०५०

ऋषय ऊचुः-

विश्वास-प्रस्तुतिः

भवता कथितं सर्वं यत्किञ्चित्पृष्टमेव च
इदानीमपि पृच्छाम एकं वद महामते ॥ १ ॥

मूलम्

भवता कथितं सर्वं यत्किञ्चित्पृष्टमेव च
इदानीमपि पृच्छाम एकं वद महामते ॥ १ ॥

विश्वास-प्रस्तुतिः

एतेषां खलु तीर्थानां सेवनाद्यत्फलं लभेत्
सर्वेषां किल कृत्वैकं कर्म केन च लभ्यते ॥ २ ॥

मूलम्

एतेषां खलु तीर्थानां सेवनाद्यत्फलं लभेत्
सर्वेषां किल कृत्वैकं कर्म केन च लभ्यते ॥ २ ॥

विश्वास-प्रस्तुतिः

एतन्नो ब्रूहि सर्वज्ञ कर्मैवं यदि वर्तते
सूत उवाच-
कर्मयोगः किल प्रोक्तो वर्णानां द्विजपूर्वशः ॥ ३ ॥

मूलम्

एतन्नो ब्रूहि सर्वज्ञ कर्मैवं यदि वर्तते
सूत उवाच-
कर्मयोगः किल प्रोक्तो वर्णानां द्विजपूर्वशः ॥ ३ ॥

विश्वास-प्रस्तुतिः

नानाविधो महाभागास्तत्र चैकं विशिष्यते
हरिभक्तिः कृता येन मनसा वचसा गिरा ॥ ४ ॥

मूलम्

नानाविधो महाभागास्तत्र चैकं विशिष्यते
हरिभक्तिः कृता येन मनसा वचसा गिरा ॥ ४ ॥

विश्वास-प्रस्तुतिः

जितं तेन जितं तेन जितमेव न संशयः
हरिरेव समाराध्यः सर्वदेवेश्वरेश्वरः ॥ ५ ॥

मूलम्

जितं तेन जितं तेन जितमेव न संशयः
हरिरेव समाराध्यः सर्वदेवेश्वरेश्वरः ॥ ५ ॥

विश्वास-प्रस्तुतिः

हरिनाममहामन्त्रैर्नश्येत्पापपिशाचकम्
हरेः प्रदक्षिणं कृत्वा सकृदप्यमलाशयाः ॥ ६ ॥

मूलम्

हरिनाममहामन्त्रैर्नश्येत्पापपिशाचकम्
हरेः प्रदक्षिणं कृत्वा सकृदप्यमलाशयाः ॥ ६ ॥

विश्वास-प्रस्तुतिः

सर्वतीर्थसमाप्लावं लभन्ते यन्न संशयः
प्रतिमां च हरेर्दृष्ट्वा सर्वतीर्थफलं लभेत् ॥ ७ ॥

मूलम्

सर्वतीर्थसमाप्लावं लभन्ते यन्न संशयः
प्रतिमां च हरेर्दृष्ट्वा सर्वतीर्थफलं लभेत् ॥ ७ ॥

विश्वास-प्रस्तुतिः

विष्णुनामपरं जप्त्वा सर्वमन्त्रफलं लभेत्
विष्णुप्रसादतुलसीमाघ्राय द्विजसत्तमाः ॥ ८ ॥

मूलम्

विष्णुनामपरं जप्त्वा सर्वमन्त्रफलं लभेत्
विष्णुप्रसादतुलसीमाघ्राय द्विजसत्तमाः ॥ ८ ॥

विश्वास-प्रस्तुतिः

प्रचण्डं विकरालं तद्यमस्यास्यं न पश्यति
सकृत्प्रणामी कृष्णस्य मातुः स्तन्यं पिबेन्नहि ॥ ९ ॥

मूलम्

प्रचण्डं विकरालं तद्यमस्यास्यं न पश्यति
सकृत्प्रणामी कृष्णस्य मातुः स्तन्यं पिबेन्नहि ॥ ९ ॥

