ऋषय ऊचुः-
विश्वास-प्रस्तुतिः
यदिदं भारतं वर्षं पुण्यं पुण्यविधायकम्
तत्सर्वं नः समाचक्ष्व त्वं हि नो बुद्धिमान्मतः ॥ १ ॥
मूलम्
यदिदं भारतं वर्षं पुण्यं पुण्यविधायकम्
तत्सर्वं नः समाचक्ष्व त्वं हि नो बुद्धिमान्मतः ॥ १ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
अत्र ते कीर्त्तयिष्यामि वर्षं भारतमुत्तमम्
प्रिय मित्रस्य देवस्य मनोर्वैवस्वतस्य च ॥ २ ॥
मूलम्
सूत उवाच-
अत्र ते कीर्त्तयिष्यामि वर्षं भारतमुत्तमम्
प्रिय मित्रस्य देवस्य मनोर्वैवस्वतस्य च ॥ २ ॥
विश्वास-प्रस्तुतिः
पृथोश्च प्राज्ञ वै न्यस्य तथैक्ष्वाकोर्महात्मनः
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥ ३ ॥
मूलम्
पृथोश्च प्राज्ञ वै न्यस्य तथैक्ष्वाकोर्महात्मनः
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥ ३ ॥
विश्वास-प्रस्तुतिः
तथैव मुचुकुन्दस्य कुबेरोशीनरस्य च
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ ४ ॥
मूलम्
तथैव मुचुकुन्दस्य कुबेरोशीनरस्य च
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ ४ ॥
विश्वास-प्रस्तुतिः
कुशिकस्यैव राजर्षेर्गाधेश्चैव महात्मनः
सोमस्य चैव राजर्षेर्दिलीपस्य तथैव च ॥ ५ ॥
मूलम्
कुशिकस्यैव राजर्षेर्गाधेश्चैव महात्मनः
सोमस्य चैव राजर्षेर्दिलीपस्य तथैव च ॥ ५ ॥
विश्वास-प्रस्तुतिः
अन्येषां च महाभागाः क्षत्रियाणां बलीयसाम्
सर्वेषामेव भूतानां प्रियं भारतमुत्तमम् ॥ ६ ॥
मूलम्
अन्येषां च महाभागाः क्षत्रियाणां बलीयसाम्
सर्वेषामेव भूतानां प्रियं भारतमुत्तमम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
ततो वर्षं प्रवक्ष्यामि यथाश्रुतमहो द्विजाः
महेन्द्रो मलयःसह्यः शुक्तिमानृक्षवानपि ॥ ७ ॥
मूलम्
ततो वर्षं प्रवक्ष्यामि यथाश्रुतमहो द्विजाः
महेन्द्रो मलयःसह्यः शुक्तिमानृक्षवानपि ॥ ७ ॥
विश्वास-प्रस्तुतिः
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः
तेषां सहस्रशो विप्रा पर्वतास्ते समीपतः ॥ ८ ॥
मूलम्
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः
तेषां सहस्रशो विप्रा पर्वतास्ते समीपतः ॥ ८ ॥
विश्वास-प्रस्तुतिः
अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः
अन्ये तु ये परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ॥ ९ ॥
मूलम्
अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः
अन्ये तु ये परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ॥ ९ ॥
विश्वास-प्रस्तुतिः
आर्यम्लेच्छसधर्माणस्ते मिश्राः पुरुषा द्विजाः
नदीं पिबन्ति विमलां गङ्गां सिन्धुंसरस्वतीम् ॥ १० ॥
मूलम्
आर्यम्लेच्छसधर्माणस्ते मिश्राः पुरुषा द्विजाः
नदीं पिबन्ति विमलां गङ्गां सिन्धुंसरस्वतीम् ॥ १० ॥
विश्वास-प्रस्तुतिः
गोदावरीं नर्मदां च बहूदां च महानदीम्
शतद्रुं चन्द्रभागां च यमुनां च महानदीम् ॥ ११ ॥
मूलम्
गोदावरीं नर्मदां च बहूदां च महानदीम्
