ऋषिरुवाच-
विश्वास-प्रस्तुतिः
पृच्छन्ति ते महात्मानो नारदं हि महाजनाः
युधिष्ठिरपराः सर्वे ऋषयश्च तपोधनाः ॥ १ ॥
मूलम्
पृच्छन्ति ते महात्मानो नारदं हि महाजनाः
युधिष्ठिरपराः सर्वे ऋषयश्च तपोधनाः ॥ १ ॥
विश्वास-प्रस्तुतिः
आख्याहि भगवंस्तथ्यं कावेरीसङ्गमे महत्
लोकानां च हितार्थाय अस्माकं च विवृद्धये ॥ २ ॥
मूलम्
आख्याहि भगवंस्तथ्यं कावेरीसङ्गमे महत्
लोकानां च हितार्थाय अस्माकं च विवृद्धये ॥ २ ॥
विश्वास-प्रस्तुतिः
सदा पापरता ये तु नरा दुष्कृतिकारिणः
मुच्यन्ते सर्वपापेभ्यो गच्छन्ति परमं पदम्
एतदिच्छामि विज्ञातुं भगवन्वक्तुमर्हसि ॥ ३ ॥
मूलम्
सदा पापरता ये तु नरा दुष्कृतिकारिणः
मुच्यन्ते सर्वपापेभ्यो गच्छन्ति परमं पदम्
एतदिच्छामि विज्ञातुं भगवन्वक्तुमर्हसि ॥ ३ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
शृणुध्वं सहिताः सर्वे युधिष्ठिरपुरोगमाः
अत्र कृत्वा महायज्ञं कुबेरः सत्यविक्रमः
इदं तीर्थमनुप्राप्य साम्राज्यादधिकोऽभवत् ॥ ४ ॥
मूलम्
नारद उवाच-
शृणुध्वं सहिताः सर्वे युधिष्ठिरपुरोगमाः
अत्र कृत्वा महायज्ञं कुबेरः सत्यविक्रमः
इदं तीर्थमनुप्राप्य साम्राज्यादधिकोऽभवत् ॥ ४ ॥
विश्वास-प्रस्तुतिः
सिद्धिं प्राप्तो महाराज तन्मे निगदतः शृणु
कावेरी नर्मदां यत्र सङ्गता लोकविश्रुताम् ॥ ५ ॥
मूलम्
सिद्धिं प्राप्तो महाराज तन्मे निगदतः शृणु
कावेरी नर्मदां यत्र सङ्गता लोकविश्रुताम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः
तपस्तप्यति यक्षेन्द्रो दिव्यं वर्षशतं महत् ॥ ६ ॥
मूलम्
तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः
तपस्तप्यति यक्षेन्द्रो दिव्यं वर्षशतं महत् ॥ ६ ॥
विश्वास-प्रस्तुतिः
तस्य तुष्टो महादेवः प्रदद्याद्वरमुत्तमम्
भो भो यक्ष महासत्व वरं ब्रूहि यथेप्सितम्
ब्रूहि कार्यं यथेष्टं तु यद्वा मनसि वर्त्तते ॥ ७ ॥
मूलम्
तस्य तुष्टो महादेवः प्रदद्याद्वरमुत्तमम्
भो भो यक्ष महासत्व वरं ब्रूहि यथेप्सितम्
ब्रूहि कार्यं यथेष्टं तु यद्वा मनसि वर्त्तते ॥ ७ ॥
विश्वास-प्रस्तुतिः
कुबेर उवाच-
यदि तुष्टोसि देवेश यदि देयो वरो मम
आदिकृच्चैव सर्वेषां यक्षाणामधिपो भवेत् ॥ ८ ॥
मूलम्
कुबेर उवाच-
यदि तुष्टोसि देवेश यदि देयो वरो मम
आदिकृच्चैव सर्वेषां यक्षाणामधिपो भवेत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
कुबेरस्य वचः श्रुत्वा तुष्टो देवो महेश्वरः
एवमस्तु ततश्चोक्त्वा तत्रैवान्तरधीयत ॥ ९ ॥
मूलम्
कुबेरस्य वचः श्रुत्वा तुष्टो देवो महेश्वरः
एवमस्तु ततश्चोक्त्वा तत्रैवान्तरधीयत ॥ ९ ॥
विश्वास-प्रस्तुतिः
सोऽपि लब्धवरो यक्षः शीघ्रं यक्षकुलं गतः
