११६

कुञ्जल उवाच-

विश्वास-प्रस्तुतिः

अशोकसुन्दरी पुण्या रम्भया सह हर्षिता
नहुषं प्राप्य विक्रान्तं तमुवाच तपस्विनी ॥ १ ॥

मूलम्

अशोकसुन्दरी पुण्या रम्भया सह हर्षिता
नहुषं प्राप्य विक्रान्तं तमुवाच तपस्विनी ॥ १ ॥

विश्वास-प्रस्तुतिः

अहं ते धर्मतः पत्नी देवैर्दिष्टा तपस्विनी
उद्वाहयस्व मां वीर यदि धर्ममिहेच्छसि ॥ २ ॥

मूलम्

अहं ते धर्मतः पत्नी देवैर्दिष्टा तपस्विनी
उद्वाहयस्व मां वीर यदि धर्ममिहेच्छसि ॥ २ ॥

विश्वास-प्रस्तुतिः

सदैव चिन्त्यमाना च त्वामहं तपसि स्थिता
भवान्धर्मप्रसादेन मया प्राप्तो नृपोत्तम ॥ ३ ॥

मूलम्

सदैव चिन्त्यमाना च त्वामहं तपसि स्थिता
भवान्धर्मप्रसादेन मया प्राप्तो नृपोत्तम ॥ ३ ॥

विश्वास-प्रस्तुतिः

नहुष उवाच-
मदर्थे नियता भद्रे यदि त्वं तपसि स्थिता
गुरोर्वाक्यान्मुहूर्तेन तव भर्ता भवाम्यहम् ॥ ४ ॥

मूलम्

नहुष उवाच-
मदर्थे नियता भद्रे यदि त्वं तपसि स्थिता
गुरोर्वाक्यान्मुहूर्तेन तव भर्ता भवाम्यहम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

अनया रम्भया सार्द्धमावां गच्छाव भामिनि
समारोप्य रथे तां तु तां रम्भां तु मनोरमाम् ॥ ५ ॥

मूलम्

अनया रम्भया सार्द्धमावां गच्छाव भामिनि
समारोप्य रथे तां तु तां रम्भां तु मनोरमाम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

तेनैव रथवर्येण वशिष्ठस्याश्रमं प्रति
जगाम लघुवेगेन ताभ्यां सह महायशाः ॥ ६ ॥

मूलम्

तेनैव रथवर्येण वशिष्ठस्याश्रमं प्रति
जगाम लघुवेगेन ताभ्यां सह महायशाः ॥ ६ ॥

विश्वास-प्रस्तुतिः

तमाश्रमगतं विप्रं समालोक्य प्रणम्य च
तया सार्द्धं महातेजा हर्षेण महतान्वितः ॥ ७ ॥

मूलम्

तमाश्रमगतं विप्रं समालोक्य प्रणम्य च
तया सार्द्धं महातेजा हर्षेण महतान्वितः ॥ ७ ॥

विश्वास-प्रस्तुतिः

यथा युद्धं रणे जातं निहतो दानवाधमः
निवेदयामास सर्वं वशिष्ठाय महात्मने ॥ ८ ॥

मूलम्

यथा युद्धं रणे जातं निहतो दानवाधमः
निवेदयामास सर्वं वशिष्ठाय महात्मने ॥ ८ ॥

विश्वास-प्रस्तुतिः

वशिष्ठोऽपि समाकर्ण्य नहुषस्य विचेष्टितम्
हर्षेण महताविष्ट आशीर्भिरभिनन्द्य तम् ॥ ९ ॥

मूलम्

वशिष्ठोऽपि समाकर्ण्य नहुषस्य विचेष्टितम्
हर्षेण महताविष्ट आशीर्भिरभिनन्द्य तम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

तिथौ लग्ने शुभे प्राप्ते तयोस्तु मुनिपुङ्गवः
विवाहं कारयामास अग्निब्राह्मणसन्निधौ ॥ १० ॥

मूलम्

तिथौ लग्ने शुभे प्राप्ते तयोस्तु मुनिपुङ्गवः
विवाहं कारयामास अग्निब्राह्मणसन्निधौ ॥ १० ॥