शतद्रुं चन्द्रभागां च यमुनां च महानदीम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
दृषद्वतीं वितस्तां च विपापां स्वच्छवालुकाम्
नदीं वेत्रवतीं चैव कृष्णां वेणीं च निम्नगाम् ॥ १२ ॥
मूलम्
दृषद्वतीं वितस्तां च विपापां स्वच्छवालुकाम्
नदीं वेत्रवतीं चैव कृष्णां वेणीं च निम्नगाम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
इरावतीं वितस्तां च पयोष्णीं देविकामपि
वेदस्मृतिं वेदशिरां त्रिदिवां सिन्धुला कृमिम् ॥ १३ ॥
मूलम्
इरावतीं वितस्तां च पयोष्णीं देविकामपि
वेदस्मृतिं वेदशिरां त्रिदिवां सिन्धुला कृमिम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
करीषिणीं चित्रवहां त्रिसेनां चैव निम्नगाम्
गोमतीं धूतपापां च चन्दनां च महानदीम् ॥ १४ ॥
मूलम्
करीषिणीं चित्रवहां त्रिसेनां चैव निम्नगाम्
गोमतीं धूतपापां च चन्दनां च महानदीम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
कौशिकीं त्रिदिवां हृद्यां नाचितां रोहितारणीम्
रहस्यां शतकुम्भां च सरयूं च द्विजोत्तमाः ॥ १५ ॥
मूलम्
कौशिकीं त्रिदिवां हृद्यां नाचितां रोहितारणीम्
रहस्यां शतकुम्भां च सरयूं च द्विजोत्तमाः ॥ १५ ॥
विश्वास-प्रस्तुतिः
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा
शरावतीं पयोष्णीं च भीमां भीमरथीमपि ॥ १६ ॥
मूलम्
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा
शरावतीं पयोष्णीं च भीमां भीमरथीमपि ॥ १६ ॥
विश्वास-प्रस्तुतिः
कावेरीं चुलुकां चापि तापीं शतमलामपि
नीवारां महितां चापि सुप्रयोगां तथा नदीम् ॥ १७ ॥
मूलम्
कावेरीं चुलुकां चापि तापीं शतमलामपि
नीवारां महितां चापि सुप्रयोगां तथा नदीम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
पवित्रां कृष्णलां सिन्धुं वाजिनीं पुरमालिनीम्
पूर्वाभिरामां वीरां च भीमां मालावतीं तथा ॥ १८ ॥
मूलम्
पवित्रां कृष्णलां सिन्धुं वाजिनीं पुरमालिनीम्
पूर्वाभिरामां वीरां च भीमां मालावतीं तथा ॥ १८ ॥
विश्वास-प्रस्तुतिः
पलाशिनीं पापहरां महेन्द्रां पटलावतीम्
करीषिणीमसिक्नीं च कुशचीरीं महानदीम् ॥ १९ ॥
मूलम्
पलाशिनीं पापहरां महेन्द्रां पटलावतीम्
करीषिणीमसिक्नीं च कुशचीरीं महानदीम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
मरुतां प्रवरां मेनां हेमां घृतवतीं तथा
अनावतीमनुष्णां च सेव्यां कापीं च सत्तमाः ॥ २० ॥
मूलम्
मरुतां प्रवरां मेनां हेमां घृतवतीं तथा
अनावतीमनुष्णां च सेव्यां कापीं च सत्तमाः ॥ २० ॥
विश्वास-प्रस्तुतिः
सदावीरामधृष्यां च कुशचीरां महानदीम्
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥ २१ ॥
मूलम्
सदावीरामधृष्यां च कुशचीरां महानदीम्
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
चन्द्रावहफलद्यं चैव कुचीरामम्बुवाहिनीम्
वैनदीं पिङ्गलां वेणां तुङ्गवेगां महानदीम् ॥ २२ ॥
मूलम्
चन्द्रावहफलद्यं चैव कुचीरामम्बुवाहिनीम्
