युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
यथा प्रयागस्य मुने माहात्म्यं कथितं त्वया
तथातथा प्रमुच्येऽहं सर्वपापैर्न संशयः ॥ १ ॥
मूलम्
यथा प्रयागस्य मुने माहात्म्यं कथितं त्वया
तथातथा प्रमुच्येऽहं सर्वपापैर्न संशयः ॥ १ ॥
विश्वास-प्रस्तुतिः
भगवन्केन विधिना गन्तव्यं धर्मनिश्चयैः
प्रयागे यो विधिः प्रोक्तः तन्मे ब्रूहि महामुने ॥ २ ॥
मूलम्
भगवन्केन विधिना गन्तव्यं धर्मनिश्चयैः
प्रयागे यो विधिः प्रोक्तः तन्मे ब्रूहि महामुने ॥ २ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच-
कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम्
यो गच्छेतकुरुश्रेष्ठ प्रयागं देवसंयुतम् ॥ ३ ॥
मूलम्
मार्कण्डेय उवाच-
कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम्
यो गच्छेतकुरुश्रेष्ठ प्रयागं देवसंयुतम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
बलीवर्दसमारूढः शृणु तस्यापि यत्फलम्
वसते नरके घोरे गवां क्रोधे सुदारुणे ॥ ४ ॥
मूलम्
बलीवर्दसमारूढः शृणु तस्यापि यत्फलम्
वसते नरके घोरे गवां क्रोधे सुदारुणे ॥ ४ ॥
विश्वास-प्रस्तुतिः
सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः
यस्तु पुत्रांस्तथा बालान्स्नापयेत्पाययेत्तथा ॥ ५ ॥
मूलम्
सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः
यस्तु पुत्रांस्तथा बालान्स्नापयेत्पाययेत्तथा ॥ ५ ॥
विश्वास-प्रस्तुतिः
यथात्मनस्तथा सर्वान्दानं विप्रेषु दापयेत्
ऐश्वर्यलोभान्मोहाद्वा गच्छेद्यानेन यो नरः ॥ ६ ॥
मूलम्
यथात्मनस्तथा सर्वान्दानं विप्रेषु दापयेत्
ऐश्वर्यलोभान्मोहाद्वा गच्छेद्यानेन यो नरः ॥ ६ ॥
विश्वास-प्रस्तुतिः
निष्फलं तस्य तत्तीर्थं तस्माद्यानं परित्यजेत्
गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ॥ ७ ॥
मूलम्
निष्फलं तस्य तत्तीर्थं तस्माद्यानं परित्यजेत्
गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ॥ ७ ॥
विश्वास-प्रस्तुतिः
आर्षेण तु विधानेन यथाविभवसम्भवम्
न पश्यति यमं घोरं नरकं तेन कर्मणा ॥ ८ ॥
मूलम्
आर्षेण तु विधानेन यथाविभवसम्भवम्
न पश्यति यमं घोरं नरकं तेन कर्मणा ॥ ८ ॥
विश्वास-प्रस्तुतिः
उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम्
पुत्रांस्तु दाराँल्लभते धार्मिकान्नयसंयुतान् ॥ ९ ॥
मूलम्
उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम्
पुत्रांस्तु दाराँल्लभते धार्मिकान्नयसंयुतान् ॥ ९ ॥
विश्वास-प्रस्तुतिः
तत्र दानं प्रदातव्यं यथाविभवसम्भवम्
तेन तीर्थफलैनैव वर्द्धते नात्र संशयः ॥ १० ॥
मूलम्
तत्र दानं प्रदातव्यं यथाविभवसम्भवम्
तेन तीर्थफलैनैव वर्द्धते नात्र संशयः ॥ १० ॥
विश्वास-प्रस्तुतिः
स्वर्गे तिष्ठति राजेन्द्र यावदाभूतसम्प्लवम्
वटमूलं समाश्रित्य यस्तु प्राणान्परित्यजेत् ॥ ११ ॥
मूलम्
स्वर्गे तिष्ठति राजेन्द्र यावदाभूतसम्प्लवम्
वटमूलं समाश्रित्य यस्तु प्राणान्परित्यजेत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
सर्वलोकानतिक्रम्य रुद्रलोकं च गच्छति
तत्र ते द्वादशादित्यास्तपन्ते रुद्रमाश्रिताः ॥ १२ ॥
मूलम्
सर्वलोकानतिक्रम्य रुद्रलोकं च गच्छति
तत्र ते द्वादशादित्यास्तपन्ते रुद्रमाश्रिताः ॥ १२ ॥
विश्वास-प्रस्तुतिः
निर्दहन्ति जगत्सर्वं वटमूलं न दह्यते
नष्टचन्द्रार्कपवनं यदा चैकार्णवं जगत् ॥ १३ ॥
मूलम्
निर्दहन्ति जगत्सर्वं वटमूलं न दह्यते
नष्टचन्द्रार्कपवनं यदा चैकार्णवं जगत् ॥ १३ ॥
विश्वास-प्रस्तुतिः
स्वपित्यत्रैव वै विष्णुर्जायमानः पुनः पुनः
देवदानवगन्धर्व ऋषयः सिद्धचारणाः ॥ १४ ॥
मूलम्
स्वपित्यत्रैव वै विष्णुर्जायमानः पुनः पुनः
