कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
अथ ते दानवाः सर्वे हुण्डस्य परिचारकाः
नहुषस्यापि संवादं रम्भया तु यथाश्रुतम् ॥ १ ॥
मूलम्
अथ ते दानवाः सर्वे हुण्डस्य परिचारकाः
नहुषस्यापि संवादं रम्भया तु यथाश्रुतम् ॥ १ ॥
विश्वास-प्रस्तुतिः
आचचक्षुश्च दैत्येन्द्रं हुण्डं सर्वं सुभाषितम्
तमाकर्ण्य स चुक्रोध दूतं वाक्यमथाब्रवीत् ॥ २ ॥
मूलम्
आचचक्षुश्च दैत्येन्द्रं हुण्डं सर्वं सुभाषितम्
तमाकर्ण्य स चुक्रोध दूतं वाक्यमथाब्रवीत् ॥ २ ॥
विश्वास-प्रस्तुतिः
गच्छ वीर ममादेशाज्जानीहि पुरुषं हि तम्
सम्भाषते तया सार्द्धं पुरुषः शिवकन्यया ॥ ३ ॥
मूलम्
गच्छ वीर ममादेशाज्जानीहि पुरुषं हि तम्
सम्भाषते तया सार्द्धं पुरुषः शिवकन्यया ॥ ३ ॥
विश्वास-प्रस्तुतिः
स्वामिनिर्देशमाकर्ण्य जगाम लघुदानवः
विविक्ते नहुषं वीरमिदं वचनमब्रवीत् ॥ ४ ॥
मूलम्
स्वामिनिर्देशमाकर्ण्य जगाम लघुदानवः
विविक्ते नहुषं वीरमिदं वचनमब्रवीत् ॥ ४ ॥
विश्वास-प्रस्तुतिः
रथेन साश्वसूतेन दिव्येन परितिष्ठति
धनुषा दिव्यबाणैस्तु सभायां हि भयङ्करः ॥ ५ ॥
मूलम्
रथेन साश्वसूतेन दिव्येन परितिष्ठति
धनुषा दिव्यबाणैस्तु सभायां हि भयङ्करः ॥ ५ ॥
विश्वास-प्रस्तुतिः
कस्य केन तु कार्येण प्रेषितः केन वैभवान्
अनया रम्भया तेऽद्य अन्यया शिवकन्यया ॥ ६ ॥
मूलम्
कस्य केन तु कार्येण प्रेषितः केन वैभवान्
अनया रम्भया तेऽद्य अन्यया शिवकन्यया ॥ ६ ॥
विश्वास-प्रस्तुतिः
किमुक्तं तत्स्फुटं सर्वं कथयस्व ममाग्रतः
हुण्डस्य देवमर्दस्य न बिभेति भवान्कथम् ॥ ७ ॥
मूलम्
किमुक्तं तत्स्फुटं सर्वं कथयस्व ममाग्रतः
हुण्डस्य देवमर्दस्य न बिभेति भवान्कथम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
एतन्मे सर्वमाचक्ष्व यदि जीवितुमिच्छसि
सत्वरं गच्छ मा तिष्ठ दुःसहो दानवाधिपः ॥ ८ ॥
मूलम्
एतन्मे सर्वमाचक्ष्व यदि जीवितुमिच्छसि
सत्वरं गच्छ मा तिष्ठ दुःसहो दानवाधिपः ॥ ८ ॥
विश्वास-प्रस्तुतिः
नहुष उवाच-
योऽसावायुर्बली राजा सप्तद्वीपाधिपः प्रभुः
तस्य मां तनयं विद्धि सर्वदैत्यविनाशनम् ॥ ९ ॥
मूलम्
नहुष उवाच-
योऽसावायुर्बली राजा सप्तद्वीपाधिपः प्रभुः
तस्य मां तनयं विद्धि सर्वदैत्यविनाशनम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
नहुषं नाम विख्यातं देवब्राह्मणपूजकम्
हुण्डेनापहृतं बाल्ये स्वामिना तव दानव ॥ १० ॥
मूलम्
नहुषं नाम विख्यातं देवब्राह्मणपूजकम्
हुण्डेनापहृतं बाल्ये स्वामिना तव दानव ॥ १० ॥
