११४

कुञ्जल उवाच-

विश्वास-प्रस्तुतिः

अथ ते दानवाः सर्वे हुण्डस्य परिचारकाः
नहुषस्यापि संवादं रम्भया तु यथाश्रुतम् ॥ १ ॥

मूलम्

अथ ते दानवाः सर्वे हुण्डस्य परिचारकाः
नहुषस्यापि संवादं रम्भया तु यथाश्रुतम् ॥ १ ॥

विश्वास-प्रस्तुतिः

आचचक्षुश्च दैत्येन्द्रं हुण्डं सर्वं सुभाषितम्
तमाकर्ण्य स चुक्रोध दूतं वाक्यमथाब्रवीत् ॥ २ ॥

मूलम्

आचचक्षुश्च दैत्येन्द्रं हुण्डं सर्वं सुभाषितम्
तमाकर्ण्य स चुक्रोध दूतं वाक्यमथाब्रवीत् ॥ २ ॥

विश्वास-प्रस्तुतिः

गच्छ वीर ममादेशाज्जानीहि पुरुषं हि तम्
सम्भाषते तया सार्द्धं पुरुषः शिवकन्यया ॥ ३ ॥

मूलम्

गच्छ वीर ममादेशाज्जानीहि पुरुषं हि तम्
सम्भाषते तया सार्द्धं पुरुषः शिवकन्यया ॥ ३ ॥

विश्वास-प्रस्तुतिः

स्वामिनिर्देशमाकर्ण्य जगाम लघुदानवः
विविक्ते नहुषं वीरमिदं वचनमब्रवीत् ॥ ४ ॥

मूलम्

स्वामिनिर्देशमाकर्ण्य जगाम लघुदानवः
विविक्ते नहुषं वीरमिदं वचनमब्रवीत् ॥ ४ ॥

विश्वास-प्रस्तुतिः

रथेन साश्वसूतेन दिव्येन परितिष्ठति
धनुषा दिव्यबाणैस्तु सभायां हि भयङ्करः ॥ ५ ॥

मूलम्

रथेन साश्वसूतेन दिव्येन परितिष्ठति
धनुषा दिव्यबाणैस्तु सभायां हि भयङ्करः ॥ ५ ॥

विश्वास-प्रस्तुतिः

कस्य केन तु कार्येण प्रेषितः केन वैभवान्
अनया रम्भया तेऽद्य अन्यया शिवकन्यया ॥ ६ ॥

मूलम्

कस्य केन तु कार्येण प्रेषितः केन वैभवान्
अनया रम्भया तेऽद्य अन्यया शिवकन्यया ॥ ६ ॥

विश्वास-प्रस्तुतिः

किमुक्तं तत्स्फुटं सर्वं कथयस्व ममाग्रतः
हुण्डस्य देवमर्दस्य न बिभेति भवान्कथम् ॥ ७ ॥

मूलम्

किमुक्तं तत्स्फुटं सर्वं कथयस्व ममाग्रतः
हुण्डस्य देवमर्दस्य न बिभेति भवान्कथम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

एतन्मे सर्वमाचक्ष्व यदि जीवितुमिच्छसि
सत्वरं गच्छ मा तिष्ठ दुःसहो दानवाधिपः ॥ ८ ॥

मूलम्

एतन्मे सर्वमाचक्ष्व यदि जीवितुमिच्छसि
सत्वरं गच्छ मा तिष्ठ दुःसहो दानवाधिपः ॥ ८ ॥

विश्वास-प्रस्तुतिः

नहुष उवाच-
योऽसावायुर्बली राजा सप्तद्वीपाधिपः प्रभुः
तस्य मां तनयं विद्धि सर्वदैत्यविनाशनम् ॥ ९ ॥

मूलम्

नहुष उवाच-
योऽसावायुर्बली राजा सप्तद्वीपाधिपः प्रभुः
तस्य मां तनयं विद्धि सर्वदैत्यविनाशनम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

नहुषं नाम विख्यातं देवब्राह्मणपूजकम्
हुण्डेनापहृतं बाल्ये स्वामिना तव दानव ॥ १० ॥