देवदानवगन्धर्व ऋषयः सिद्धचारणाः ॥ १४ ॥
विश्वास-प्रस्तुतिः
सदा सेवन्ति तत्तीर्थं गङ्गायमुनसङ्गमे
तत्र गच्छन्ति राजेन्द्र प्रयागे संयुतं च यत् ॥ १५ ॥
मूलम्
सदा सेवन्ति तत्तीर्थं गङ्गायमुनसङ्गमे
तत्र गच्छन्ति राजेन्द्र प्रयागे संयुतं च यत् ॥ १५ ॥
विश्वास-प्रस्तुतिः
तत्र ब्रह्मादयो देवा दिशश्चैव दिगीश्वराः
लोकपालाश्च साध्याश्च पितरो लोकसम्मताः ॥ १६ ॥
मूलम्
तत्र ब्रह्मादयो देवा दिशश्चैव दिगीश्वराः
लोकपालाश्च साध्याश्च पितरो लोकसम्मताः ॥ १६ ॥
विश्वास-प्रस्तुतिः
सनत्कुमारप्रमुखास्तथैव परमर्षयः
अङ्गिरप्रमुखाश्चैव तथा ब्रह्मर्षयः परे ॥ १७ ॥
मूलम्
सनत्कुमारप्रमुखास्तथैव परमर्षयः
अङ्गिरप्रमुखाश्चैव तथा ब्रह्मर्षयः परे ॥ १७ ॥
विश्वास-प्रस्तुतिः
तथा नागाश्च सिद्धाश्च सुपर्णाः खेचराश्च ये
सरितः सागराः शैला नागा विद्याधरास्तथा ॥ १८ ॥
मूलम्
तथा नागाश्च सिद्धाश्च सुपर्णाः खेचराश्च ये
सरितः सागराः शैला नागा विद्याधरास्तथा ॥ १८ ॥
विश्वास-प्रस्तुतिः
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ॥ १९ ॥
मूलम्
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
प्रयागं राजशार्दूल त्रिषुलोकेषु विश्रुतम्
ततः पुण्यतमं नास्ति त्रिषुलोकेषु भारत ॥ २० ॥
मूलम्
प्रयागं राजशार्दूल त्रिषुलोकेषु विश्रुतम्
ततः पुण्यतमं नास्ति त्रिषुलोकेषु भारत ॥ २० ॥
विश्वास-प्रस्तुतिः
श्रवणात्तस्य तीर्थस्य नामसङ्कीर्तनादपि
मृत्तिका लम्भनाद्वापि नरः पापात्प्रमुच्यते ॥ २१ ॥
मूलम्
श्रवणात्तस्य तीर्थस्य नामसङ्कीर्तनादपि
मृत्तिका लम्भनाद्वापि नरः पापात्प्रमुच्यते ॥ २१ ॥
विश्वास-प्रस्तुतिः
तत्राभिषेकं यः कुर्य्यात्सङ्गमे संशितव्रतः
तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः ॥ २२ ॥
मूलम्
तत्राभिषेकं यः कुर्य्यात्सङ्गमे संशितव्रतः
तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः ॥ २२ ॥
विश्वास-प्रस्तुतिः
न वेदवचनात्तात न लोकवचनादपि
मतिरुत्क्रमणीया ते प्रयागगमनं प्रति ॥ २३ ॥
मूलम्
न वेदवचनात्तात न लोकवचनादपि
मतिरुत्क्रमणीया ते प्रयागगमनं प्रति ॥ २३ ॥
विश्वास-प्रस्तुतिः
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः
येषां सान्निध्यमत्रैव कीर्तनात्कुरुनन्दन ॥ २४ ॥
मूलम्
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः
येषां सान्निध्यमत्रैव कीर्तनात्कुरुनन्दन ॥ २४ ॥
विश्वास-प्रस्तुतिः
या गतिर्योगयुक्तस्य सदुत्थस्य मनीषिणः
सा गतिस्त्यजतः प्राणान्गङ्गायमुनसङ्गमे ॥ २५ ॥
मूलम्
या गतिर्योगयुक्तस्य सदुत्थस्य मनीषिणः
सा गतिस्त्यजतः प्राणान्गङ्गायमुनसङ्गमे ॥ २५ ॥
विश्वास-प्रस्तुतिः
तेन जीवन्ति लोकेऽस्मिन्यत्र यत्र युधिष्ठिर
ये प्रयागं न सम्प्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥ २६ ॥
मूलम्
तेन जीवन्ति लोकेऽस्मिन्यत्र यत्र युधिष्ठिर
ये प्रयागं न सम्प्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम्
मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ २७ ॥
मूलम्
एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम्
मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ २७ ॥
विश्वास-प्रस्तुतिः
कम्बलाश्वतरौ नागौ यमुना दक्षिणे तटे
तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥ २८ ॥
मूलम्
कम्बलाश्वतरौ नागौ यमुना दक्षिणे तटे
तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥ २८ ॥
विश्वास-प्रस्तुतिः
तत्र गत्वा तु तत्स्थानं महादेवस्य धीमतः
नरस्तारयते सर्वान्दशातीतान्दशापरान् ॥ २९ ॥
मूलम्
तत्र गत्वा तु तत्स्थानं महादेवस्य धीमतः
