शौनक उवाच-
विश्वास-प्रस्तुतिः
इदानीं श्रोतुमिच्छामि कथयस्व यथार्थतः
हरिस्वरूपिणा साक्षाद्वेदव्यासेन शासित ॥ १ ॥
मूलम्
इदानीं श्रोतुमिच्छामि कथयस्व यथार्थतः
हरिस्वरूपिणा साक्षाद्वेदव्यासेन शासित ॥ १ ॥
विश्वास-प्रस्तुतिः
निरहङ्कार हे सूत लोकानुग्रहकारक
केन स्यात्सुभगा नारी पापिनी च सुदुर्भगा ॥ २ ॥
मूलम्
निरहङ्कार हे सूत लोकानुग्रहकारक
केन स्यात्सुभगा नारी पापिनी च सुदुर्भगा ॥ २ ॥
विश्वास-प्रस्तुतिः
पतिप्रियाङ्ग केन स्याद्रूपिता चक्षुषोः सुधा
केन वा जायते लक्ष्मीस्तन्मे ब्रूहि तपोधन ॥ ३ ॥
मूलम्
पतिप्रियाङ्ग केन स्याद्रूपिता चक्षुषोः सुधा
केन वा जायते लक्ष्मीस्तन्मे ब्रूहि तपोधन ॥ ३ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
यदि पुण्यमिदं विप्र वृत्तं परमदुर्लभम्
शृणुष्व भोः समासेन कथयामि विधानतः ॥ ४ ॥
मूलम्
सूत उवाच-
यदि पुण्यमिदं विप्र वृत्तं परमदुर्लभम्
शृणुष्व भोः समासेन कथयामि विधानतः ॥ ४ ॥
विश्वास-प्रस्तुतिः
आसीद्भद्रश्रवा राजा युगे द्वापरसञ्ज्ञके
सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः ॥ ५ ॥
मूलम्
आसीद्भद्रश्रवा राजा युगे द्वापरसञ्ज्ञके
सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः ॥ ५ ॥
विश्वास-प्रस्तुतिः
भार्या तस्य च सञ्जाता नाम्ना सुरतिचन्द्रिका
तस्यां बभूवुः श्रीराज्ञः सप्तपुत्रा मनोरमाः ॥ ६ ॥
मूलम्
भार्या तस्य च सञ्जाता नाम्ना सुरतिचन्द्रिका
तस्यां बभूवुः श्रीराज्ञः सप्तपुत्रा मनोरमाः ॥ ६ ॥
विश्वास-प्रस्तुतिः
ततोऽभिजाता दुहिता सुन्दरी सत्यवादिनी
श्यामबाला च विप्रेन्द्र नाम्ना प्रीतिकरी पितुः ॥ ७ ॥
मूलम्
ततोऽभिजाता दुहिता सुन्दरी सत्यवादिनी
श्यामबाला च विप्रेन्द्र नाम्ना प्रीतिकरी पितुः ॥ ७ ॥
विश्वास-प्रस्तुतिः
अथैकदा श्यामबाला सुवर्णसिकतासु च
गूढैर्मनोहरै रत्नैः सखिभिः क्रीडितुं मुदा ॥ ८ ॥
मूलम्
अथैकदा श्यामबाला सुवर्णसिकतासु च
गूढैर्मनोहरै रत्नैः सखिभिः क्रीडितुं मुदा ॥ ८ ॥
विश्वास-प्रस्तुतिः
जगाम नीपवृक्षस्य तलं परमदुर्लभम्
एतस्मिन्नन्तरे विप्र लक्ष्मीः संसारतारिणी ॥ ९ ॥
मूलम्
जगाम नीपवृक्षस्य तलं परमदुर्लभम्
एतस्मिन्नन्तरे विप्र लक्ष्मीः संसारतारिणी ॥ ९ ॥
विश्वास-प्रस्तुतिः
लोकानां नीतिदा साथ समायाता स्वयं पुरः
धृत्वा च ब्राह्मणीरूपं पलिताङ्गी च भूसुर ॥ १० ॥
मूलम्
लोकानां नीतिदा साथ समायाता स्वयं पुरः
धृत्वा च ब्राह्मणीरूपं पलिताङ्गी च भूसुर ॥ १० ॥
विश्वास-प्रस्तुतिः
अखिलानां च लोकानां शास्तू राज्ञः क्षयं विना
केषां क्षुद्रतराणां हि गृहे गच्छामि साम्प्रतम् ॥ ११ ॥
मूलम्
अखिलानां च लोकानां शास्तू राज्ञः क्षयं विना
केषां क्षुद्रतराणां हि गृहे गच्छामि साम्प्रतम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
इति सञ्चिन्त्य मनसा गता राजनिकेतनम्
सुवर्णभित्तिभिर्युक्तं पताकाभिरलङ्कृतम् ॥ १२ ॥
मूलम्
