००५

ऋषय ऊचुः-

विश्वास-प्रस्तुतिः

वर्षाणां चैव नामानि पर्वतानां च सत्तम
आचक्ष्व नो यथातत्वं ये च पर्वतवासिनः ॥ १ ॥

मूलम्

वर्षाणां चैव नामानि पर्वतानां च सत्तम
आचक्ष्व नो यथातत्वं ये च पर्वतवासिनः ॥ १ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ २ ॥

मूलम्

सूत उवाच-
दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ २ ॥

विश्वास-प्रस्तुतिः

शुक्लाभिजनसम्पन्नाः सर्वे ते प्रियदर्शनाः
निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ॥ ३ ॥

मूलम्

शुक्लाभिजनसम्पन्नाः सर्वे ते प्रियदर्शनाः
निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ॥ ३ ॥

विश्वास-प्रस्तुतिः

दशवर्षसहस्राणि शतानि दशपञ्च च
जीवन्ति ते महाभागा नित्यं मुदितमानसाः ॥ ४ ॥

मूलम्

दशवर्षसहस्राणि शतानि दशपञ्च च
जीवन्ति ते महाभागा नित्यं मुदितमानसाः ॥ ४ ॥

विश्वास-प्रस्तुतिः

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ॥ ५ ॥

मूलम्

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ॥ ५ ॥

विश्वास-प्रस्तुतिः

यत्र चायं महाप्राज्ञाः पक्षिराट्पतगोत्तमः
यज्ञानुगा विप्रवरा धन्विनः प्रियदर्शनाः ॥ ६ ॥

मूलम्

यत्र चायं महाप्राज्ञाः पक्षिराट्पतगोत्तमः
यज्ञानुगा विप्रवरा धन्विनः प्रियदर्शनाः ॥ ६ ॥

विश्वास-प्रस्तुतिः

महाबलास्तत्र जना विप्रा मुदितमानसाः
एकादशसहस्राणि वर्षाणां ते तपोधनाः ॥ ७ ॥

मूलम्

महाबलास्तत्र जना विप्रा मुदितमानसाः
एकादशसहस्राणि वर्षाणां ते तपोधनाः ॥ ७ ॥

विश्वास-प्रस्तुतिः

आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च
शृङ्गाणि च पवित्राणि त्रीण्येव द्विजपुङ्गवाः ॥ ८ ॥

मूलम्

आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च
शृङ्गाणि च पवित्राणि त्रीण्येव द्विजपुङ्गवाः ॥ ८ ॥

विश्वास-प्रस्तुतिः

एकं मणिमयं तत्र तथैकं रुक्ममद्भुतम्
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥ ९ ॥

मूलम्

एकं मणिमयं तत्र तथैकं रुक्ममद्भुतम्
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

तत्र स्वयं प्रभादेवी नित्यं वसति शण्डिनी
उत्तरेण तु शृङ्गस्य समुद्रान्ते द्विजोत्तमाः ॥ १० ॥

मूलम्

तत्र स्वयं प्रभादेवी नित्यं वसति शण्डिनी
उत्तरेण तु शृङ्गस्य समुद्रान्ते द्विजोत्तमाः ॥ १० ॥

विश्वास-प्रस्तुतिः

वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम्
न तु तत्र सूर्यगतिर्जीर्यन्ते न च मानवाः ॥ ११ ॥

मूलम्

वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम्
न तु तत्र सूर्यगतिर्जीर्यन्ते न च मानवाः ॥ ११ ॥

विश्वास-प्रस्तुतिः

चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ॥ १२ ॥

मूलम्

चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ॥ १२ ॥

विश्वास-प्रस्तुतिः

पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः
अनिष्पन्ना नष्टगन्धा निराहारा जितेन्द्रियाः ॥ १३ ॥

मूलम्

पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः
अनिष्पन्ना नष्टगन्धा निराहारा जितेन्द्रियाः ॥ १३ ॥

विश्वास-प्रस्तुतिः

देवलोकच्युताः सर्वे तथा विरजसो द्विजाः
त्रयोदशसहस्राणि वर्षाणां ते द्विजोत्तमाः ॥ १४ ॥

मूलम्

देवलोकच्युताः सर्वे तथा विरजसो द्विजाः
त्रयोदशसहस्राणि वर्षाणां ते द्विजोत्तमाः ॥ १४ ॥

विश्वास-प्रस्तुतिः

आयुःप्रमाणं जीवन्ति नरा धार्मिकपुङ्गवाः
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः ॥ १५ ॥

मूलम्

आयुःप्रमाणं जीवन्ति नरा धार्मिकपुङ्गवाः
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः ॥ १५ ॥

विश्वास-प्रस्तुतिः

हरिस्तिष्ठति वैकुण्ठः शकटे कनकामये
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् ॥ १६ ॥

मूलम्

हरिस्तिष्ठति वैकुण्ठः शकटे कनकामये
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

अग्निवर्णं महातेजो जाम्बूनदविभूषितम्
स प्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः ॥ १७ ॥

मूलम्

अग्निवर्णं महातेजो जाम्बूनदविभूषितम्
स प्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः ॥ १७ ॥

विश्वास-प्रस्तुतिः

सङ्क्षेपे विस्तरे चैव कर्ता कारयिता तथा
पृथिव्यापस्तथाकाशं वायुस्तेजश्च सत्तमाः ॥ १८ ॥

मूलम्

सङ्क्षेपे विस्तरे चैव कर्ता कारयिता तथा
पृथिव्यापस्तथाकाशं वायुस्तेजश्च सत्तमाः ॥ १८ ॥

विश्वास-प्रस्तुतिः

स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ॥ १९ ॥

मूलम्

स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ॥ १९ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे पञ्चमोऽध्यायः ५