदित्वा च अन्धभावं प्रजग्मतुः ॥ ३४ ॥

मूलम्

अथ तौ ब्राह्मणौ पुत्रविच्छेदक्लिष्टमानसौ
रुदित्वा च रुदित्वा च अन्धभावं प्रजग्मतुः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

अथ ते पथ्यगच्छन्त विश्वामित्रमुनेः किल
आश्रमं शिष्ययुक्तं च सेवितं मृगशावकैः ॥ ३५ ॥

मूलम्

अथ ते पथ्यगच्छन्त विश्वामित्रमुनेः किल
आश्रमं शिष्ययुक्तं च सेवितं मृगशावकैः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

स मुनी राजपुरुषान्दृष्ट्वा पप्रच्छ सादरम्
के यूयं हो कुत्र गता यथाका वृत्तिरुच्यताम् ॥ ३६ ॥

मूलम्

स मुनी राजपुरुषान्दृष्ट्वा पप्रच्छ सादरम्
के यूयं हो कुत्र गता यथाका वृत्तिरुच्यताम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

राजदूता ऊचुः-
शृणुष्वावहितो विप्र राज्ञः पुत्रो न जायते
तदर्थं नरमेधाख्ये यज्ञे राजा सुदीक्षितः ॥ ३७ ॥

मूलम्

राजदूता ऊचुः-
शृणुष्वावहितो विप्र राज्ञः पुत्रो न जायते
तदर्थं नरमेधाख्ये यज्ञे राजा सुदीक्षितः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

नयामस्तत्र बल्यर्थमिमं ब्राह्मणपुत्रकम्
इति तेषां वचः श्रुत्वा स विप्रः सदयोऽभवत् ॥ ३८ ॥

मूलम्

नयामस्तत्र बल्यर्थमिमं ब्राह्मणपुत्रकम्
इति तेषां वचः श्रुत्वा स विप्रः सदयोऽभवत् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

प्राणा ममापि गच्छन्तु सुखी भवतु बालकः
बालकार्थे द्विजार्थे च स्वाम्यर्थे ये जना इह ॥ ३९ ॥

मूलम्

प्राणा ममापि गच्छन्तु सुखी भवतु बालकः
बालकार्थे द्विजार्थे च स्वाम्यर्थे ये जना इह ॥ ३९ ॥

विश्वास-प्रस्तुतिः

त्यजन्ति तृणवत्प्राणांस्तेषां लोकाः सनातनाः
विमृश्येति मुनिः स्वान्ते स प्रोवाच द्विजर्षभः ॥ ४० ॥

मूलम्

त्यजन्ति तृणवत्प्राणांस्तेषां लोकाः सनातनाः
विमृश्येति मुनिः स्वान्ते स प्रोवाच द्विजर्षभः ॥ ४० ॥

विश्वास-प्रस्तुतिः

यज्ञे बलिं समादातुमिमं ब्राह्मणबालकम्
हित्वा मां नयथाथाशु ह्ययं बालक उत्तमः ॥ ४१ ॥

मूलम्

यज्ञे बलिं समादातुमिमं ब्राह्मणबालकम्
हित्वा मां नयथाथाशु ह्ययं बालक उत्तमः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

संसारे जन्मसम्प्राप्य न लब्धं सुखमत्र च
अनेन बालकेनापि मरिष्यति कथं त्वयम् ॥ ४२ ॥

मूलम्

संसारे जन्मसम्प्राप्य न लब्धं सुखमत्र च
अनेन बालकेनापि मरिष्यति कथं त्वयम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

आगतेऽस्मिन्गृहाद्दूताः पितरावस्य दुःखितौ
हतभाग्यौ गतो नूनं यमस्येव गृहं प्रति ॥ ४३ ॥

मूलम्

आगतेऽस्मिन्गृहाद्दूताः पितरावस्य दुःखितौ
हतभाग्यौ गतो नूनं यमस्येव गृहं प्रति ॥ ४३ ॥

विश्वास-प्रस्तुतिः

एवं तस्य वचः श्रुत्वा दूताः प्रोचुरथ द्विजम्
भूपालस्य विनाज्ञां वै दीननाथस्य भूसुर ॥ ४४ ॥