नरस्तारयते सर्वान्दशातीतान्दशापरान् ॥ २९ ॥
विश्वास-प्रस्तुतिः
कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत्
स्वर्गलोकमवाप्नोति यावदाभूतसम्प्लवम् ॥ ३० ॥
मूलम्
कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत्
स्वर्गलोकमवाप्नोति यावदाभूतसम्प्लवम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
पूर्वपार्श्वे तु गङ्गायां त्रिषु लोकेषु भारत
कूपं चैव तु सामुद्रं प्रतिष्ठानं तु विश्रुतम् ॥ ३१ ॥
मूलम्
पूर्वपार्श्वे तु गङ्गायां त्रिषु लोकेषु भारत
कूपं चैव तु सामुद्रं प्रतिष्ठानं तु विश्रुतम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति
सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥ ३२ ॥
मूलम्
ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति
सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः
हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ ३३ ॥
मूलम्
उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः
हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अश्वमेधफलं तस्मिन्स्नातमात्रस्य भारत
यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ॥ ३४ ॥
मूलम्
अश्वमेधफलं तस्मिन्स्नातमात्रस्य भारत
यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ॥ ३४ ॥
विश्वास-प्रस्तुतिः
उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे
सलिलैस्तर्प्पयेद्यस्तु पितॄंस्तत्र विमत्सरः ॥ ३५ ॥
मूलम्
उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे
सलिलैस्तर्प्पयेद्यस्तु पितॄंस्तत्र विमत्सरः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
सेवते पितृभिः सार्द्धं स्वर्गलोकं नराधिप ॥ ३६ ॥
मूलम्
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
सेवते पितृभिः सार्द्धं स्वर्गलोकं नराधिप ॥ ३६ ॥
विश्वास-प्रस्तुतिः
पूज्यते सततं तत्र ऋषिगन्धर्वकिन्नरैः
ततः स्वर्गपरिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ ३७ ॥
मूलम्
पूज्यते सततं तत्र ऋषिगन्धर्वकिन्नरैः
ततः स्वर्गपरिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
उर्वशीसदृशीनां तु कन्यानां लभते शतम्
गवां शतसहस्राणां भोक्ता भवति भूमिप ॥ ३८ ॥
मूलम्
उर्वशीसदृशीनां तु कन्यानां लभते शतम्
गवां शतसहस्राणां भोक्ता भवति भूमिप ॥ ३८ ॥
विश्वास-प्रस्तुतिः
काञ्चीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ॥ ३९ ॥
मूलम्
काञ्चीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
कुशासनधरो नित्यं नियतः संयतेन्द्रियः
एककालं तु भुञ्जानो मासं भोगपतिर्भवेत् ॥ ४० ॥
मूलम्
कुशासनधरो नित्यं नियतः संयतेन्द्रियः
एककालं तु भुञ्जानो मासं भोगपतिर्भवेत् ॥ ४० ॥
विश्वास-प्रस्तुतिः
सुवर्णालङ्कृतानां तु नारीणां लभते शतम्
पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् ॥ ४१ ॥
मूलम्
सुवर्णालङ्कृतानां तु नारीणां लभते शतम्
पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
दशग्रामसहस्राणां भोक्ता भवति भूमिपः
धनधान्यसमायुक्तो दाता भवति नित्यशः ॥ ४२ ॥
मूलम्
दशग्रामसहस्राणां भोक्ता भवति भूमिपः
धनधान्यसमायुक्तो दाता भवति नित्यशः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं स्मरते पुनः
अथ तस्मिन्वटे रम्ये ब्रह्मचारी जितेन्द्रियः ॥ ४३ ॥
मूलम्
स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं स्मरते पुनः
अथ तस्मिन्वटे रम्ये ब्रह्मचारी जितेन्द्रियः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