मूलम्

नहुषं नाम विख्यातं देवब्राह्मणपूजकम्
हुण्डेनापहृतं बाल्ये स्वामिना तव दानव ॥ १० ॥

विश्वास-प्रस्तुतिः

सेयं कन्या शिवस्यापि दैत्येनापहृता पुरा
घोरं तपश्चरत्येषा हुण्डस्यापि वधाय च ॥ ११ ॥

मूलम्

सेयं कन्या शिवस्यापि दैत्येनापहृता पुरा
घोरं तपश्चरत्येषा हुण्डस्यापि वधाय च ॥ ११ ॥

विश्वास-प्रस्तुतिः

योहमादौ हृतो बालस्त्वया यः सूतिकागृहात्
दास्या अपि करे दत्तः सूदस्यापि दुरात्मना ॥ १२ ॥

मूलम्

योहमादौ हृतो बालस्त्वया यः सूतिकागृहात्
दास्या अपि करे दत्तः सूदस्यापि दुरात्मना ॥ १२ ॥

विश्वास-प्रस्तुतिः

वधार्थं श्रूयतां पाप सोहमद्य समागतः
अस्यापि हुण्डदैत्यस्य दुष्टस्य पापकर्मणः ॥ १३ ॥

मूलम्

वधार्थं श्रूयतां पाप सोहमद्य समागतः
अस्यापि हुण्डदैत्यस्य दुष्टस्य पापकर्मणः ॥ १३ ॥

विश्वास-प्रस्तुतिः

अन्यांश्च दानवान्घोरान्नयिष्ये यमसादनम्
मामेवं विद्धि पापिष्ठ एवं कथय दानवम् ॥ १४ ॥

मूलम्

अन्यांश्च दानवान्घोरान्नयिष्ये यमसादनम्
मामेवं विद्धि पापिष्ठ एवं कथय दानवम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

एवमाकर्ण्य तत्सर्वं नहुषस्य महात्मनः
गत्वा हुण्डं स दुष्टात्मा आचचक्षेऽस्य भाषितम् ॥ १५ ॥

मूलम्

एवमाकर्ण्य तत्सर्वं नहुषस्य महात्मनः
गत्वा हुण्डं स दुष्टात्मा आचचक्षेऽस्य भाषितम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

निशम्य तन्मुखात्तूर्णं चुक्रोध दितिजेश्वरः
कस्मात्सूदेन पापेन तया दास्या न घातितः ॥ १६ ॥

मूलम्

निशम्य तन्मुखात्तूर्णं चुक्रोध दितिजेश्वरः
कस्मात्सूदेन पापेन तया दास्या न घातितः ॥ १६ ॥

विश्वास-प्रस्तुतिः

सोयं वृद्धिं समायातो मया व्याधिरुपेक्षितः
अथैनं घातयिष्यामि अनया शिवकन्यया ॥ १७ ॥

मूलम्

सोयं वृद्धिं समायातो मया व्याधिरुपेक्षितः
अथैनं घातयिष्यामि अनया शिवकन्यया ॥ १७ ॥

विश्वास-प्रस्तुतिः

आयोः पुत्रं खलं युद्धे बाणैरेभिः शिलाशितैः
एवं सचिन्तयित्वा तु सारथिं वाक्यमब्रवीत् ॥ १८ ॥

मूलम्

आयोः पुत्रं खलं युद्धे बाणैरेभिः शिलाशितैः
एवं सचिन्तयित्वा तु सारथिं वाक्यमब्रवीत् ॥ १८ ॥

विश्वास-प्रस्तुतिः

स्यन्दनं योजयस्व त्वं तुरगैः साधुभिः शिवैः
सेनाध्यक्षं समाहूय इत्युवाच समातुरः ॥ १९ ॥

मूलम्

स्यन्दनं योजयस्व त्वं तुरगैः साधुभिः शिवैः
सेनाध्यक्षं समाहूय इत्युवाच समातुरः ॥ १९ ॥

विश्वास-प्रस्तुतिः

सज्जतां मम सैन्यं त्वं शूरान्नागान्प्रकल्पय
सारोहैस्तुरगान्योधान्पताकाच्छत्रचामरैः ॥ २० ॥