इति सञ्चिन्त्य मनसा गता राजनिकेतनम्
सुवर्णभित्तिभिर्युक्तं पताकाभिरलङ्कृतम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
सिंहद्वारमतिक्रम्य प्राह दौवारिकीं ततः
द्वारं जहि हि भो द्वारि नियुक्ते शुभलक्षणे ॥ १३ ॥
मूलम्
सिंहद्वारमतिक्रम्य प्राह दौवारिकीं ततः
द्वारं जहि हि भो द्वारि नियुक्ते शुभलक्षणे ॥ १३ ॥
विश्वास-प्रस्तुतिः
यामि वेगेन पश्यामि राज्ञीं सुरतिचन्द्रिकाम्
तच्छ्रुत्वा वचनं तस्या रत्नदण्डकरा च सा
कोकिलावाक्यवन्मुक्तं परमं हर्षमाययौ ॥ १४ ॥
मूलम्
यामि वेगेन पश्यामि राज्ञीं सुरतिचन्द्रिकाम्
तच्छ्रुत्वा वचनं तस्या रत्नदण्डकरा च सा
कोकिलावाक्यवन्मुक्तं परमं हर्षमाययौ ॥ १४ ॥
विश्वास-प्रस्तुतिः
द्वारनियुक्तोवाच-
किं नाम वहसे वृद्धे कः पतिस्तावकः पुनः
आगतासि कथं किं ते कार्य्यं राज्ञ्याश्च दर्शने
कस्मात्किं ब्रूहि विप्रे त्वं श्रोतुं कौतुहलं हि मे ॥ १५ ॥
मूलम्
द्वारनियुक्तोवाच-
किं नाम वहसे वृद्धे कः पतिस्तावकः पुनः
आगतासि कथं किं ते कार्य्यं राज्ञ्याश्च दर्शने
कस्मात्किं ब्रूहि विप्रे त्वं श्रोतुं कौतुहलं हि मे ॥ १५ ॥
विश्वास-प्रस्तुतिः
वृद्धोवाच-
शृणु पोष्ये महाराज पत्न्या दण्डकरे यदा
श्रोतुं कौतूहलं तेऽस्ति मदागमनकारणम् ॥ १६ ॥
मूलम्
वृद्धोवाच-
शृणु पोष्ये महाराज पत्न्या दण्डकरे यदा
श्रोतुं कौतूहलं तेऽस्ति मदागमनकारणम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
प्रसिद्धा कमला नाम्ना चाहं प्राणेश्वरो मम
भुवनेश इति ख्यातो नाम्ना द्वारवतीपुरी ॥ १७ ॥
मूलम्
प्रसिद्धा कमला नाम्ना चाहं प्राणेश्वरो मम
भुवनेश इति ख्यातो नाम्ना द्वारवतीपुरी ॥ १७ ॥
विश्वास-प्रस्तुतिः
तस्यां वै वर्त्तते पोष्ये मम प्राणेश्वरस्ततः
आगताहं रत्नवेत्रकरे शृणु सकौतुकम् ॥ १८ ॥
मूलम्
तस्यां वै वर्त्तते पोष्ये मम प्राणेश्वरस्ततः
आगताहं रत्नवेत्रकरे शृणु सकौतुकम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
ममागमनकार्यं हि वच्मीदानीं तवाग्रतः
पुरासीद्वैश्यकुलजा राज्ञी तव च दुःखिनी ॥ १९ ॥
मूलम्
ममागमनकार्यं हि वच्मीदानीं तवाग्रतः
पुरासीद्वैश्यकुलजा राज्ञी तव च दुःखिनी ॥ १९ ॥
विश्वास-प्रस्तुतिः
एकस्मिन्दिवसे पोष्ये पतिना कलहः कृतः
तया नार्या च दुःखिन्या ततो वै भर्तृपीडिता ॥ २० ॥
मूलम्
एकस्मिन्दिवसे पोष्ये पतिना कलहः कृतः
तया नार्या च दुःखिन्या ततो वै भर्तृपीडिता ॥ २० ॥
विश्वास-प्रस्तुतिः
बहिर्भूय द्रुतं गेहाद्रुदन्ती च पुनः पुनः
तस्याश्च रोदनं श्रुत्वा चागताहं समीपतः ॥ २१ ॥
मूलम्
बहिर्भूय द्रुतं गेहाद्रुदन्ती च पुनः पुनः
तस्याश्च रोदनं श्रुत्वा चागताहं समीपतः ॥ २१ ॥
विश्वास-प्रस्तुतिः
अपृच्छं सर्ववृत्तान्तं कथितो वै यथार्थतः
तया ततो व्रतवरमुपदेशं ददाम्यहम् ॥ २२ ॥
मूलम्
अपृच्छं सर्ववृत्तान्तं कथितो वै यथार्थतः
तया ततो व्रतवरमुपदेशं ददाम्यहम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