मूलम्

एवं तस्य वचः श्रुत्वा दूताः प्रोचुरथ द्विजम्
भूपालस्य विनाज्ञां वै दीननाथस्य भूसुर ॥ ४४ ॥

विश्वास-प्रस्तुतिः

नेतुं त्वां पलितं प्राज्ञ नेष्यामो हि कथं वयम्
एवमुक्त्वा च ते दूता जग्मू राज्ञः पुरीं तदा ॥ ४५ ॥

मूलम्

नेतुं त्वां पलितं प्राज्ञ नेष्यामो हि कथं वयम्
एवमुक्त्वा च ते दूता जग्मू राज्ञः पुरीं तदा ॥ ४५ ॥

विश्वास-प्रस्तुतिः

स मुनिर्दूतसङ्घैश्च गतवान्यज्ञमन्दिरम्
राजानं कथयामासुर्दूता विप्रस्य चेष्टितम् ॥ ४६ ॥

मूलम्

स मुनिर्दूतसङ्घैश्च गतवान्यज्ञमन्दिरम्
राजानं कथयामासुर्दूता विप्रस्य चेष्टितम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वाशङ्कितमनाः प्रोवाचेदं वचः स तम्
मुने यद्यपि मे यज्ञे कृते पुत्रो भविष्यति ॥ ४७ ॥

मूलम्

तच्छ्रुत्वाशङ्कितमनाः प्रोवाचेदं वचः स तम्
मुने यद्यपि मे यज्ञे कृते पुत्रो भविष्यति ॥ ४७ ॥

विश्वास-प्रस्तुतिः

बलिं विनापि भो ब्रह्मन्तदा विप्रसुतं नय ॥ ४८ ॥

मूलम्

बलिं विनापि भो ब्रह्मन्तदा विप्रसुतं नय ॥ ४८ ॥

विश्वास-प्रस्तुतिः

मुनिरुवाच-
यज्ञे त्वया कृते राजन्महापुत्रो भविष्यति
अत्र ते संशयो मा भूदमोघमपि दर्शनम् ॥ ४९ ॥

मूलम्

मुनिरुवाच-
यज्ञे त्वया कृते राजन्महापुत्रो भविष्यति
अत्र ते संशयो मा भूदमोघमपि दर्शनम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

इति तस्य वचः श्रुत्वा राजात्यन्तसहर्षकः
चक्रे पूर्णाहुतिं यज्ञे समस्तैर्मुनिभिः सह ॥ ५० ॥

मूलम्

इति तस्य वचः श्रुत्वा राजात्यन्तसहर्षकः
चक्रे पूर्णाहुतिं यज्ञे समस्तैर्मुनिभिः सह ॥ ५० ॥

विश्वास-प्रस्तुतिः

अथातः स मुनिः श्रेष्ठो ब्राह्मणस्य सुतं च तम्
गृह्य दशपुरं नाम नगरं गतवांस्तदा ॥ ५१ ॥

मूलम्

अथातः स मुनिः श्रेष्ठो ब्राह्मणस्य सुतं च तम्
गृह्य दशपुरं नाम नगरं गतवांस्तदा ॥ ५१ ॥

विश्वास-प्रस्तुतिः

भवनं तस्य गत्वा च उक्तवान्वचनं मुनिः
गृहे त्वं तिष्ठसे विप्र तिष्ठामि मृतवन्मुने ॥ ५२ ॥

मूलम्

भवनं तस्य गत्वा च उक्तवान्वचनं मुनिः
गृहे त्वं तिष्ठसे विप्र तिष्ठामि मृतवन्मुने ॥ ५२ ॥

विश्वास-प्रस्तुतिः

राजा बलेन मे पुत्रं नीतवान्किं करोम्यहम्
पुत्रे गते च भो विप्र दम्पत्योरावयोः पुनः ॥ ५३ ॥

मूलम्

राजा बलेन मे पुत्रं नीतवान्किं करोम्यहम्
पुत्रे गते च भो विप्र दम्पत्योरावयोः पुनः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

गतानि चान्धभावं वै क्रन्दनैर्लोचनान्यपि
अथासौ मुनिशार्दूलः पुत्रं पश्य नयेति च ॥ ५४ ॥

मूलम्

गतानि चान्धभावं वै क्रन्दनैर्लोचनान्यपि
अथासौ मुनिशार्दूलः पुत्रं पश्य नयेति च ॥ ५४ ॥

