ऋषय ऊचुः-
विश्वास-प्रस्तुतिः
पृथिव्या हि परीमाणं संस्थानं सरितस्तथा
त्वत्तः श्रुत्वा महाभाग अमृतं पीतमेव च ॥ १ ॥
मूलम्
पृथिव्या हि परीमाणं संस्थानं सरितस्तथा
त्वत्तः श्रुत्वा महाभाग अमृतं पीतमेव च ॥ १ ॥
विश्वास-प्रस्तुतिः
तत्र भूमौ च तीर्थानि पावनानीति नः श्रुतम्
आचक्ष्व तानि सर्वाणि यथाफलकराणि च
सविशेषं महाप्राज्ञ श्रोतुमिच्छामहे तव ॥ २ ॥
मूलम्
तत्र भूमौ च तीर्थानि पावनानीति नः श्रुतम्
आचक्ष्व तानि सर्वाणि यथाफलकराणि च
सविशेषं महाप्राज्ञ श्रोतुमिच्छामहे तव ॥ २ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
धन्यं पुण्यं महाख्यानं पृष्टमेव तपोधनाः
यथामति प्रवक्ष्यामि यथायोगं यथाश्रुतम् ॥ ३ ॥
मूलम्
सूत उवाच-
धन्यं पुण्यं महाख्यानं पृष्टमेव तपोधनाः
यथामति प्रवक्ष्यामि यथायोगं यथाश्रुतम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
पुरातनं प्रवक्ष्यामि देवर्षेर्नारदस्य हि
युधिष्ठिरेण संवादं शृणु तद्द्विजसत्तमाः ॥ ४ ॥
मूलम्
पुरातनं प्रवक्ष्यामि देवर्षेर्नारदस्य हि
युधिष्ठिरेण संवादं शृणु तद्द्विजसत्तमाः ॥ ४ ॥
विश्वास-प्रस्तुतिः
हृतराज्याः पाण्डुपुत्रा वने तस्मिन्महारथाः
न्यवसन्ति महाभागा द्रौपद्या सह पाण्डवाः ॥ ५ ॥
मूलम्
हृतराज्याः पाण्डुपुत्रा वने तस्मिन्महारथाः
न्यवसन्ति महाभागा द्रौपद्या सह पाण्डवाः ॥ ५ ॥
विश्वास-प्रस्तुतिः
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥ ६ ॥
मूलम्
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुनन्दनः
दिवि भाति हि दीप्तौजा देवैरिव शतक्रतुः ॥ ७ ॥
मूलम्
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुनन्दनः
दिवि भाति हि दीप्तौजा देवैरिव शतक्रतुः ॥ ७ ॥
विश्वास-प्रस्तुतिः
यथा च देवान्सावित्री याज्ञसेनी तथा पतीन्
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥ ८ ॥
मूलम्
यथा च देवान्सावित्री याज्ञसेनी तथा पतीन्
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥ ८ ॥
विश्वास-प्रस्तुतिः
प्रतिगृह्य ततः पूजां नारदो भगवानृषिः
आश्वासयद्धर्मपुत्रं युक्तरूपप्रियेण च ॥ ९ ॥
मूलम्
प्रतिगृह्य ततः पूजां नारदो भगवानृषिः
आश्वासयद्धर्मपुत्रं युक्तरूपप्रियेण च ॥ ९ ॥
विश्वास-प्रस्तुतिः
उवाच च महात्मानं धर्मराजं युधिष्ठिरम्
ब्रूहि धर्मभृतां श्रेष्ठ किं प्रार्थ्यं हि ददामि ते ॥ १० ॥
मूलम्
उवाच च महात्मानं धर्मराजं युधिष्ठिरम्
ब्रूहि धर्मभृतां श्रेष्ठ किं प्रार्थ्यं हि ददामि ते ॥ १० ॥
विश्वास-प्रस्तुतिः
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह
उवाच प्राञ्जलिर्वाक्यं नारदं देवसम्मितम् ॥ ११ ॥
मूलम्
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह
उवाच प्राञ्जलिर्वाक्यं नारदं देवसम्मितम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्ये हि प्रसादात्तव सुव्रत ॥ १२ ॥
मूलम्
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते
कृतमित्येव मन्ये हि प्रसादात्तव सुव्रत ॥ १२ ॥
विश्वास-प्रस्तुतिः
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ
सन्देहं मे मुनिश्रेष्ठ हृत्स्थं त्वं छेत्तुमर्हसि ॥ १३ ॥
मूलम्
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ
सन्देहं मे मुनिश्रेष्ठ हृत्स्थं त्वं छेत्तुमर्हसि ॥ १३ ॥