ममोपदेशतः सा वै चक्रे व्रतवरं मुदा
तस्य प्रसादाद्भो द्वाःस्थे सञ्जाता सुखिता च सा ॥ २३ ॥
मूलम्
ममोपदेशतः सा वै चक्रे व्रतवरं मुदा
तस्य प्रसादाद्भो द्वाःस्थे सञ्जाता सुखिता च सा ॥ २३ ॥
विश्वास-प्रस्तुतिः
कदाचिद्वैश्यकुलजा पत्या मृत्योर्वशं गता
समानेतुं ततस्तौ तु विहिताखिलघातकौ ॥ २४ ॥
मूलम्
कदाचिद्वैश्यकुलजा पत्या मृत्योर्वशं गता
समानेतुं ततस्तौ तु विहिताखिलघातकौ ॥ २४ ॥
विश्वास-प्रस्तुतिः
किङ्करान्प्रेषयामास चण्डाद्यान्धर्मराट्प्रभुः
यमाज्ञया समायाता यमदूता भयङ्कराः ॥ २५ ॥
मूलम्
किङ्करान्प्रेषयामास चण्डाद्यान्धर्मराट्प्रभुः
यमाज्ञया समायाता यमदूता भयङ्कराः ॥ २५ ॥
विश्वास-प्रस्तुतिः
बद्ध्वा तौ चर्मपाशेन लोहमुद्गरपाणयः
उद्यमं चक्रिरे गन्तुं यमस्य शरणं प्रति ॥ २६ ॥
मूलम्
बद्ध्वा तौ चर्मपाशेन लोहमुद्गरपाणयः
उद्यमं चक्रिरे गन्तुं यमस्य शरणं प्रति ॥ २६ ॥
विश्वास-प्रस्तुतिः
अत्रान्तरे च लक्ष्म्यास्ते दूता विष्णुपरायणाः
समानेतुं समायाताः शङ्खचक्रगदाधराः ॥ २७ ॥
मूलम्
अत्रान्तरे च लक्ष्म्यास्ते दूता विष्णुपरायणाः
समानेतुं समायाताः शङ्खचक्रगदाधराः ॥ २७ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा तथाविधांस्तांश्च यमदूताः पलायिताः
लक्ष्मीदूता महात्मानः स्वप्रकाशादयस्तथा ॥ २८ ॥
मूलम्
दृष्ट्वा तथाविधांस्तांश्च यमदूताः पलायिताः
लक्ष्मीदूता महात्मानः स्वप्रकाशादयस्तथा ॥ २८ ॥
विश्वास-प्रस्तुतिः
पाशं छित्त्वा समारोप्य राजहंसयुते रथे
जग्मुर्लक्ष्मीपुरं सर्वे सहसाकाशवर्त्मना ॥ २९ ॥
मूलम्
पाशं छित्त्वा समारोप्य राजहंसयुते रथे
जग्मुर्लक्ष्मीपुरं सर्वे सहसाकाशवर्त्मना ॥ २९ ॥
विश्वास-प्रस्तुतिः
यावद्वारं व्रतवरं कृत्वा वैश्या च सा तदा
तावत्कल्पसहस्राणि तस्थतुः कमलापुरे ॥ ३० ॥
मूलम्
यावद्वारं व्रतवरं कृत्वा वैश्या च सा तदा
तावत्कल्पसहस्राणि तस्थतुः कमलापुरे ॥ ३० ॥
विश्वास-प्रस्तुतिः
पुण्यशेषस्य भोगार्थं जातौ राजान्वयेऽधुना
व्रतं च विस्मृतौ द्वाःस्थे राजसम्पत्तिगर्वितौ
तस्माच्च तव तस्यापि चोपदेशार्थमागता ॥ ३१ ॥
मूलम्
पुण्यशेषस्य भोगार्थं जातौ राजान्वयेऽधुना
व्रतं च विस्मृतौ द्वाःस्थे राजसम्पत्तिगर्वितौ
तस्माच्च तव तस्यापि चोपदेशार्थमागता ॥ ३१ ॥
विश्वास-प्रस्तुतिः
द्वाःस्थोवाच-
केनैव तु विधानेन वृद्धे व्रतवरं कृतम्
कस्मिन्मासे व्रतं श्रेष्ठं देवता का च पूज्यते ॥ ३२ ॥
मूलम्
द्वाःस्थोवाच-
केनैव तु विधानेन वृद्धे व्रतवरं कृतम्
कस्मिन्मासे व्रतं श्रेष्ठं देवता का च पूज्यते ॥ ३२ ॥
विश्वास-प्रस्तुतिः
एतन्मे पृच्छतो मातर्यथावद्वक्तुमर्हसि
कमलोवाच-
कार्त्तिके च व्यतिक्रान्ते मार्गशीर्षे समागते
तस्मिन्मासे च भो पोष्ये वासरे गुरुसञ्ज्ञके ॥ ३३ ॥
मूलम्
एतन्मे पृच्छतो मातर्यथावद्वक्तुमर्हसि
कमलोवाच-
कार्त्तिके च व्यतिक्रान्ते मार्गशीर्षे समागते
