०५४

व्यास उवाच-

विश्वास-प्रस्तुतिः

वेदं वेदौ तथा वेदान्वेदाङ्गानि तथा द्विजाः
अधीत्य चाधिगम्यार्थं ततः स्नायाद्द्विजोत्तमः ॥ १ ॥

मूलम्

वेदं वेदौ तथा वेदान्वेदाङ्गानि तथा द्विजाः
अधीत्य चाधिगम्यार्थं ततः स्नायाद्द्विजोत्तमः ॥ १ ॥

विश्वास-प्रस्तुतिः

गुरवे तु धनं दत्वा स्नायीत तदनुज्ञया
तीर्णव्रतोथ युक्तात्मा शक्तो वा स्नातुमर्हति ॥ २ ॥

मूलम्

गुरवे तु धनं दत्वा स्नायीत तदनुज्ञया
तीर्णव्रतोथ युक्तात्मा शक्तो वा स्नातुमर्हति ॥ २ ॥

विश्वास-प्रस्तुतिः

वैणवीं धारयेद्यष्टिमन्तर्वासस्तथोत्तरम्
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ ३ ॥

मूलम्

वैणवीं धारयेद्यष्टिमन्तर्वासस्तथोत्तरम्
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

छत्रं चोष्णीषममलं पादुके चाप्युपानहौ
रौक्मे च कुण्डले धार्ये कृत्तकेशनखः शुचिः ॥ ४ ॥

मूलम्

छत्रं चोष्णीषममलं पादुके चाप्युपानहौ
रौक्मे च कुण्डले धार्ये कृत्तकेशनखः शुचिः ॥ ४ ॥

विश्वास-प्रस्तुतिः

अन्यत्र काञ्चनाद्विप्रो न रक्तां बिभृयात्स्रजम्
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ॥ ५ ॥

मूलम्

अन्यत्र काञ्चनाद्विप्रो न रक्तां बिभृयात्स्रजम्
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ॥ ५ ॥

विश्वास-प्रस्तुतिः

न जीर्ण मलवद्वासा भवेद्वै विभवे सति
न रक्तमुल्बणं चान्य धृतं वासो न कुण्डलम् ॥ ६ ॥

मूलम्

न जीर्ण मलवद्वासा भवेद्वै विभवे सति
न रक्तमुल्बणं चान्य धृतं वासो न कुण्डलम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

नोपानहौ स्रजं चाथ पादुके च प्रयोजयेत्
उपवीतमलङ्कारं दर्शयन्कृष्णमाजिनम् ॥ ७ ॥

मूलम्

नोपानहौ स्रजं चाथ पादुके च प्रयोजयेत्
उपवीतमलङ्कारं दर्शयन्कृष्णमाजिनम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

नापसव्यं परीदध्याद्वासो न विकृतं वसेत्
आहरेद्विधिवद्दारान्सदृशानात्मनः शुभान् ॥ ८ ॥

मूलम्

नापसव्यं परीदध्याद्वासो न विकृतं वसेत्
आहरेद्विधिवद्दारान्सदृशानात्मनः शुभान् ॥ ८ ॥

विश्वास-प्रस्तुतिः

रूपलक्षणसंयुक्तान्योनिदोषविवर्जितान्
अपितृगोत्रजभवामन्यमानुषगोत्रजाम् ॥ ९ ॥

मूलम्

रूपलक्षणसंयुक्तान्योनिदोषविवर्जितान्
अपितृगोत्रजभवामन्यमानुषगोत्रजाम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

आहरेद्ब्राह्मणो भार्यां शीलशौचसमन्विताम्
ऋतुकालाभिगामी स्याद्यावत्पुत्रोभिजायते ॥ १० ॥

मूलम्

आहरेद्ब्राह्मणो भार्यां शीलशौचसमन्विताम्
ऋतुकालाभिगामी स्याद्यावत्पुत्रोभिजायते ॥ १० ॥

विश्वास-प्रस्तुतिः

वर्जयेत्प्रतिषिद्धानि प्रयत्नेन दिनानि तु
षष्ठ्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् ॥ ११ ॥

मूलम्

वर्जयेत्प्रतिषिद्धानि प्रयत्नेन दिनानि तु
षष्ठ्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि
आदधीत विवाहाग्निं जुहुयाज्जातवेदसम् ॥ १२ ॥

मूलम्

ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि
आदधीत विवाहाग्निं जुहुयाज्जातवेदसम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

एतानि स्नातको नित्यं पावनानि च पावयेत्
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ॥ १३ ॥