विश्वास-प्रस्तुतिः
प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि ॥ १४ ॥
मूलम्
प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि ॥ १४ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
शृणु राजन्नवहितो दिलीपेन यथा पुरा
वसिष्ठस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥ १५ ॥
मूलम्
नारद उवाच-
शृणु राजन्नवहितो दिलीपेन यथा पुरा
वसिष्ठस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
पुरा भागीरथीतीरे दिलीपो राजसत्तमः
धर्म्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा ॥ १६ ॥
मूलम्
पुरा भागीरथीतीरे दिलीपो राजसत्तमः
धर्म्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा ॥ १६ ॥
विश्वास-प्रस्तुतिः
शुभेदेशे महाराजपुण्ये देवर्षिपूजिते
गङ्गाद्वारे महातेजा देवगन्धर्वसेविते ॥ १७ ॥
मूलम्
शुभेदेशे महाराजपुण्ये देवर्षिपूजिते
गङ्गाद्वारे महातेजा देवगन्धर्वसेविते ॥ १७ ॥
विश्वास-प्रस्तुतिः
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः
ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा ॥ १८ ॥
मूलम्
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः
ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा ॥ १८ ॥
विश्वास-प्रस्तुतिः
कस्यचित्त्वथ कालस्य जपन्नेव महामनाः
ददर्श भूतसङ्काशं वसिष्ठमृषिमुत्तमम् ॥ १९ ॥
मूलम्
कस्यचित्त्वथ कालस्य जपन्नेव महामनाः
ददर्श भूतसङ्काशं वसिष्ठमृषिमुत्तमम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
पुरोहितं स तं दृष्ट्वा दीप्यमानमिव श्रिया
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ ॥ २० ॥
मूलम्
पुरोहितं स तं दृष्ट्वा दीप्यमानमिव श्रिया
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ ॥ २० ॥
विश्वास-प्रस्तुतिः
उपस्थितं महाराज पूजयामास भारत
स हि धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥ २१ ॥
मूलम्
उपस्थितं महाराज पूजयामास भारत
स हि धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥ २१ ॥
विश्वास-प्रस्तुतिः
शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः
नामसङ्कीर्त्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥ २२ ॥
मूलम्
शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः
नामसङ्कीर्त्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥ २२ ॥
विश्वास-प्रस्तुतिः
दिलीपोऽहं तु भद्रं ते दासोस्मि तव सुव्रत
तव सन्दर्शनादेव मुक्तोहं सर्वकिल्बिषैः ॥ २३ ॥
मूलम्
दिलीपोऽहं तु भद्रं ते दासोस्मि तव सुव्रत
तव सन्दर्शनादेव मुक्तोहं सर्वकिल्बिषैः ॥ २३ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा महाराज दिलीपो द्विपदां वरः
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ॥ २४ ॥
मूलम्
एवमुक्त्वा महाराज दिलीपो द्विपदां वरः
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ॥ २४ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा नियमेनाथ स्वाध्यायेन च कर्षितम्
दिलीपं नृपतिश्रेष्ठं मुनिः प्रीतमनाभवत् ॥ २५ ॥
मूलम्
तं दृष्ट्वा नियमेनाथ स्वाध्यायेन च कर्षितम्
दिलीपं नृपतिश्रेष्ठं मुनिः प्रीतमनाभवत् ॥ २५ ॥
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे दशमोऽध्यायः १०