विश्वास-प्रस्तुतिः

हरिपादे मनो येषां तेभ्यो नित्यं नमोनमः
पुल्कसः श्वपचो वापि ये चान्ये म्लेच्छजातयः ॥ १० ॥

मूलम्

हरिपादे मनो येषां तेभ्यो नित्यं नमोनमः
पुल्कसः श्वपचो वापि ये चान्ये म्लेच्छजातयः ॥ १० ॥

विश्वास-प्रस्तुतिः

तेऽपि वन्द्या महाभागा हरिपादैकसेवकाः
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ॥ ११ ॥

मूलम्

तेऽपि वन्द्या महाभागा हरिपादैकसेवकाः
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ॥ ११ ॥

विश्वास-प्रस्तुतिः

हरौ भक्तिं विधायैव गर्भवासं न पश्यति
हरेरग्रे स्वनैरुच्चैर्नृत्यंस्तन्नामकृन्नरः ॥ १२ ॥

मूलम्

हरौ भक्तिं विधायैव गर्भवासं न पश्यति
हरेरग्रे स्वनैरुच्चैर्नृत्यंस्तन्नामकृन्नरः ॥ १२ ॥

विश्वास-प्रस्तुतिः

पुनाति भुवनं विप्रा गङ्गादि सलिलं यथा
दर्शनात्स्पर्शनात्तस्य आलापादपि भक्तितः ॥ १३ ॥

मूलम्

पुनाति भुवनं विप्रा गङ्गादि सलिलं यथा
दर्शनात्स्पर्शनात्तस्य आलापादपि भक्तितः ॥ १३ ॥

विश्वास-प्रस्तुतिः

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः
हरेः प्रदक्षिणं कुर्वन्नुच्चैस्तन्नामकृन्नरः ॥ १४ ॥

मूलम्

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः
हरेः प्रदक्षिणं कुर्वन्नुच्चैस्तन्नामकृन्नरः ॥ १४ ॥

विश्वास-प्रस्तुतिः

करतालादिसन्धानं सुस्वरं कलशब्दितम्
ब्रह्महत्यादिकं पापं तेनैव करतालितम् ॥ १५ ॥

मूलम्

करतालादिसन्धानं सुस्वरं कलशब्दितम्
ब्रह्महत्यादिकं पापं तेनैव करतालितम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

हरिभक्तिकथामुक्त्वा ख्यायिकां शृणुयाच्च यः
तस्य सन्दर्शनादेव पूतो भवति मानवः ॥ १६ ॥

मूलम्

हरिभक्तिकथामुक्त्वा ख्यायिकां शृणुयाच्च यः
तस्य सन्दर्शनादेव पूतो भवति मानवः ॥ १६ ॥

विश्वास-प्रस्तुतिः

किं पुनस्तस्य पापानामाशङ्का मुनिपुङ्गवाः
तीर्थानां च परं तीर्थं कृष्णनाम महर्षयः ॥ १७ ॥

मूलम्

किं पुनस्तस्य पापानामाशङ्का मुनिपुङ्गवाः
तीर्थानां च परं तीर्थं कृष्णनाम महर्षयः ॥ १७ ॥

विश्वास-प्रस्तुतिः

तीर्थीकुर्वन्ति जगतीं गृहीतं कृष्णनाम यैः
तस्मान्मुनिवराः पुण्यं नातः परतरं विदुः ॥ १८ ॥

मूलम्

तीर्थीकुर्वन्ति जगतीं गृहीतं कृष्णनाम यैः
तस्मान्मुनिवराः पुण्यं नातः परतरं विदुः ॥ १८ ॥

विश्वास-प्रस्तुतिः

विष्णुप्रसादनिर्माल्यं भुक्त्वा धृत्वा च मस्तके
विष्णुरेव भवेन्मर्त्यो यमशोकविनाशनः ॥ १९ ॥

मूलम्

विष्णुप्रसादनिर्माल्यं भुक्त्वा धृत्वा च मस्तके
विष्णुरेव भवेन्मर्त्यो यमशोकविनाशनः ॥ १९ ॥