विश्वास-प्रस्तुतिः
सेयं कन्या शिवस्यापि दैत्येनापहृता पुरा
घोरं तपश्चरत्येषा हुण्डस्यापि वधाय च ॥ ११ ॥
मूलम्
सेयं कन्या शिवस्यापि दैत्येनापहृता पुरा
घोरं तपश्चरत्येषा हुण्डस्यापि वधाय च ॥ ११ ॥
विश्वास-प्रस्तुतिः
योहमादौ हृतो बालस्त्वया यः सूतिकागृहात्
दास्या अपि करे दत्तः सूदस्यापि दुरात्मना ॥ १२ ॥
मूलम्
योहमादौ हृतो बालस्त्वया यः सूतिकागृहात्
दास्या अपि करे दत्तः सूदस्यापि दुरात्मना ॥ १२ ॥
विश्वास-प्रस्तुतिः
वधार्थं श्रूयतां पाप सोहमद्य समागतः
अस्यापि हुण्डदैत्यस्य दुष्टस्य पापकर्मणः ॥ १३ ॥
मूलम्
वधार्थं श्रूयतां पाप सोहमद्य समागतः
अस्यापि हुण्डदैत्यस्य दुष्टस्य पापकर्मणः ॥ १३ ॥
विश्वास-प्रस्तुतिः
अन्यांश्च दानवान्घोरान्नयिष्ये यमसादनम्
मामेवं विद्धि पापिष्ठ एवं कथय दानवम् ॥ १४ ॥
मूलम्
अन्यांश्च दानवान्घोरान्नयिष्ये यमसादनम्
मामेवं विद्धि पापिष्ठ एवं कथय दानवम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
एवमाकर्ण्य तत्सर्वं नहुषस्य महात्मनः
गत्वा हुण्डं स दुष्टात्मा आचचक्षेऽस्य भाषितम् ॥ १५ ॥
मूलम्
एवमाकर्ण्य तत्सर्वं नहुषस्य महात्मनः
गत्वा हुण्डं स दुष्टात्मा आचचक्षेऽस्य भाषितम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
निशम्य तन्मुखात्तूर्णं चुक्रोध दितिजेश्वरः
कस्मात्सूदेन पापेन तया दास्या न घातितः ॥ १६ ॥
मूलम्
निशम्य तन्मुखात्तूर्णं चुक्रोध दितिजेश्वरः
कस्मात्सूदेन पापेन तया दास्या न घातितः ॥ १६ ॥
विश्वास-प्रस्तुतिः
सोयं वृद्धिं समायातो मया व्याधिरुपेक्षितः
अथैनं घातयिष्यामि अनया शिवकन्यया ॥ १७ ॥
मूलम्
सोयं वृद्धिं समायातो मया व्याधिरुपेक्षितः
अथैनं घातयिष्यामि अनया शिवकन्यया ॥ १७ ॥
विश्वास-प्रस्तुतिः
आयोः पुत्रं खलं युद्धे बाणैरेभिः शिलाशितैः
एवं सचिन्तयित्वा तु सारथिं वाक्यमब्रवीत् ॥ १८ ॥
मूलम्
आयोः पुत्रं खलं युद्धे बाणैरेभिः शिलाशितैः
एवं सचिन्तयित्वा तु सारथिं वाक्यमब्रवीत् ॥ १८ ॥
विश्वास-प्रस्तुतिः
स्यन्दनं योजयस्व त्वं तुरगैः साधुभिः शिवैः
सेनाध्यक्षं समाहूय इत्युवाच समातुरः ॥ १९ ॥
मूलम्
स्यन्दनं योजयस्व त्वं तुरगैः साधुभिः शिवैः
सेनाध्यक्षं समाहूय इत्युवाच समातुरः ॥ १९ ॥
विश्वास-प्रस्तुतिः
सज्जतां मम सैन्यं त्वं शूरान्नागान्प्रकल्पय
सारोहैस्तुरगान्योधान्पताकाच्छत्रचामरैः ॥ २० ॥
मूलम्
सज्जतां मम सैन्यं त्वं शूरान्नागान्प्रकल्पय