तस्मिन्मासे च भो पोष्ये वासरे गुरुसञ्ज्ञके ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ततः पूर्वाह्णसमये सकलैर्व्रतिभिर्वृता
नारायणेन सहितां लक्ष्मीं सम्पूजयेत्ततः ॥ ३४ ॥
मूलम्
ततः पूर्वाह्णसमये सकलैर्व्रतिभिर्वृता
नारायणेन सहितां लक्ष्मीं सम्पूजयेत्ततः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
मिष्टैः पायसयुक्तैश्च भुक्तैश्च खण्डमिश्रितैः
लक्ष्मीं सन्तोषयेत्प्रेष्ये ततः सम्प्रार्थयेदिदम् ॥ ३५ ॥
मूलम्
मिष्टैः पायसयुक्तैश्च भुक्तैश्च खण्डमिश्रितैः
लक्ष्मीं सन्तोषयेत्प्रेष्ये ततः सम्प्रार्थयेदिदम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यपूजिते देवि कमले विष्णुवल्लभे
यथा त्वमचला कृष्णे तथा भव मयि स्थिता ॥ ३६ ॥
मूलम्
त्रैलोक्यपूजिते देवि कमले विष्णुवल्लभे
यथा त्वमचला कृष्णे तथा भव मयि स्थिता ॥ ३६ ॥
विश्वास-प्रस्तुतिः
ईश्वरी कमले देवि शरणं च भवानघे
नानोपहारद्रव्यैश्च लक्ष्मीमाज्ञाप्य तोषयेत् ॥ ३७ ॥
मूलम्
ईश्वरी कमले देवि शरणं च भवानघे
नानोपहारद्रव्यैश्च लक्ष्मीमाज्ञाप्य तोषयेत् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
शास्त्रैश्च पूजयेद्देवीं महोत्सवसमन्विताम्
ततो नैवेद्यशेषांश्च दत्वा ब्राह्मणसत्तमम् ॥ ३८ ॥
मूलम्
शास्त्रैश्च पूजयेद्देवीं महोत्सवसमन्विताम्
ततो नैवेद्यशेषांश्च दत्वा ब्राह्मणसत्तमम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
आत्मानं स्वपतिं पुत्रान्पोष्येऽन्यानपि सेवकान्
द्वितीये तु गुरोर्वारे विशेषं शृणु सुन्दरि ॥ ३९ ॥
मूलम्
आत्मानं स्वपतिं पुत्रान्पोष्येऽन्यानपि सेवकान्
द्वितीये तु गुरोर्वारे विशेषं शृणु सुन्दरि ॥ ३९ ॥
विश्वास-प्रस्तुतिः
चित्रधूलीप्रशस्तैश्च भ्राष्ट्रैर्गोधूमनिर्मितैः
तोषयेत्कमलादेव्याः कुर्य्याद्वै भक्तिभावतः ॥ ४० ॥
मूलम्
चित्रधूलीप्रशस्तैश्च भ्राष्ट्रैर्गोधूमनिर्मितैः
तोषयेत्कमलादेव्याः कुर्य्याद्वै भक्तिभावतः ॥ ४० ॥
विश्वास-प्रस्तुतिः
तृतीये खण्डसंयुक्तं दध्योदननिवेदनम्
शामाक शालि कासारैश्चतुर्थे पूजयेन्मुदा ॥ ४१ ॥
मूलम्
तृतीये खण्डसंयुक्तं दध्योदननिवेदनम्
शामाक शालि कासारैश्चतुर्थे पूजयेन्मुदा ॥ ४१ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीदेवीं प्रयत्नेन रत्नदण्डकरे ततः
लक्ष्मीदेवी प्रीतये तु ब्राह्मणान्पूजयेद्धनैः ॥ ४२ ॥
मूलम्
लक्ष्मीदेवीं प्रयत्नेन रत्नदण्डकरे ततः
लक्ष्मीदेवी प्रीतये तु ब्राह्मणान्पूजयेद्धनैः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
वस्त्रालङ्कारभोज्यैश्च फलैर्नानाविधैस्तथा
पोष्योवाच-
अत्रैव तिष्ठ भो वृद्धे राज्ञीं सुरतिचन्द्रिकाम् ॥ ४३ ॥
मूलम्
वस्त्रालङ्कारभोज्यैश्च फलैर्नानाविधैस्तथा
पोष्योवाच-
अत्रैव तिष्ठ भो वृद्धे राज्ञीं सुरतिचन्द्रिकाम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
विज्ञाप्य त्वां नयिष्यामि मा क्रोधं कुरु सत्तमे
