मार्कण्डेय उवाच-
विश्वास-प्रस्तुतिः
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १ ॥
मूलम्
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १ ॥
विश्वास-प्रस्तुतिः
मानसं नाम तत्तीर्थं गङ्गायामुत्तरे तटे
त्रिरात्रोपोषितो भूत्वा सर्वान्कामानवाप्नुयात् ॥ २ ॥
मूलम्
मानसं नाम तत्तीर्थं गङ्गायामुत्तरे तटे
त्रिरात्रोपोषितो भूत्वा सर्वान्कामानवाप्नुयात् ॥ २ ॥
विश्वास-प्रस्तुतिः
गोभूहिरण्यदानेन यत्फलं प्राप्नुयान्नरः
एतत्फलमवाप्नोति तत्तीर्थं स्मरते पुनः ॥ ३ ॥
मूलम्
गोभूहिरण्यदानेन यत्फलं प्राप्नुयान्नरः
एतत्फलमवाप्नोति तत्तीर्थं स्मरते पुनः ॥ ३ ॥
विश्वास-प्रस्तुतिः
अकामो वा सकामो वा गङ्गायां यो विपद्यते
मृतस्तु भवति स्वर्गे नरकं न च पश्यति ॥ ४ ॥
मूलम्
अकामो वा सकामो वा गङ्गायां यो विपद्यते
मृतस्तु भवति स्वर्गे नरकं न च पश्यति ॥ ४ ॥
विश्वास-प्रस्तुतिः
अप्सरोगणसङ्गीतैः सुप्तोऽसौ प्रतिबुध्यते
हंससारसयुक्तेन विमानेन स गच्छति ॥ ५ ॥
मूलम्
अप्सरोगणसङ्गीतैः सुप्तोऽसौ प्रतिबुध्यते
हंससारसयुक्तेन विमानेन स गच्छति ॥ ५ ॥
विश्वास-प्रस्तुतिः
बहुवर्षाणि राजेन्द्र षट्सहस्राणि भुञ्जते
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ ६ ॥
मूलम्
बहुवर्षाणि राजेन्द्र षट्सहस्राणि भुञ्जते
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ ६ ॥
विश्वास-प्रस्तुतिः
सुवर्णमणिमुक्ताढ्ये जायते स महाकुले
षष्टितीर्थसहस्राणि षष्टितीर्थशतानि च ॥ ७ ॥
मूलम्
सुवर्णमणिमुक्ताढ्ये जायते स महाकुले
षष्टितीर्थसहस्राणि षष्टितीर्थशतानि च ॥ ७ ॥
विश्वास-प्रस्तुतिः
माघेमासि गमिष्यन्ति गङ्गायमुनसङ्गमे
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ ८ ॥
मूलम्
माघेमासि गमिष्यन्ति गङ्गायमुनसङ्गमे
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
प्रयागे माघमासे तु त्र्यहंस्नानस्य तत्फलम्
गङ्गायमुनयोर्मध्ये पञ्चाग्निं यस्तु साधयेत् ॥ ९ ॥
मूलम्
प्रयागे माघमासे तु त्र्यहंस्नानस्य तत्फलम्
गङ्गायमुनयोर्मध्ये पञ्चाग्निं यस्तु साधयेत् ॥ ९ ॥
विश्वास-प्रस्तुतिः
अहीनाङ्गो ह्यरोगश्च पञ्चेन्द्रियसमन्वितः
यावन्ति रोमकूपाणि तस्य गात्रस्य देहिनः ॥ १० ॥
मूलम्
अहीनाङ्गो ह्यरोगश्च पञ्चेन्द्रियसमन्वितः
यावन्ति रोमकूपाणि तस्य गात्रस्य देहिनः ॥ १० ॥
विश्वास-प्रस्तुतिः
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ॥ ११ ॥
मूलम्
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं भजते नरः
जलप्रवेशं यः कुर्यात्सङ्गमे लोकविश्रुते ॥ १२ ॥
मूलम्
स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं भजते नरः
जलप्रवेशं यः कुर्यात्सङ्गमे लोकविश्रुते ॥ १२ ॥
विश्वास-प्रस्तुतिः
राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः
सोमलोकमवाप्नोति सोमेन सह मोदते ॥ १३ ॥
मूलम्
राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः
सोमलोकमवाप्नोति सोमेन सह मोदते ॥ १३ ॥
विश्वास-प्रस्तुतिः
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
स्वर्गलोकमवाप्नोति ऋषिगन्धर्वसेवितः ॥ १४ ॥
मूलम्
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
स्वर्गलोकमवाप्नोति ऋषिगन्धर्वसेवितः ॥ १४ ॥
विश्वास-प्रस्तुतिः
परिभ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले
अधःशिरास्तु यो ज्वालामूर्ध्वपादः पिबेन्नरः ॥ १५ ॥
मूलम्
परिभ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले
अधःशिरास्तु यो ज्वालामूर्ध्वपादः पिबेन्नरः ॥ १५ ॥
विश्वास-प्रस्तुतिः
शतं वर्षसहस्राणि स्वर्गलोके महीयते
परिभ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः ॥ १६ ॥
मूलम्
शतं वर्षसहस्राणि स्वर्गलोके महीयते
परिभ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः ॥ १६ ॥
विश्वास-प्रस्तुतिः
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते नरः
यस्तु देहं विकर्तित्वा शकुनिभ्यः प्रयच्छति ॥ १७ ॥
मूलम्
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते नरः
यस्तु देहं विकर्तित्वा शकुनिभ्यः प्रयच्छति ॥ १७ ॥
विश्वास-प्रस्तुतिः
विहङ्गैरुपभुक्तस्य शृणु तस्यापि यत्फलम्
शतं वर्षसहस्राणां सोमलोके महीयते ॥ १८ ॥
मूलम्
विहङ्गैरुपभुक्तस्य शृणु तस्यापि यत्फलम्
शतं वर्षसहस्राणां सोमलोके महीयते ॥ १८ ॥
विश्वास-प्रस्तुतिः
ततः स्वर्गात्परिभ्रष्टो राजा भवति धार्मिकः
गुणवान्रूपसम्पन्नो विद्वान्सुप्रियदेहवान् ॥ १९ ॥
मूलम्
ततः स्वर्गात्परिभ्रष्टो राजा भवति धार्मिकः
गुणवान्रूपसम्पन्नो विद्वान्सुप्रियदेहवान् ॥ १९ ॥
विश्वास-प्रस्तुतिः
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते पुनः
यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे ॥ २० ॥
मूलम्
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते पुनः
यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे ॥ २० ॥
विश्वास-प्रस्तुतिः
ऋणप्रमोचनं नाम तीर्थं तत्परमं स्मृतम्
एकरात्रोषितो भूत्वा ऋणैः सर्वैः प्रमुच्यते ॥ २१ ॥
मूलम्
ऋणप्रमोचनं नाम तीर्थं तत्परमं स्मृतम्
एकरात्रोषितो भूत्वा ऋणैः सर्वैः प्रमुच्यते ॥ २१ ॥
विश्वास-प्रस्तुतिः
सूर्यलोकमवाप्नोति अनृणी च सदा भवेत् ॥ २२ ॥
मूलम्
सूर्यलोकमवाप्नोति अनृणी च सदा भवेत् ॥ २२ ॥
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्ये चतुश्चत्वारिंशोऽध्यायः ४४