वैनदीं पिङ्गलां वेणां तुङ्गवेगां महानदीम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
विदिशां कृष्णवेणां च ताम्रां च कपिलामपि
धेनुं सकामां वेदस्वां हविःस्रावां महापथाम् ॥ २३ ॥
मूलम्
विदिशां कृष्णवेणां च ताम्रां च कपिलामपि
धेनुं सकामां वेदस्वां हविःस्रावां महापथाम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
शिप्रां च पिच्छलां चैव भारद्वाजीं च निम्नगाम्
कौर्णिकीं निम्नगां शोणां बाहुदामथ चन्द्रमाम् ॥ २४ ॥
मूलम्
शिप्रां च पिच्छलां चैव भारद्वाजीं च निम्नगाम्
कौर्णिकीं निम्नगां शोणां बाहुदामथ चन्द्रमाम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
दुर्गामन्तः शिलां चैव ब्रह्ममेध्यां दृषद्वतीम्
परोक्षामथ रोहीं च तथा जम्बूनदीमपि ॥ २५ ॥
मूलम्
दुर्गामन्तः शिलां चैव ब्रह्ममेध्यां दृषद्वतीम्
परोक्षामथ रोहीं च तथा जम्बूनदीमपि ॥ २५ ॥
विश्वास-प्रस्तुतिः
सुनासां तमसां दासीं सामान्यां वरणामसिम्
नीलां धृतिकरीं चैव पर्णाशां च महानदीम् ॥ २६ ॥
मूलम्
सुनासां तमसां दासीं सामान्यां वरणामसिम्
नीलां धृतिकरीं चैव पर्णाशां च महानदीम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
मानवीं वृषभां भासां ब्रह्ममेध्यां दृषद्वतीम्
एताश्चान्याश्च बहुला महानद्यो द्विजर्षभाः ॥ २७ ॥
मूलम्
मानवीं वृषभां भासां ब्रह्ममेध्यां दृषद्वतीम्
एताश्चान्याश्च बहुला महानद्यो द्विजर्षभाः ॥ २७ ॥
विश्वास-प्रस्तुतिः
सदा निरामयां कृष्णां मन्दगां मन्दवाहिनीम्
ब्राह्मणीं च महागौरीं दुर्गामपि च सत्तमाः ॥ २८ ॥
मूलम्
सदा निरामयां कृष्णां मन्दगां मन्दवाहिनीम्
ब्राह्मणीं च महागौरीं दुर्गामपि च सत्तमाः ॥ २८ ॥
विश्वास-प्रस्तुतिः
चित्रोत्पलां चित्ररथामतुलां रोहिणीं तथा
मन्दाकिनीं वैतरणीं कोकां चापि महानदीम् ॥ २९ ॥
मूलम्
चित्रोत्पलां चित्ररथामतुलां रोहिणीं तथा
मन्दाकिनीं वैतरणीं कोकां चापि महानदीम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम्
लोहित्यां करतोयां च तथैव वृषकात्वयाम् ॥ ३० ॥
मूलम्
शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम्
लोहित्यां करतोयां च तथैव वृषकात्वयाम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
कुमारीमृषितुल्यां च मारिषां च सरस्वतीम्
मन्दाकिनीं सुपुण्यां च सर्वां गङ्गां च सत्तमाः ॥ ३१ ॥
मूलम्
कुमारीमृषितुल्यां च मारिषां च सरस्वतीम्
मन्दाकिनीं सुपुण्यां च सर्वां गङ्गां च सत्तमाः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः
तथा नद्यः सुप्रकाशाः शतशोथ सहस्रशः ॥ ३२ ॥
मूलम्
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः
तथा नद्यः सुप्रकाशाः शतशोथ सहस्रशः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
इत्येता सरितो विप्राः समाख्याता यथास्मृति
अतऊर्द्ध्वं जनपदान्निबोध गदतो मम ॥ ३३ ॥
मूलम्
इत्येता सरितो विप्राः समाख्याता यथास्मृति