विश्वास-प्रस्तुतिः

आशीर्भिरभिनन्द्यैव मिथुनं प्रेषितं पुनः
मातरं पितरं पश्य द्रुतं गत्वा महामते ॥ ११ ॥

मूलम्

आशीर्भिरभिनन्द्यैव मिथुनं प्रेषितं पुनः
मातरं पितरं पश्य द्रुतं गत्वा महामते ॥ ११ ॥

विश्वास-प्रस्तुतिः

त्वां च दृष्ट्वा हि ते माता पितासौ तव सुव्रत
हर्षेण वृद्धिमाप्नोतु पर्वणीव तु सागरः ॥ १२ ॥

मूलम्

त्वां च दृष्ट्वा हि ते माता पितासौ तव सुव्रत
हर्षेण वृद्धिमाप्नोतु पर्वणीव तु सागरः ॥ १२ ॥

विश्वास-प्रस्तुतिः

एवं सम्प्रेषितो वीरो मुनिना ब्रह्मसूनुना
तेनैव रथवर्येण जगाम लघुविक्रमः ॥ १३ ॥

मूलम्

एवं सम्प्रेषितो वीरो मुनिना ब्रह्मसूनुना
तेनैव रथवर्येण जगाम लघुविक्रमः ॥ १३ ॥

विश्वास-प्रस्तुतिः

नमस्कृत्य द्विजेन्द्रं तं गतो मातलिना तदा
स्वपुरं पितरं द्रष्टुं तथैव च स्वमातरम् ॥ १४ ॥

मूलम्

नमस्कृत्य द्विजेन्द्रं तं गतो मातलिना तदा
स्वपुरं पितरं द्रष्टुं तथैव च स्वमातरम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
अप्सरा मेनिका नाम प्रेषिता दैवतैस्ततः
आयोर्भार्या सुदुःखेन पतिता शोकसागरे ॥ १५ ॥

मूलम्

सूत उवाच-
अप्सरा मेनिका नाम प्रेषिता दैवतैस्ततः
आयोर्भार्या सुदुःखेन पतिता शोकसागरे ॥ १५ ॥

विश्वास-प्रस्तुतिः

तामुवाच महाभागां देवीमिन्दुमतीं प्रति
मुञ्च शोकं महाभागे तनयं पश्य सस्नुषम् ॥ १६ ॥

मूलम्

तामुवाच महाभागां देवीमिन्दुमतीं प्रति
मुञ्च शोकं महाभागे तनयं पश्य सस्नुषम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

निहत्य दानवं पापं तव पुत्रापहारकम्
समायान्तं सभायां च वीरश्रियासमन्वितम् ॥ १७ ॥

मूलम्

निहत्य दानवं पापं तव पुत्रापहारकम्
समायान्तं सभायां च वीरश्रियासमन्वितम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

सुवृत्तं सङ्गरे तस्य नहुषेण यथा कृतम्
तस्यै निवेदयामास इन्दुमत्यै च मेनिका ॥ १८ ॥

मूलम्

सुवृत्तं सङ्गरे तस्य नहुषेण यथा कृतम्
तस्यै निवेदयामास इन्दुमत्यै च मेनिका ॥ १८ ॥

विश्वास-प्रस्तुतिः

मेनिकाया वचः श्रुत्वा हर्षेण महतान्विता
सखि सत्यं ब्रवीषि त्वमित्युवाच सगद्गदम् ॥ १९ ॥

मूलम्

मेनिकाया वचः श्रुत्वा हर्षेण महतान्विता
सखि सत्यं ब्रवीषि त्वमित्युवाच सगद्गदम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

सामृतं सुप्रियं प्रोक्तं मनःप्रोत्साहकारकम्
जीवादिकं मया देयं त्वयि सर्वस्वमेव हि ॥ २० ॥

मूलम्

सामृतं सुप्रियं प्रोक्तं मनःप्रोत्साहकारकम्
जीवादिकं मया देयं त्वयि सर्वस्वमेव हि ॥ २० ॥

विश्वास-प्रस्तुतिः

एवमाभाष्य तां देवी राजानमिदमब्रवीत्
तव पुत्रो महाबाहुः समायातो हि साम्प्रतम् ॥ २१ ॥

मूलम्

एवमाभाष्य तां देवी राजानमिदमब्रवीत्
तव पुत्रो महाबाहुः समायातो हि साम्प्रतम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