विश्वास-प्रस्तुतिः

अर्चनीयो नमस्कार्यो हरिरेव न संशयः
ये महाविष्णुमव्यक्तं देवं वापि महेश्वरम् ॥ २० ॥

मूलम्

अर्चनीयो नमस्कार्यो हरिरेव न संशयः
ये महाविष्णुमव्यक्तं देवं वापि महेश्वरम् ॥ २० ॥

विश्वास-प्रस्तुतिः

एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः
तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् ॥ २१ ॥

मूलम्

एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः
तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

हरिं चैकं प्रपश्यध्वं पूजयध्वं तथैव हि
ये समानं प्रपश्यन्ति हरिं वै देवतान्तरम् ॥ २२ ॥

मूलम्

हरिं चैकं प्रपश्यध्वं पूजयध्वं तथैव हि
ये समानं प्रपश्यन्ति हरिं वै देवतान्तरम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

ते यान्ति नरकान्घोरान्न्न तांस्तु गणयेद्धीरः
मूर्खं वा पण्डितं वापि ब्राह्मणं केशवप्रियम् ॥ २३ ॥

मूलम्

ते यान्ति नरकान्घोरान्न्न तांस्तु गणयेद्धीरः
मूर्खं वा पण्डितं वापि ब्राह्मणं केशवप्रियम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

श्वपाकं वा मोचयति नारायणः स्वयं प्रभुः
नारायणात्परो नास्ति पापराशि दवानलः ॥ २४ ॥

मूलम्

श्वपाकं वा मोचयति नारायणः स्वयं प्रभुः
नारायणात्परो नास्ति पापराशि दवानलः ॥ २४ ॥

विश्वास-प्रस्तुतिः

कृत्वापि पातकं घोरं कृष्णनाम्ना विमुच्यते
स्वयं नारायणो देवः स्वनाम्नि जगतां गुरुः ॥ २५ ॥

मूलम्

कृत्वापि पातकं घोरं कृष्णनाम्ना विमुच्यते
स्वयं नारायणो देवः स्वनाम्नि जगतां गुरुः ॥ २५ ॥

विश्वास-प्रस्तुतिः

आत्मनोऽभ्यधिकां शक्तिं स्थापयामास सुव्रताः
अत्र ये विवदन्ते वै आयासलघुदर्शनात् ॥ २६ ॥

मूलम्

आत्मनोऽभ्यधिकां शक्तिं स्थापयामास सुव्रताः
अत्र ये विवदन्ते वै आयासलघुदर्शनात् ॥ २६ ॥

विश्वास-प्रस्तुतिः

फलानां गौरवाच्चापि ते यान्ति नरकं बहु
तस्माद्धरौ भक्तिमान्स्याद्धरिनामपरायणः ॥ २७ ॥

मूलम्

फलानां गौरवाच्चापि ते यान्ति नरकं बहु
तस्माद्धरौ भक्तिमान्स्याद्धरिनामपरायणः ॥ २७ ॥

विश्वास-प्रस्तुतिः

पूजकं पृष्ठतो रक्षेन्नामिनं वक्षसि प्रभुः
हरिनाममहावज्रं पापपर्वतदारणे ॥ २८ ॥

मूलम्

पूजकं पृष्ठतो रक्षेन्नामिनं वक्षसि प्रभुः
हरिनाममहावज्रं पापपर्वतदारणे ॥ २८ ॥

विश्वास-प्रस्तुतिः

तस्य पादौ तु सफलौ तदर्थं गतिशालिनौ
तावेव धन्यावाख्यातौ यौ तु पूजाकरौ करौ ॥ २९ ॥

मूलम्

तस्य पादौ तु सफलौ तदर्थं गतिशालिनौ
तावेव धन्यावाख्यातौ यौ तु पूजाकरौ करौ ॥ २९ ॥

विश्वास-प्रस्तुतिः

उत्तमाङ्गमुत्तमाङ्गं तद्धरौ नम्रमेव यत्
सा जिह्वा या हरिं स्तौति तन्मनस्तत्पदानुगम् ॥ ३० ॥