उपोष्य योगयुक्तश्च ब्रह्मज्ञानमवाप्नुयात्
कोटितीर्थं समासाद्य यस्तु प्राणान्परित्यजेत् ॥ ४४ ॥
मूलम्
उपोष्य योगयुक्तश्च ब्रह्मज्ञानमवाप्नुयात्
कोटितीर्थं समासाद्य यस्तु प्राणान्परित्यजेत् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
कोटिवर्षसहस्राणि स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ ४५ ॥
मूलम्
कोटिवर्षसहस्राणि स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
सुवर्णमणिमुक्ताढ्ये कुले भवति रूपवान्
ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु ॥ ४६ ॥
मूलम्
सुवर्णमणिमुक्ताढ्ये कुले भवति रूपवान्
ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु ॥ ४६ ॥
विश्वास-प्रस्तुतिः
दशाश्वमेधकं तत्र तीर्थं तत्रापरं भवेत्
कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत् ॥ ४७ ॥
मूलम्
दशाश्वमेधकं तत्र तीर्थं तत्रापरं भवेत्
कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः
चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम् ॥ ४८ ॥
मूलम्
धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः
चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
अहिंसायां तु यो धर्मो गमनादेव तद्भवेत्
कुरुक्षेत्रसमा गङ्गा यत्रतत्रावगाह्यते ॥ ४९ ॥
मूलम्
अहिंसायां तु यो धर्मो गमनादेव तद्भवेत्
कुरुक्षेत्रसमा गङ्गा यत्रतत्रावगाह्यते ॥ ४९ ॥
विश्वास-प्रस्तुतिः
कुरुक्षेत्राद्दशगुणा यत्र सिन्ध्वा समागता
यत्र गङ्गा महाभागा बहुतीर्थतपोधना ॥ ५० ॥
मूलम्
कुरुक्षेत्राद्दशगुणा यत्र सिन्ध्वा समागता
यत्र गङ्गा महाभागा बहुतीर्थतपोधना ॥ ५० ॥
विश्वास-प्रस्तुतिः
सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा
क्षितौ तारयते मर्त्यान्नागांस्तारयतेऽप्यधः ॥ ५१ ॥
मूलम्
सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा
क्षितौ तारयते मर्त्यान्नागांस्तारयतेऽप्यधः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
दिवि तारयते देवांस्तेन सा त्रिपथा स्मृता
यावदस्थीनि गङ्गायां तिष्ठन्ति तस्य देहिनः ॥ ५२ ॥
मूलम्
दिवि तारयते देवांस्तेन सा त्रिपथा स्मृता
यावदस्थीनि गङ्गायां तिष्ठन्ति तस्य देहिनः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
तीर्थानां तु परं तीर्थं नदीनामुत्तमा नदी ॥ ५३ ॥
मूलम्
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
तीर्थानां तु परं तीर्थं नदीनामुत्तमा नदी ॥ ५३ ॥
विश्वास-प्रस्तुतिः
मोक्षदा सर्वभूतानां महापातकिनामपि
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ॥ ५४ ॥
मूलम्
मोक्षदा सर्वभूतानां महापातकिनामपि
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ॥ ५४ ॥
विश्वास-प्रस्तुतिः
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे
तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ ५५ ॥
मूलम्
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे
तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सर्वेषां चैव भूतानां पापोपहतचेतसाम्
गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः ॥ ५६ ॥
मूलम्
सर्वेषां चैव भूतानां पापोपहतचेतसाम्
गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
पवित्राणां पवित्रं या मङ्गलानां च मङ्गलम्
महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा ॥ ५७ ॥
मूलम्
पवित्राणां पवित्रं या मङ्गलानां च मङ्गलम्
महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा ॥ ५७ ॥
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्ये त्रिचत्वारिंशोऽध्यायः ४३