मूलम्

एतानि स्नातको नित्यं पावनानि च पावयेत्
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ॥ १३ ॥

विश्वास-प्रस्तुतिः

अकुर्वाणः पतत्याशु नरकानतिभीषणान्
अभ्यसेत्प्रयतो वेदं महायज्ञान्न हापयेत् ॥ १४ ॥

मूलम्

अकुर्वाणः पतत्याशु नरकानतिभीषणान्
अभ्यसेत्प्रयतो वेदं महायज्ञान्न हापयेत् ॥ १४ ॥

विश्वास-प्रस्तुतिः

कुर्याद्गृह्याणि कार्याणि सन्ध्योपासनमेव च
सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा ॥ १५ ॥

मूलम्

कुर्याद्गृह्याणि कार्याणि सन्ध्योपासनमेव च
सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा ॥ १५ ॥

विश्वास-प्रस्तुतिः

दैवतान्यभिगच्छेत कुर्य्याद्भार्य्याभिपोषणम्
न धर्मं ख्यापयेद्विद्वान्न पापं गूहयेदपि ॥ १६ ॥

मूलम्

दैवतान्यभिगच्छेत कुर्य्याद्भार्य्याभिपोषणम्
न धर्मं ख्यापयेद्विद्वान्न पापं गूहयेदपि ॥ १६ ॥

विश्वास-प्रस्तुतिः

कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पकः
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ॥ १७ ॥

मूलम्

कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पकः
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ॥ १७ ॥

विश्वास-प्रस्तुतिः

देशवाग्बुद्धिसारूप्यमाचरन्विचरेत्सदा
श्रुतिस्मृत्युदितं सम्यक्साधुभिर्यश्च सेवितः ॥ १८ ॥

मूलम्

देशवाग्बुद्धिसारूप्यमाचरन्विचरेत्सदा
श्रुतिस्मृत्युदितं सम्यक्साधुभिर्यश्च सेवितः ॥ १८ ॥

विश्वास-प्रस्तुतिः

तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित्
येनास्य पितरो याता येन याताः पितामहाः ॥ १९ ॥

मूलम्

तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित्
येनास्य पितरो याता येन याताः पितामहाः ॥ १९ ॥

विश्वास-प्रस्तुतिः

तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ॥ २० ॥

मूलम्

तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ॥ २० ॥

विश्वास-प्रस्तुतिः

सत्यवादी जितक्रोधो लोभमोहविवर्जितः
सावित्रीजाप निरतः श्राद्धकृन्मुच्यते गृही ॥ २१ ॥

मूलम्

सत्यवादी जितक्रोधो लोभमोहविवर्जितः
सावित्रीजाप निरतः श्राद्धकृन्मुच्यते गृही ॥ २१ ॥

विश्वास-प्रस्तुतिः

मातापित्रोर्हिते युक्तो ब्राह्मणस्य हिते रतः
दाता यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ २२ ॥

मूलम्

मातापित्रोर्हिते युक्तो ब्राह्मणस्य हिते रतः
दाता यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ २२ ॥

विश्वास-प्रस्तुतिः

त्रिवर्गसेवी सततं देवानां च समर्चनम्
कुर्यादहरहर्नित्यं नमस्येत्प्रयतः सुरान् ॥ २३ ॥

मूलम्

त्रिवर्गसेवी सततं देवानां च समर्चनम्
कुर्यादहरहर्नित्यं नमस्येत्प्रयतः सुरान् ॥ २३ ॥

विश्वास-प्रस्तुतिः

विभागशीलः सततं क्षमायुक्तो दयालुकः
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ २४ ॥

मूलम्

विभागशीलः सततं क्षमायुक्तो दयालुकः
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ २४ ॥

विश्वास-प्रस्तुतिः

क्षमा दया च विज्ञानं सत्यं चैव दमः शमः
अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् ॥ २५ ॥

मूलम्

क्षमा दया च विज्ञानं सत्यं चैव दमः शमः
अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः
यथाशक्ति चरन्धर्मं निन्दितानि विवर्जयेत् ॥ २६ ॥

मूलम्

एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः
यथाशक्ति चरन्धर्मं निन्दितानि विवर्जयेत् ॥ २६ ॥

विश्वास-प्रस्तुतिः

विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम्
गृहस्थो मुच्यते बन्धान्नात्र कार्याविचारणा ॥ २७ ॥

मूलम्

विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम्
गृहस्थो मुच्यते बन्धान्नात्र कार्याविचारणा ॥ २७ ॥