इत्युक्त्वा सा तु चार्वङ्गी गता राज्ञीसमीपतः ॥ ४४ ॥
मूलम्
विज्ञाप्य त्वां नयिष्यामि मा क्रोधं कुरु सत्तमे
इत्युक्त्वा सा तु चार्वङ्गी गता राज्ञीसमीपतः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
शिरस्यञ्जलिमाधाय पोष्या ब्रह्मन्समूलतः
आरभ्य साङ्गपर्यन्तं यदूचे कमलालया ॥ ४५ ॥
मूलम्
शिरस्यञ्जलिमाधाय पोष्या ब्रह्मन्समूलतः
आरभ्य साङ्गपर्यन्तं यदूचे कमलालया ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तत्सर्वं कथयामास राज्ञीं सुरतिचन्द्रिकाम्
द्वारपालीवचः श्रुत्वा राज्ञी सुरतिचन्द्रिका ॥ ४६ ॥
मूलम्
तत्सर्वं कथयामास राज्ञीं सुरतिचन्द्रिकाम्
द्वारपालीवचः श्रुत्वा राज्ञी सुरतिचन्द्रिका ॥ ४६ ॥
विश्वास-प्रस्तुतिः
जगाम ब्राह्मणीपार्श्वं सगर्वा प्राह सुन्दर
राज्ञ्युवाच-
वृद्धे ब्राह्मणि किं वृत्तं चोपदेशार्थमागता ॥ ४७ ॥
मूलम्
जगाम ब्राह्मणीपार्श्वं सगर्वा प्राह सुन्दर
राज्ञ्युवाच-
वृद्धे ब्राह्मणि किं वृत्तं चोपदेशार्थमागता ॥ ४७ ॥
विश्वास-प्रस्तुतिः
कथयस्व चिरं मह्यं भयं त्यक्त्वा यथासुखम्
ब्राह्मण्युवाच-
तवानीतिमहं दृष्ट्वा गन्तुमिच्छामि चञ्चला ॥ ४८ ॥
मूलम्
कथयस्व चिरं मह्यं भयं त्यक्त्वा यथासुखम्
ब्राह्मण्युवाच-
तवानीतिमहं दृष्ट्वा गन्तुमिच्छामि चञ्चला ॥ ४८ ॥
विश्वास-प्रस्तुतिः
कथयिष्यामि किं दुष्टे व्रतं परमदुर्लभम्
इन्दिरावासरे चाद्य चाण्डालेन करोषि यत् ॥ ४९ ॥
मूलम्
कथयिष्यामि किं दुष्टे व्रतं परमदुर्लभम्
इन्दिरावासरे चाद्य चाण्डालेन करोषि यत् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
तद्दृष्टं मयि का दुष्टे तद्गेहे गर्वितेऽधुना
तच्छ्रुत्वा ब्राह्मणीवाक्यं क्रोधसंरक्तलोचना ॥ ५० ॥
मूलम्
तद्दृष्टं मयि का दुष्टे तद्गेहे गर्वितेऽधुना
तच्छ्रुत्वा ब्राह्मणीवाक्यं क्रोधसंरक्तलोचना ॥ ५० ॥
विश्वास-प्रस्तुतिः
जरन्तीं ब्राह्मणीं चैव प्रहारं च चकार सा
ततः सा कमला वृद्धा क्रन्दमाना पलायिता ॥ ५१ ॥
मूलम्
जरन्तीं ब्राह्मणीं चैव प्रहारं च चकार सा
ततः सा कमला वृद्धा क्रन्दमाना पलायिता ॥ ५१ ॥
विश्वास-प्रस्तुतिः
क्रीडमाना ततः श्यामा ब्राह्मणीक्रन्दनध्वनिम्
आगतास्याः समीपं तु श्रुत्वा बाला तपोधना ॥ ५२ ॥
मूलम्
क्रीडमाना ततः श्यामा ब्राह्मणीक्रन्दनध्वनिम्
आगतास्याः समीपं तु श्रुत्वा बाला तपोधना ॥ ५२ ॥
विश्वास-प्रस्तुतिः
श्यामाबालोवाच-
वृद्धे व्यथेदृशी केन दत्ता तुभ्यं वदस्व मे
तस्या वचनमाकर्ण्य शोकगद्गदया गिरा ॥ ५३ ॥
मूलम्
श्यामाबालोवाच-
वृद्धे व्यथेदृशी केन दत्ता तुभ्यं वदस्व मे
तस्या वचनमाकर्ण्य शोकगद्गदया गिरा ॥ ५३ ॥
विश्वास-प्रस्तुतिः
कमला कथितं सर्वं वृत्तान्तं द्विजसत्तम
श्यामाबाला ततः श्रुत्वा व्रतं परमदुर्ल्लभम् ॥ ५४ ॥
मूलम्
कमला कथितं सर्वं वृत्तान्तं द्विजसत्तम
श्यामाबाला ततः श्रुत्वा व्रतं परमदुर्ल्लभम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