सारोहैस्तुरगान्योधान्पताकाच्छत्रचामरैः ॥ २० ॥
विश्वास-प्रस्तुतिः
चतुरङ्गबलं मेऽद्य योजयस्व हि सत्वरम्
एवमाकर्ण्य तत्तस्य हुण्डस्यापि ततो लघुः ॥ २१ ॥
मूलम्
चतुरङ्गबलं मेऽद्य योजयस्व हि सत्वरम्
एवमाकर्ण्य तत्तस्य हुण्डस्यापि ततो लघुः ॥ २१ ॥
विश्वास-प्रस्तुतिः
सेनाध्यक्षो महाप्राज्ञः सर्वं चक्रे यथाविधि
चतुरङ्गेन तेनासौ बलेन महता वृतः ॥ २२ ॥
मूलम्
सेनाध्यक्षो महाप्राज्ञः सर्वं चक्रे यथाविधि
चतुरङ्गेन तेनासौ बलेन महता वृतः ॥ २२ ॥
विश्वास-प्रस्तुतिः
जगाम नहुषं वीरं चापबाणधरं रणे
इन्द्रस्य स्यन्दने युक्तं सर्वशस्त्रभृतां वरम् ॥ २३ ॥
मूलम्
जगाम नहुषं वीरं चापबाणधरं रणे
इन्द्रस्य स्यन्दने युक्तं सर्वशस्त्रभृतां वरम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
उद्यन्तं समरे वीरं दुरापं देवदानवैः
पश्यन्ति गगने देवा विमानस्था महौजसः ॥ २४ ॥
मूलम्
उद्यन्तं समरे वीरं दुरापं देवदानवैः
पश्यन्ति गगने देवा विमानस्था महौजसः ॥ २४ ॥
विश्वास-प्रस्तुतिः
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम्
सूत उवाच-
अथ ते दानवाः सर्वे ववृषुस्तं शरोत्तमैः ॥ २५ ॥
मूलम्
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम्
सूत उवाच-
अथ ते दानवाः सर्वे ववृषुस्तं शरोत्तमैः ॥ २५ ॥
विश्वास-प्रस्तुतिः
खड्गैः पाशैर्महाशूलैः शक्तिभिस्तु परश्वधैः
युयुधुः संयुगे तेन नहुषेण महात्मना ॥ २६ ॥
मूलम्
खड्गैः पाशैर्महाशूलैः शक्तिभिस्तु परश्वधैः
युयुधुः संयुगे तेन नहुषेण महात्मना ॥ २६ ॥
विश्वास-प्रस्तुतिः
संरब्धा गर्जमानास्ते यथा मेघा गिरौ तथा
तद्विक्रमं समालोक्य आयुपुत्रः प्रतापवान् ॥ २७ ॥
मूलम्
संरब्धा गर्जमानास्ते यथा मेघा गिरौ तथा
तद्विक्रमं समालोक्य आयुपुत्रः प्रतापवान् ॥ २७ ॥
विश्वास-प्रस्तुतिः
इन्द्रायुधसमं चापं विस्फार्य स गुणस्वरम्
वज्रस्फोटसमः शब्दश्चापस्यापि महात्मनः ॥ २८ ॥
मूलम्
इन्द्रायुधसमं चापं विस्फार्य स गुणस्वरम्
वज्रस्फोटसमः शब्दश्चापस्यापि महात्मनः ॥ २८ ॥
विश्वास-प्रस्तुतिः
नहुषेण कृतो विप्रा दानवानां भयप्रदः
महता तेन घोषेण दानवाः प्रचकम्पिरे ॥ २९ ॥
मूलम्
नहुषेण कृतो विप्रा दानवानां भयप्रदः
महता तेन घोषेण दानवाः प्रचकम्पिरे ॥ २९ ॥
विश्वास-प्रस्तुतिः
कश्मलाविष्टहृदया भग्नसत्वा महाहवे ॥ ३० ॥
मूलम्
कश्मलाविष्टहृदया भग्नसत्वा महाहवे ॥ ३० ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने चतुर्दशाधिकशततमोऽध्यायः ११४