पूजितः सर्वयक्षेन्द्रैरभिषिक्तस्तु पार्थिवः ॥ १० ॥
मूलम्
सोऽपि लब्धवरो यक्षः शीघ्रं यक्षकुलं गतः
पूजितः सर्वयक्षेन्द्रैरभिषिक्तस्तु पार्थिवः ॥ १० ॥
विश्वास-प्रस्तुतिः
कावेरीसङ्गमं तत्र सर्वपापप्रणाशनम्
ये नरा नाभिजानन्ति वञ्चितास्ते न संशयः ॥ ११ ॥
मूलम्
कावेरीसङ्गमं तत्र सर्वपापप्रणाशनम्
ये नरा नाभिजानन्ति वञ्चितास्ते न संशयः ॥ ११ ॥
विश्वास-प्रस्तुतिः
तस्मात्सर्वप्रयत्नेन तत्र स्नायीत मानवः
कावेरी च महापुण्या नर्मदा च महानदी ॥ १२ ॥
मूलम्
तस्मात्सर्वप्रयत्नेन तत्र स्नायीत मानवः
कावेरी च महापुण्या नर्मदा च महानदी ॥ १२ ॥
विश्वास-प्रस्तुतिः
तत्र स्नात्वा तु राजेन्द्र अर्चयेद्वृषभध्वजम्
अश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥ १३ ॥
मूलम्
तत्र स्नात्वा तु राजेन्द्र अर्चयेद्वृषभध्वजम्
अश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥ १३ ॥
विश्वास-प्रस्तुतिः
अग्निप्रवेशं यः कुर्याद्यश्च कुर्य्यादनाशनम्
अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ॥ १४ ॥
मूलम्
अग्निप्रवेशं यः कुर्याद्यश्च कुर्य्यादनाशनम्
अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ॥ १४ ॥
विश्वास-प्रस्तुतिः
सेव्यमानो वरस्त्रीभिर्मोदते दिवि रुद्रवत्
षष्टिवर्षसहस्राणि षष्टिकोट्यस्तथापरे ॥ १५ ॥
मूलम्
सेव्यमानो वरस्त्रीभिर्मोदते दिवि रुद्रवत्
षष्टिवर्षसहस्राणि षष्टिकोट्यस्तथापरे ॥ १५ ॥
विश्वास-प्रस्तुतिः
मोदते रुद्रलोकस्थो यत्र यत्रैव गच्छति
पुण्यक्षयात्परिभ्रष्टो राजा भवति धार्मिकः ॥ १६ ॥
मूलम्
मोदते रुद्रलोकस्थो यत्र यत्रैव गच्छति
पुण्यक्षयात्परिभ्रष्टो राजा भवति धार्मिकः ॥ १६ ॥
विश्वास-प्रस्तुतिः
भोगवान्धर्मशीलश्च महांश्चैव कुलोद्भवः
तत्र पीत्वा जलं सम्यक्चान्द्रायणफलं लभेत् ॥ १७ ॥
मूलम्
भोगवान्धर्मशीलश्च महांश्चैव कुलोद्भवः
तत्र पीत्वा जलं सम्यक्चान्द्रायणफलं लभेत् ॥ १७ ॥
विश्वास-प्रस्तुतिः
स्वर्गं गच्छन्ति ते मर्त्या ये पिबन्ति जलं शुभम्
गङ्गायमुनयोर्मध्ये यत्फलं यान्ति मानवाः ॥ १८ ॥
मूलम्
स्वर्गं गच्छन्ति ते मर्त्या ये पिबन्ति जलं शुभम्
गङ्गायमुनयोर्मध्ये यत्फलं यान्ति मानवाः ॥ १८ ॥
विश्वास-प्रस्तुतिः
कावेरीसङ्गमे स्नात्वा तत्फलं तस्य जायते
एवं तु तस्य राजेन्द्र कावेरीसङ्गमं महत्
पत्रेश्वरेति विख्यातं सर्वपापहरं परम् ॥ १९ ॥
मूलम्
कावेरीसङ्गमे स्नात्वा तत्फलं तस्य जायते
एवं तु तस्य राजेन्द्र कावेरीसङ्गमं महत्
पत्रेश्वरेति विख्यातं सर्वपापहरं परम् ॥ १९ ॥
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे षोडशोऽध्यायः १६