अतऊर्द्ध्वं जनपदान्निबोध गदतो मम ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तत्रेमे कुरुपाञ्चालाः शाल्वमात्रेय जाङ्गलाः
शूरसेनाः पुलिन्दाश्च बौधामालास्तथैव च ॥ ३४ ॥
मूलम्
तत्रेमे कुरुपाञ्चालाः शाल्वमात्रेय जाङ्गलाः
शूरसेनाः पुलिन्दाश्च बौधामालास्तथैव च ॥ ३४ ॥
विश्वास-प्रस्तुतिः
मत्स्याः कुशट्टाः सौगन्ध्याः कुत्सपाः काशिकोशलाः
चेदिमत्स्यकरूषाश्च भोजाः सिन्धुपुलिन्दकाः ॥ ३५ ॥
मूलम्
मत्स्याः कुशट्टाः सौगन्ध्याः कुत्सपाः काशिकोशलाः
चेदिमत्स्यकरूषाश्च भोजाः सिन्धुपुलिन्दकाः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह
पञ्चालाः कोशलाश्चैव नैकपृष्ठयुगन्धराः ॥ ३६ ॥
मूलम्
उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह
पञ्चालाः कोशलाश्चैव नैकपृष्ठयुगन्धराः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
बोधा मद्राः कलिङ्गाश्च काशयो परकाशयः
जठराः कुकुराश्चैव सुदशार्णाः सुसत्तमाः ॥ ३७ ॥
मूलम्
बोधा मद्राः कलिङ्गाश्च काशयो परकाशयः
जठराः कुकुराश्चैव सुदशार्णाः सुसत्तमाः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः
गोमन्ता मल्लकाः पुण्ड्राः विदर्भा नृपवाहिकाः ॥ ३८ ॥
मूलम्
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः
गोमन्ता मल्लकाः पुण्ड्राः विदर्भा नृपवाहिकाः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
अश्मकाः सोत्तराश्चैव गोपराष्ट्राः कनीयसः
अधिराज्यकुशट्टाश्च मल्लराष्ट्राश्च केरलाः ॥ ३९ ॥
मूलम्
अश्मकाः सोत्तराश्चैव गोपराष्ट्राः कनीयसः
अधिराज्यकुशट्टाश्च मल्लराष्ट्राश्च केरलाः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
मालवाश्चोपवास्याश्च चक्रावक्रालयाः शकाः
विदेहा मगधाः सद्मा मलजा विजयास्तथा ॥ ४० ॥
मूलम्
मालवाश्चोपवास्याश्च चक्रावक्रालयाः शकाः
विदेहा मगधाः सद्मा मलजा विजयास्तथा ॥ ४० ॥
विश्वास-प्रस्तुतिः
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च
मल्लाः सुदेष्णाः प्रह्लादा महिषाः शशकास्तथा ॥ ४१ ॥
मूलम्
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च
मल्लाः सुदेष्णाः प्रह्लादा महिषाः शशकास्तथा ॥ ४१ ॥
विश्वास-प्रस्तुतिः
बाह्लिका वाटधानाश्च आभीराः कालतोयकाः
अपरान्ताः परान्ताश्च पङ्कलाश्चर्मचण्डिकाः ॥ ४२ ॥
मूलम्
बाह्लिका वाटधानाश्च आभीराः कालतोयकाः
अपरान्ताः परान्ताश्च पङ्कलाश्चर्मचण्डिकाः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
अटवीशेखराश्चैव मेरुभूताश्च सत्तमाः
उपावृतानुपावृताः सुराष्ट्राः केकयास्तथा ॥ ४३ ॥
मूलम्
अटवीशेखराश्चैव मेरुभूताश्च सत्तमाः
उपावृतानुपावृताः सुराष्ट्राः केकयास्तथा ॥ ४३ ॥
विश्वास-प्रस्तुतिः
कुट्टापरान्ता माहेयाः कक्षाः सामुद्र निष्कुटाः
अन्धाश्च बहवो विप्रा अन्तर्गिर्यस्तथैव च ॥ ४४ ॥
मूलम्
कुट्टापरान्ता माहेयाः कक्षाः सामुद्र निष्कुटाः