शास्त्रोक्तविधिना चक्रे सश्रद्धं च सभक्तितः
त्रिवारे परिपूर्णे तु तुर्यवारे समागते ॥ ५५ ॥
मूलम्
शास्त्रोक्तविधिना चक्रे सश्रद्धं च सभक्तितः
त्रिवारे परिपूर्णे तु तुर्यवारे समागते ॥ ५५ ॥
विश्वास-प्रस्तुतिः
विवाहकर्मसंसिद्धं द्विजलक्ष्मीप्रसादतः
श्रीसिद्धेश्वरदेवस्य नृपतेर्भूपतेजसः ॥ ५६ ॥
मूलम्
विवाहकर्मसंसिद्धं द्विजलक्ष्मीप्रसादतः
श्रीसिद्धेश्वरदेवस्य नृपतेर्भूपतेजसः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
मालाधरो नाम सुतो गृहीत्वा तां गृहं गतः
अथ तस्यां गतायां तु ब्रह्मन्शृणुष्व कौतुकम् ॥ ५७ ॥
मूलम्
मालाधरो नाम सुतो गृहीत्वा तां गृहं गतः
अथ तस्यां गतायां तु ब्रह्मन्शृणुष्व कौतुकम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
राज्ञीगृहे च सर्वाणि स्थितानि सुबहूनि च
द्रव्याणि केन नीतानि न ज्ञातान्यपि भूसुर ॥ ५८ ॥
मूलम्
राज्ञीगृहे च सर्वाणि स्थितानि सुबहूनि च
द्रव्याणि केन नीतानि न ज्ञातान्यपि भूसुर ॥ ५८ ॥
विश्वास-प्रस्तुतिः
निर्वित्ता बुद्धिहीना सा चान्नवस्त्रविवर्जिता
उपविष्टा च केनापि गन्तुं च दुहितुर्गृहम् ॥ ५९ ॥
मूलम्
निर्वित्ता बुद्धिहीना सा चान्नवस्त्रविवर्जिता
उपविष्टा च केनापि गन्तुं च दुहितुर्गृहम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
प्रेषयामास भर्त्तारं किञ्चित्प्रार्थनहेतवे
तस्य मालाधरस्यापि ग्रामे च सरसीतटे ॥ ६० ॥
मूलम्
प्रेषयामास भर्त्तारं किञ्चित्प्रार्थनहेतवे
तस्य मालाधरस्यापि ग्रामे च सरसीतटे ॥ ६० ॥
विश्वास-प्रस्तुतिः
कालेन कियता विप्र प्रविवेश च कष्टतः
तस्माज्जलं समानेतुं तस्या दास्यः समागताः
तं दृष्ट्वा दुःखिनां श्रेष्ठं पप्रच्छुः सानुकम्पिताः ॥ ६१ ॥
मूलम्
कालेन कियता विप्र प्रविवेश च कष्टतः
तस्माज्जलं समानेतुं तस्या दास्यः समागताः
तं दृष्ट्वा दुःखिनां श्रेष्ठं पप्रच्छुः सानुकम्पिताः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
दास्य ऊचुः-
कस्त्वं कुतः समायातो मांसरक्तविवर्ज्जितः
रूक्षाङ्गो रूक्षकेशश्च तत्सर्वं कथयस्व नः ॥ ६२ ॥
मूलम्
दास्य ऊचुः-
कस्त्वं कुतः समायातो मांसरक्तविवर्ज्जितः
रूक्षाङ्गो रूक्षकेशश्च तत्सर्वं कथयस्व नः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
दरिद्र उवाच-
श्यामाबालापिता चाहं सौराष्ट्रनगरागतः
कथयध्वं च भो दास्यः श्यामाबालासमीपतः ॥ ६३ ॥
मूलम्
दरिद्र उवाच-
श्यामाबालापिता चाहं सौराष्ट्रनगरागतः
कथयध्वं च भो दास्यः श्यामाबालासमीपतः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा वचनं तस्य कौतूहलसमन्विताः
परस्परमुखाः सर्वा जहसुः स्वपुरं गताः ॥ ६४ ॥
मूलम्
तच्छ्रुत्वा वचनं तस्य कौतूहलसमन्विताः
परस्परमुखाः सर्वा जहसुः स्वपुरं गताः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
श्यामाबाला च कथितं सर्वं वृत्तं च भो द्विज
श्रुत्वैतद्वचनं तासां प्रेषयामास सेवकान् ॥ ६५ ॥