मूलम्

उत्तमाङ्गमुत्तमाङ्गं तद्धरौ नम्रमेव यत्
सा जिह्वा या हरिं स्तौति तन्मनस्तत्पदानुगम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

तानि लोमानि चोच्यन्ते यानि तन्नाम्नि चोत्थितम्
कुर्वन्ति तच्च नेत्राम्बु यदच्युतप्रसङ्गतः ॥ ३१ ॥

मूलम्

तानि लोमानि चोच्यन्ते यानि तन्नाम्नि चोत्थितम्
कुर्वन्ति तच्च नेत्राम्बु यदच्युतप्रसङ्गतः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

अहो लोका अतितरां दैवदोषेण वञ्चिताः
नामोच्चारणमात्रेण मुक्तिदं न भजन्ति वै ॥ ३२ ॥

मूलम्

अहो लोका अतितरां दैवदोषेण वञ्चिताः
नामोच्चारणमात्रेण मुक्तिदं न भजन्ति वै ॥ ३२ ॥

विश्वास-प्रस्तुतिः

वञ्चितास्ते च कलुषाः स्त्रीणां सङ्गप्रसङ्गतः
प्रतिष्ठन्ति च लोमानि येषां नो कृष्णशब्दने ॥ ३३ ॥

मूलम्

वञ्चितास्ते च कलुषाः स्त्रीणां सङ्गप्रसङ्गतः
प्रतिष्ठन्ति च लोमानि येषां नो कृष्णशब्दने ॥ ३३ ॥

विश्वास-प्रस्तुतिः

ते मूर्खा ह्यकृतात्मानः पुत्रशोकादि विह्वलाः
रुदन्ति बहुलालापैर्न कृष्णाक्षरकीर्तने ॥ ३४ ॥

मूलम्

ते मूर्खा ह्यकृतात्मानः पुत्रशोकादि विह्वलाः
रुदन्ति बहुलालापैर्न कृष्णाक्षरकीर्तने ॥ ३४ ॥

विश्वास-प्रस्तुतिः

जिह्वां लब्ध्वापि लोकेऽस्मिन्कृष्णनामजपेन्नहि
लब्ध्वापि मुक्तिसोपानं हेलयैव च्यवन्ति ते ॥ ३५ ॥

मूलम्

जिह्वां लब्ध्वापि लोकेऽस्मिन्कृष्णनामजपेन्नहि
लब्ध्वापि मुक्तिसोपानं हेलयैव च्यवन्ति ते ॥ ३५ ॥

विश्वास-प्रस्तुतिः

तस्माद्यत्नेन वै विष्णुं कर्मयोगेन मानवः
कर्मयोगार्च्चितो विष्णुः प्रसीदत्येव नान्यथा ॥ ३६ ॥

मूलम्

तस्माद्यत्नेन वै विष्णुं कर्मयोगेन मानवः
कर्मयोगार्च्चितो विष्णुः प्रसीदत्येव नान्यथा ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तीर्थादप्यधिकं तीर्थं विष्णोर्भजनमुच्यते
सर्वेषां खलु तीर्थानां स्नानपानावगाहनैः ॥ ३७ ॥

मूलम्

तीर्थादप्यधिकं तीर्थं विष्णोर्भजनमुच्यते
सर्वेषां खलु तीर्थानां स्नानपानावगाहनैः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

यत्फलं लभते मर्त्यस्तत्फलं कृष्णसेवनात्
यजन्ते कर्मयोगेन धन्या एव नरा हरिम् ॥ ३८ ॥

मूलम्

यत्फलं लभते मर्त्यस्तत्फलं कृष्णसेवनात्
यजन्ते कर्मयोगेन धन्या एव नरा हरिम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तस्माद्भजध्वं मुनयः कृष्णं परममङ्गलम् ॥ ३९ ॥

मूलम्

तस्माद्भजध्वं मुनयः कृष्णं परममङ्गलम् ॥ ३९ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे विष्णुभक्तिप्रशंसनं नाम पञ्चाशत्तमोऽध्यायः ५०