विश्वास-प्रस्तुतिः

विगर्हित जय क्षेप हिंसा बन्धवधात्मनाम्
अन्यमन्यु समुत्थानां दोषाणां मर्षणं क्षमा ॥ २८ ॥

मूलम्

विगर्हित जय क्षेप हिंसा बन्धवधात्मनाम्
अन्यमन्यु समुत्थानां दोषाणां मर्षणं क्षमा ॥ २८ ॥

विश्वास-प्रस्तुतिः

स्वदुःखेष्वेव कारुण्यं परदुःखेषु सौहृदम्
दयेति मुनयः प्राहुः साक्षाद्धर्मस्य साधनम् ॥ २९ ॥

मूलम्

स्वदुःखेष्वेव कारुण्यं परदुःखेषु सौहृदम्
दयेति मुनयः प्राहुः साक्षाद्धर्मस्य साधनम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

चतुर्दशानां विद्यानां धारणा हि परार्थतः
विज्ञानमिति तद्विद्याद्येन धर्मो विवर्धते ॥ ३० ॥

मूलम्

चतुर्दशानां विद्यानां धारणा हि परार्थतः
विज्ञानमिति तद्विद्याद्येन धर्मो विवर्धते ॥ ३० ॥

विश्वास-प्रस्तुतिः

अधीत्य विधिवद्विद्यामर्थं चैवोपलभ्यते
धर्मकार्याणि कुर्वीत ह्येतद्विज्ञानमुच्यते ॥ ३१ ॥

मूलम्

अधीत्य विधिवद्विद्यामर्थं चैवोपलभ्यते
धर्मकार्याणि कुर्वीत ह्येतद्विज्ञानमुच्यते ॥ ३१ ॥

विश्वास-प्रस्तुतिः

सत्येन लोकं जयति सत्यं तत्परमं पदम्
यथा भूता प्रमादं तु सत्यमाहुर्मनीषिणः ॥ ३२ ॥

मूलम्

सत्येन लोकं जयति सत्यं तत्परमं पदम्
यथा भूता प्रमादं तु सत्यमाहुर्मनीषिणः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

दमः शरीरोपरतिः शमः प्रज्ञाप्रसादतः
अध्यात्ममक्षरं विद्या यत्र गत्वा न शोचति ॥ ३३ ॥

मूलम्

दमः शरीरोपरतिः शमः प्रज्ञाप्रसादतः
अध्यात्ममक्षरं विद्या यत्र गत्वा न शोचति ॥ ३३ ॥

विश्वास-प्रस्तुतिः

यया स देवोभगवान्विद्यया विद्यते परः
साक्षादेव हृषीकेशस्तज्ज्ञानमिति कीर्तितम् ॥ ३४ ॥

मूलम्

यया स देवोभगवान्विद्यया विद्यते परः
साक्षादेव हृषीकेशस्तज्ज्ञानमिति कीर्तितम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः
महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥ ३५ ॥

मूलम्

तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः
महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत्
नहि देहं विना विष्णुः पुरुषैर्विद्यतेपरः ॥ ३६ ॥

मूलम्

धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत्
नहि देहं विना विष्णुः पुरुषैर्विद्यतेपरः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

नित्यं धर्मार्थकामेषु युज्येत नियतो द्विजः
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ ३७ ॥

मूलम्

नित्यं धर्मार्थकामेषु युज्येत नियतो द्विजः
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत्
धर्मो हि भगवान्देवो गतिः सर्वेषु जन्तुषु ॥ ३८ ॥

मूलम्

सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत्
धर्मो हि भगवान्देवो गतिः सर्वेषु जन्तुषु ॥ ३८ ॥

विश्वास-प्रस्तुतिः

भूतानाम्प्रियकारीस्यान्नपरद्रो हकर्मधीः
न वेददेवतानिन्दां कुर्य्यात्तैश्च न संवसेत् ॥ ३९ ॥

मूलम्

भूतानाम्प्रियकारीस्यान्नपरद्रो हकर्मधीः
न वेददेवतानिन्दां कुर्य्यात्तैश्च न संवसेत् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

यस्त्विमं नियतो मर्त्यो धर्माध्यायं पठेच्छुचिः
अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते ॥ ४० ॥

मूलम्

यस्त्विमं नियतो मर्त्यो धर्माध्यायं पठेच्छुचिः
अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते ॥ ४० ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे चतुःपञ्चाशत्तमोऽध्यायः ५४