मूलम्

सज्जतां मम सैन्यं त्वं शूरान्नागान्प्रकल्पय
सारोहैस्तुरगान्योधान्पताकाच्छत्रचामरैः ॥ २० ॥

विश्वास-प्रस्तुतिः

चतुरङ्गबलं मेऽद्य योजयस्व हि सत्वरम्
एवमाकर्ण्य तत्तस्य हुण्डस्यापि ततो लघुः ॥ २१ ॥

मूलम्

चतुरङ्गबलं मेऽद्य योजयस्व हि सत्वरम्
एवमाकर्ण्य तत्तस्य हुण्डस्यापि ततो लघुः ॥ २१ ॥

विश्वास-प्रस्तुतिः

सेनाध्यक्षो महाप्राज्ञः सर्वं चक्रे यथाविधि
चतुरङ्गेन तेनासौ बलेन महता वृतः ॥ २२ ॥

मूलम्

सेनाध्यक्षो महाप्राज्ञः सर्वं चक्रे यथाविधि
चतुरङ्गेन तेनासौ बलेन महता वृतः ॥ २२ ॥

विश्वास-प्रस्तुतिः

जगाम नहुषं वीरं चापबाणधरं रणे
इन्द्रस्य स्यन्दने युक्तं सर्वशस्त्रभृतां वरम् ॥ २३ ॥

मूलम्

जगाम नहुषं वीरं चापबाणधरं रणे
इन्द्रस्य स्यन्दने युक्तं सर्वशस्त्रभृतां वरम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

उद्यन्तं समरे वीरं दुरापं देवदानवैः
पश्यन्ति गगने देवा विमानस्था महौजसः ॥ २४ ॥

मूलम्

उद्यन्तं समरे वीरं दुरापं देवदानवैः
पश्यन्ति गगने देवा विमानस्था महौजसः ॥ २४ ॥

विश्वास-प्रस्तुतिः

तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम्
सूत उवाच-
अथ ते दानवाः सर्वे ववृषुस्तं शरोत्तमैः ॥ २५ ॥

मूलम्

तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम्
सूत उवाच-
अथ ते दानवाः सर्वे ववृषुस्तं शरोत्तमैः ॥ २५ ॥

विश्वास-प्रस्तुतिः

खड्गैः पाशैर्महाशूलैः शक्तिभिस्तु परश्वधैः
युयुधुः संयुगे तेन नहुषेण महात्मना ॥ २६ ॥

मूलम्

खड्गैः पाशैर्महाशूलैः शक्तिभिस्तु परश्वधैः
युयुधुः संयुगे तेन नहुषेण महात्मना ॥ २६ ॥

विश्वास-प्रस्तुतिः

संरब्धा गर्जमानास्ते यथा मेघा गिरौ तथा
तद्विक्रमं समालोक्य आयुपुत्रः प्रतापवान् ॥ २७ ॥

मूलम्

संरब्धा गर्जमानास्ते यथा मेघा गिरौ तथा
तद्विक्रमं समालोक्य आयुपुत्रः प्रतापवान् ॥ २७ ॥

विश्वास-प्रस्तुतिः

इन्द्रायुधसमं चापं विस्फार्य स गुणस्वरम्
वज्रस्फोटसमः शब्दश्चापस्यापि महात्मनः ॥ २८ ॥

मूलम्

इन्द्रायुधसमं चापं विस्फार्य स गुणस्वरम्
वज्रस्फोटसमः शब्दश्चापस्यापि महात्मनः ॥ २८ ॥

विश्वास-प्रस्तुतिः

नहुषेण कृतो विप्रा दानवानां भयप्रदः
महता तेन घोषेण दानवाः प्रचकम्पिरे ॥ २९ ॥

मूलम्

नहुषेण कृतो विप्रा दानवानां भयप्रदः
महता तेन घोषेण दानवाः प्रचकम्पिरे ॥ २९ ॥

विश्वास-प्रस्तुतिः

कश्मलाविष्टहृदया भग्नसत्वा महाहवे ॥ ३० ॥

मूलम्

कश्मलाविष्टहृदया भग्नसत्वा महाहवे ॥ ३० ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने चतुर्दशाधिकशततमोऽध्यायः ११४