मूलम्
श्यामाबाला च कथितं सर्वं वृत्तं च भो द्विज
श्रुत्वैतद्वचनं तासां प्रेषयामास सेवकान् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
पुष्पतैलं दिव्यवस्त्रं चन्दनं पर्णवीटिकाम्
घोटकं च तथा दत्वा पितरं प्रति सुन्दरी ॥ ६६ ॥
मूलम्
पुष्पतैलं दिव्यवस्त्रं चन्दनं पर्णवीटिकाम्
घोटकं च तथा दत्वा पितरं प्रति सुन्दरी ॥ ६६ ॥
विश्वास-प्रस्तुतिः
गत्वाथ सर्वे ते भृत्याः कृत्वा सुवेषमुत्तमम्
श्यामाबालागृहं निन्युर्देवराजगृहोपमम् ॥ ६७ ॥
मूलम्
गत्वाथ सर्वे ते भृत्याः कृत्वा सुवेषमुत्तमम्
श्यामाबालागृहं निन्युर्देवराजगृहोपमम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
श्यामाबाला ततश्चैव पितरं दुखिनां वरम्
श्याल्यन्नं सघृतं चैव भोजयामास यत्नतः ॥ ६८ ॥
मूलम्
श्यामाबाला ततश्चैव पितरं दुखिनां वरम्
श्याल्यन्नं सघृतं चैव भोजयामास यत्नतः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
तुर्येषु समतीतेषु दिवसेषु तपोधन
प्रेषयामास तं दत्वा गुप्तपात्रस्थितं धनम् ॥ ६९ ॥
मूलम्
तुर्येषु समतीतेषु दिवसेषु तपोधन
प्रेषयामास तं दत्वा गुप्तपात्रस्थितं धनम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
ततः प्रविश्य स्वगृहे धनं पात्रान्तरस्थितम्
ददर्शाङ्गारनिचयं रुरोद भृशदुःखितः ॥ ७० ॥
मूलम्
ततः प्रविश्य स्वगृहे धनं पात्रान्तरस्थितम्
ददर्शाङ्गारनिचयं रुरोद भृशदुःखितः ॥ ७० ॥
विश्वास-प्रस्तुतिः
दुहितुः सदनं यातुं निःससार गृहागतः
तत्रैव सरसीकूले प्रविवेश च दुःखिनी ॥ ७१ ॥
मूलम्
दुहितुः सदनं यातुं निःससार गृहागतः
तत्रैव सरसीकूले प्रविवेश च दुःखिनी ॥ ७१ ॥
विश्वास-प्रस्तुतिः
तथैनां च समानीतां यथा स्याः प्राणवल्लभाम्
तथैव पूजयामास मातृस्नेहात्पतिव्रता ॥ ७२ ॥
मूलम्
तथैनां च समानीतां यथा स्याः प्राणवल्लभाम्
तथैव पूजयामास मातृस्नेहात्पतिव्रता ॥ ७२ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्समये विप्र लक्ष्मीवासरमुत्तमम्
श्यामाबाला कारयितुं मनश्चक्रे च मातरम् ॥ ७३ ॥
मूलम्
एतस्मिन्समये विप्र लक्ष्मीवासरमुत्तमम्
श्यामाबाला कारयितुं मनश्चक्रे च मातरम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
तस्या माता दरिद्राणि भुक्त्वा वैकान्तिकेपि च
शावकानां तु चोच्छिष्टं लक्ष्मीकोपसमन्विता ॥ ७४ ॥
मूलम्
तस्या माता दरिद्राणि भुक्त्वा वैकान्तिकेपि च
शावकानां तु चोच्छिष्टं लक्ष्मीकोपसमन्विता ॥ ७४ ॥
विश्वास-प्रस्तुतिः
इन्दिरायास्तृतीयानि वासराणि गतान्यपि
चतुर्थवासरे तां तत्कारयामास सा दृढम् ॥ ७५ ॥
मूलम्
इन्दिरायास्तृतीयानि वासराणि गतान्यपि
चतुर्थवासरे तां तत्कारयामास सा दृढम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
आगता नगरं सा वै राज्ञी सुरतिचन्द्रिका
दृष्ट्वा गृहं तथा दिव्यमिन्दिरायाः प्रसादतः ॥ ७६ ॥
मूलम्
आगता नगरं सा वै राज्ञी सुरतिचन्द्रिका