अन्धाश्च बहवो विप्रा अन्तर्गिर्यस्तथैव च ॥ ४४ ॥
विश्वास-प्रस्तुतिः
बहिर्गिर्य्योङ्गमलदा मगधा मालवार्घटाः
सत्त्वतराः प्रावृषेयाः भार्गवाश्च द्विजर्षभाः ॥ ४५ ॥
मूलम्
बहिर्गिर्य्योङ्गमलदा मगधा मालवार्घटाः
सत्त्वतराः प्रावृषेयाः भार्गवाश्च द्विजर्षभाः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पुण्ड्रा भार्गाः किराताश्च सुदेष्णा भासुरास्तथा
शका निषादा निषधास्तथैवानर्त नैऋताः ॥ ४६ ॥
मूलम्
पुण्ड्रा भार्गाः किराताश्च सुदेष्णा भासुरास्तथा
शका निषादा निषधास्तथैवानर्त नैऋताः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
पूर्णलाः पूतिमत्स्याश्च कुन्तला कुशकास्तथा
तरिग्रहाश्शूरसेना ईजिकाः कल्पकारणाः ॥ ४७ ॥
मूलम्
पूर्णलाः पूतिमत्स्याश्च कुन्तला कुशकास्तथा
तरिग्रहाश्शूरसेना ईजिकाः कल्पकारणाः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
तिलभागामसाराश्च मधुमत्ताः ककुन्दकाः
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा ॥ ४८ ॥
मूलम्
तिलभागामसाराश्च मधुमत्ताः ककुन्दकाः
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा ॥ ४८ ॥
विश्वास-प्रस्तुतिः
अभीसाराः कुद्रुताश्च सौरिला बाह्लिकास्तथा
दर्वी च मालवा दर्वा वातजामरथोरगाः ॥ ४९ ॥
मूलम्
अभीसाराः कुद्रुताश्च सौरिला बाह्लिकास्तथा
दर्वी च मालवा दर्वा वातजामरथोरगाः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
बलरट्टास्तथा विप्राः सुदामानः मुमल्लिकाः
बन्धाकरीकषाश्चैव कुलिन्दा गन्धिकास्तथा ॥ ५० ॥
मूलम्
बलरट्टास्तथा विप्राः सुदामानः मुमल्लिकाः
बन्धाकरीकषाश्चैव कुलिन्दा गन्धिकास्तथा ॥ ५० ॥
विश्वास-प्रस्तुतिः
वनायवोदशाः पार्श्वरोमाणः कुशबिन्दवः
काच्छा गोपालकच्छाश्च जाङ्गलाः कुरुवर्णकाः ॥ ५१ ॥
मूलम्
वनायवोदशाः पार्श्वरोमाणः कुशबिन्दवः
काच्छा गोपालकच्छाश्च जाङ्गलाः कुरुवर्णकाः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
किराताबर्बराः सिद्धा वैदेहास्ताम्रलिप्तिकाः
औड्रम्लेच्छाः ससैरिन्द्राः पार्वतीयाश्च सत्तमाः ॥ ५२ ॥
मूलम्
किराताबर्बराः सिद्धा वैदेहास्ताम्रलिप्तिकाः
औड्रम्लेच्छाः ससैरिन्द्राः पार्वतीयाश्च सत्तमाः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
अथापरे जनपदा दक्षिणा मुनिपुङ्गवाः
द्रविडाः केरलाः प्राच्या मूषिका बालमूषिकाः ॥ ५३ ॥
मूलम्
अथापरे जनपदा दक्षिणा मुनिपुङ्गवाः
द्रविडाः केरलाः प्राच्या मूषिका बालमूषिकाः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
कर्णाटका माहिषका विकन्धा मूषिकास्तथा
झल्लिकाः कुन्तलाश्चैव सौहृदानलकाननाः ॥ ५४ ॥
मूलम्
कर्णाटका माहिषका विकन्धा मूषिकास्तथा
झल्लिकाः कुन्तलाश्चैव सौहृदानलकाननाः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
कौक्कुटकास्तथा बोलाः कोकणा मणिवालकाः
समङ्गा कनकाश्चैव कुङ्कुराङ्गारमारिषाः ॥ ५५ ॥
मूलम्