विश्वास-प्रस्तुतिः

उक्तवांस्तौ यदा विप्र ब्राह्मणौ जातहर्षकौ
पुत्रायाकारणं कृत्वा गतावेतौ बहिः क्षणात् ॥ ५५ ॥

मूलम्

उक्तवांस्तौ यदा विप्र ब्राह्मणौ जातहर्षकौ
पुत्रायाकारणं कृत्वा गतावेतौ बहिः क्षणात् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

मुनेर्वचनसिद्धित्वात्तत्क्षणं लोचनं तयोः
आलोकं तु गतं तूर्णं पुत्रस्य दर्शनादपि ॥ ५६ ॥

मूलम्

मुनेर्वचनसिद्धित्वात्तत्क्षणं लोचनं तयोः
आलोकं तु गतं तूर्णं पुत्रस्य दर्शनादपि ॥ ५६ ॥

विश्वास-प्रस्तुतिः

पुत्रस्य मुखपद्मं तौ लोचनैरलिसन्निभैः
पीत्वा मुनिं चिरन्तं च नमस्कृत्य पुनः पुनः ॥ ५७ ॥

मूलम्

पुत्रस्य मुखपद्मं तौ लोचनैरलिसन्निभैः
पीत्वा मुनिं चिरन्तं च नमस्कृत्य पुनः पुनः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

प्रोचतुर्वचनं विप्रा ब्राह्मणौ प्रियवादिनौ
अहो मुने जीवदानमावयोः सुकृतं किल ॥ ५८ ॥

मूलम्

प्रोचतुर्वचनं विप्रा ब्राह्मणौ प्रियवादिनौ
अहो मुने जीवदानमावयोः सुकृतं किल ॥ ५८ ॥

विश्वास-प्रस्तुतिः

तयोरेव वचः श्रुत्वा स मुनिः करुणार्णवः
दत्वाशिषं च तौ विप्र जगाम निजमाश्रमम् ॥ ५९ ॥

मूलम्

तयोरेव वचः श्रुत्वा स मुनिः करुणार्णवः
दत्वाशिषं च तौ विप्र जगाम निजमाश्रमम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

मुनिः करगतं चैव कृत्वा विष्णोः परं पदम्
तपस्तेपे महाभागो दैवतैरपि दुर्ल्लभम् ॥ ६० ॥

मूलम्

मुनिः करगतं चैव कृत्वा विष्णोः परं पदम्
तपस्तेपे महाभागो दैवतैरपि दुर्ल्लभम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

किञ्चित्काले गते विप्र तस्य राज्ञोऽभवत्सुतः
सुन्दरो राजयोग्यश्च इन्दुःक्षीरनिधाविव
पुत्रोत्सवे सोऽपि विप्र राजा दत्वा धनानि वै ॥ ६१ ॥

मूलम्

किञ्चित्काले गते विप्र तस्य राज्ञोऽभवत्सुतः
सुन्दरो राजयोग्यश्च इन्दुःक्षीरनिधाविव
पुत्रोत्सवे सोऽपि विप्र राजा दत्वा धनानि वै ॥ ६१ ॥

विश्वास-प्रस्तुतिः

बुभुजे देववद्भूम्यां विशोको जातकौतुकः
विप्रान्पालयते यस्तु प्राणान्दत्वा धनान्यपि ॥ ६२ ॥

मूलम्

बुभुजे देववद्भूम्यां विशोको जातकौतुकः
विप्रान्पालयते यस्तु प्राणान्दत्वा धनान्यपि ॥ ६२ ॥

विश्वास-प्रस्तुतिः

स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम्
पठन्ति येऽत्र भक्त्या च शृण्वन्ति विप्रतः कथाम् ॥ ६३ ॥

मूलम्

स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम्
पठन्ति येऽत्र भक्त्या च शृण्वन्ति विप्रतः कथाम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

आख्यानं श्लोकमेकं वा गच्छन्ति विष्णुमन्दिरम् ॥ ६४ ॥

मूलम्

आख्यानं श्लोकमेकं वा गच्छन्ति विष्णुमन्दिरम् ॥ ६४ ॥

इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखण्डे ब्राह्मणपालनं
नाम द्वादशोऽध्यायः १२