दृष्ट्वा गृहं तथा दिव्यमिन्दिरायाः प्रसादतः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
श्यामाबाला च विप्रेन्द्र कदाचित्समये पुनः
मातुर्गृहं गता चाथ ऐश्वर्यस्य दिदृक्षया ॥ ७७ ॥
मूलम्
श्यामाबाला च विप्रेन्द्र कदाचित्समये पुनः
मातुर्गृहं गता चाथ ऐश्वर्यस्य दिदृक्षया ॥ ७७ ॥
विश्वास-प्रस्तुतिः
श्यामाबालां ततो दूराद्दृष्ट्वा सङ्कुपिता च सा
न पश्यामि मुखं तस्या इत्युक्त्वालक्षिता स्थिता ॥ ७८ ॥
मूलम्
श्यामाबालां ततो दूराद्दृष्ट्वा सङ्कुपिता च सा
न पश्यामि मुखं तस्या इत्युक्त्वालक्षिता स्थिता ॥ ७८ ॥
विश्वास-प्रस्तुतिः
गत्वा गृहान्तरालं च गृहीत्वा सैन्धवं च सा
आगता स्वगृहं किञ्चित्तूष्णीं लक्ष्मीसमाश्रितम् ॥ ७९ ॥
मूलम्
गत्वा गृहान्तरालं च गृहीत्वा सैन्धवं च सा
आगता स्वगृहं किञ्चित्तूष्णीं लक्ष्मीसमाश्रितम् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
राजा स्वामी च पप्रच्छ तां साध्वीं पतिदेवताम्
किमानीतं त्वया कान्ते कथयस्व ममाग्रतः ॥ ८० ॥
मूलम्
राजा स्वामी च पप्रच्छ तां साध्वीं पतिदेवताम्
किमानीतं त्वया कान्ते कथयस्व ममाग्रतः ॥ ८० ॥
विश्वास-प्रस्तुतिः
कान्तोवाच-
राज्यसारं समानीतं दर्शयिष्यामि भोजने
इत्युक्त्वा सा तदा पाकं कृत्वा च लवणं विना ॥ ८१ ॥
मूलम्
कान्तोवाच-
राज्यसारं समानीतं दर्शयिष्यामि भोजने
इत्युक्त्वा सा तदा पाकं कृत्वा च लवणं विना ॥ ८१ ॥
विश्वास-प्रस्तुतिः
अन्नादिकं ततो दत्वा मालाधराय भूभुजे
ततो मालाधरो राजा व्यञ्जनं लवणवर्जितम् ॥ ८२ ॥
मूलम्
अन्नादिकं ततो दत्वा मालाधराय भूभुजे
ततो मालाधरो राजा व्यञ्जनं लवणवर्जितम् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
भुक्त्वा वैगुण्यतां प्राप्तो राज्यसारं ददौ च सा
तदा हृष्टमना राजा भोजनं कृतवान्द्विज ॥ ८३ ॥
मूलम्
भुक्त्वा वैगुण्यतां प्राप्तो राज्यसारं ददौ च सा
तदा हृष्टमना राजा भोजनं कृतवान्द्विज ॥ ८३ ॥
विश्वास-प्रस्तुतिः
प्रशशंस च तां नारीं धन्याधन्या इति ब्रुवन्
एतद्व्रतं च या नारी न करोति महादरात् ॥ ८४ ॥
मूलम्
प्रशशंस च तां नारीं धन्याधन्या इति ब्रुवन्
एतद्व्रतं च या नारी न करोति महादरात् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
जन्मजन्मनि सा नारी दरिद्रा दुर्भगा भवेत्
इदं या शृणुयाद्भक्त्या पठेद्यो वा समाहितः ॥ ८५ ॥
मूलम्
जन्मजन्मनि सा नारी दरिद्रा दुर्भगा भवेत्
इदं या शृणुयाद्भक्त्या पठेद्यो वा समाहितः ॥ ८५ ॥
विश्वास-प्रस्तुतिः
सर्वपापैर्विनिर्मुक्तो लक्ष्मीलोकं लभेच्च सः
इमां व्रतकथां या तु न श्रुत्वा क्रियते व्रतम्
तस्या व्रतफलं चैव नश्यत्येव न संशयः ॥ ८६ ॥
मूलम्
सर्वपापैर्विनिर्मुक्तो लक्ष्मीलोकं लभेच्च सः
इमां व्रतकथां या तु न श्रुत्वा क्रियते व्रतम्
तस्या व्रतफलं चैव नश्यत्येव न संशयः ॥ ८६ ॥
इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूतशौनकसंवादे एकादशोऽध्यायः ११