आख्याति च महाराज एषा मे वै वराप्सराः
भर्तारमेवमाभाष्य विरराम सुहर्षिता ॥ २२ ॥

मूलम्

आख्याति च महाराज एषा मे वै वराप्सराः
भर्तारमेवमाभाष्य विरराम सुहर्षिता ॥ २२ ॥

विश्वास-प्रस्तुतिः

समाकर्ण्य नृपेन्द्रस्तु तामुवाच प्रियां प्रति
पुरा प्रोक्तं महाभागे मुनिना नारदेन हि ॥ २३ ॥

मूलम्

समाकर्ण्य नृपेन्द्रस्तु तामुवाच प्रियां प्रति
पुरा प्रोक्तं महाभागे मुनिना नारदेन हि ॥ २३ ॥

विश्वास-प्रस्तुतिः

पुत्रं प्रति न कर्तव्यं दुःखं राजंस्त्वया कदा
तं निहत्य सुवीर्येण दानवं चैष्यते सुतः ॥ २४ ॥

मूलम्

पुत्रं प्रति न कर्तव्यं दुःखं राजंस्त्वया कदा
तं निहत्य सुवीर्येण दानवं चैष्यते सुतः ॥ २४ ॥

विश्वास-प्रस्तुतिः

सञ्जातं सत्यमेवं वै मुनिना भाषितं पुरा
अन्यथा वचनं तस्य कथं देवि भविष्यति ॥ २५ ॥

मूलम्

सञ्जातं सत्यमेवं वै मुनिना भाषितं पुरा
अन्यथा वचनं तस्य कथं देवि भविष्यति ॥ २५ ॥

विश्वास-प्रस्तुतिः

दत्तात्रेयो मुनिश्रेष्ठः साक्षाद्देवो भविष्यति
शुश्रूषितस्त्वया देवि मया च तपसा पुरा ॥ २६ ॥

मूलम्

दत्तात्रेयो मुनिश्रेष्ठः साक्षाद्देवो भविष्यति
शुश्रूषितस्त्वया देवि मया च तपसा पुरा ॥ २६ ॥

विश्वास-प्रस्तुतिः

पुत्ररत्नं तेन दत्तं वैष्णवांशप्रधारकम्
सदा हनिष्यति परं दानवं पापचेतनम् ॥ २७ ॥

मूलम्

पुत्ररत्नं तेन दत्तं वैष्णवांशप्रधारकम्
सदा हनिष्यति परं दानवं पापचेतनम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

सर्वदैत्यप्रहर्ता च प्रजापालो महाबलः
दत्तात्रेयेण मे दत्तो वैष्णवांशः सुतोत्तमः ॥ २८ ॥

मूलम्

सर्वदैत्यप्रहर्ता च प्रजापालो महाबलः
दत्तात्रेयेण मे दत्तो वैष्णवांशः सुतोत्तमः ॥ २८ ॥

विश्वास-प्रस्तुतिः

एवं सम्भाष्य तां देवीं राजा चेन्दुमतीं तदा
महोत्सवं ततश्चक्रे पुत्रस्यागमनं प्रति ॥ २९ ॥

मूलम्

एवं सम्भाष्य तां देवीं राजा चेन्दुमतीं तदा
महोत्सवं ततश्चक्रे पुत्रस्यागमनं प्रति ॥ २९ ॥

विश्वास-प्रस्तुतिः

हर्षेण महताविष्टो विष्णुं सस्मार वै पुनः ॥ ३० ॥

मूलम्

हर्षेण महताविष्टो विष्णुं सस्मार वै पुनः ॥ ३० ॥

विश्वास-प्रस्तुतिः

सर्वोपपन्नं सुरवर्गयुक्तमानन्दरूपं परमार्थमेकम्
क्लेशापहं सौख्यप्रदं नराणां सद्वैष्णवानामिह मोक्षदं परम् ॥ ३१ ॥

मूलम्

सर्वोपपन्नं सुरवर्गयुक्तमानन्दरूपं परमार्थमेकम्
क्लेशापहं सौख्यप्रदं नराणां सद्वैष्णवानामिह मोक्षदं परम् ॥ ३१ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने षोडशाधिकशततमोऽध्यायः ११६