कौक्कुटकास्तथा बोलाः कोकणा मणिवालकाः
समङ्गा कनकाश्चैव कुङ्कुराङ्गारमारिषाः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
ध्वजिन्युत्सवसङ्केतास्त्रिवर्गा माल्यसेनयः
व्यूढकाः कोरकाः प्रोष्टाः सङ्गवेगधरास्तथा ॥ ५६ ॥
मूलम्
ध्वजिन्युत्सवसङ्केतास्त्रिवर्गा माल्यसेनयः
व्यूढकाः कोरकाः प्रोष्टाः सङ्गवेगधरास्तथा ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तथैव विन्द्यरुलिकाः पुलिन्दा बल्वलैः सह
मालवा मलराश्चैव तथैवापरवर्तकाः ॥ ५७ ॥
मूलम्
तथैव विन्द्यरुलिकाः पुलिन्दा बल्वलैः सह
मालवा मलराश्चैव तथैवापरवर्तकाः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
कुलिन्दाः कालदाश्चैव चण्डकाः कुरटास्तथा
मुशलास्तनवालाश्च सतीर्था पूतिसृञ्जयाः ॥ ५८ ॥
मूलम्
कुलिन्दाः कालदाश्चैव चण्डकाः कुरटास्तथा
मुशलास्तनवालाश्च सतीर्था पूतिसृञ्जयाः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
अनिदायाः शिवाटाश्च तपनाः सूतपास्तथा
ऋषिकाश्च विदर्भाश्च स्तङ्गना परतङ्गकाः ॥ ५९ ॥
मूलम्
अनिदायाः शिवाटाश्च तपनाः सूतपास्तथा
ऋषिकाश्च विदर्भाश्च स्तङ्गना परतङ्गकाः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
उत्तराश्चापरेम्लेच्छा जना हि मुनिपुङ्गवाः
जवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः ॥ ६० ॥
मूलम्
उत्तराश्चापरेम्लेच्छा जना हि मुनिपुङ्गवाः
जवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः ॥ ६० ॥
विश्वास-प्रस्तुतिः
सकृघृहाः कुलट्याश्च हूणा पारसिकैः सह
तथैव रमणाश्चान्यास्तथा च दशमालिकाः ॥ ६१ ॥
मूलम्
सकृघृहाः कुलट्याश्च हूणा पारसिकैः सह
तथैव रमणाश्चान्यास्तथा च दशमालिकाः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
क्षत्रियोपनिवेशाश्च वैश्यशूद्र कुलानि च
शूराभीराश्च दरदाः काश्मीराः पशुभिः सह ॥ ६२ ॥
मूलम्
क्षत्रियोपनिवेशाश्च वैश्यशूद्र कुलानि च
शूराभीराश्च दरदाः काश्मीराः पशुभिः सह ॥ ६२ ॥
विश्वास-प्रस्तुतिः
खाण्डीकाश्च तुषाराश्च पद्मगा गिरिगह्वराः
आद्रेयाः सभिरादाजास्तथैव स्तनपोषकाः ॥ ६३ ॥
मूलम्
खाण्डीकाश्च तुषाराश्च पद्मगा गिरिगह्वराः
आद्रेयाः सभिरादाजास्तथैव स्तनपोषकाः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
द्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः
तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥ ६४ ॥
मूलम्
द्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः
तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च
उद्देशमात्रेण मया देशाः सङ्कीर्तिता द्विजाः
यथागुणबलं चापि त्रिवर्गस्य महाफलम् ॥ ६५ ॥
मूलम्
एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च
उद्देशमात्रेण मया देशाः सङ्कीर्तिता द्विजाः
यथागुणबलं चापि त्रिवर्गस्य महाफलम् ॥ ६५ ॥
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे षष्ठोऽध्यायः ६