कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
ब्रह्मपुत्रो महातेजा वशिष्ठस्तपतां वरः
नहुषं तं समाहूय इदं वचनमब्रवीत् ॥ १ ॥
मूलम्
ब्रह्मपुत्रो महातेजा वशिष्ठस्तपतां वरः
नहुषं तं समाहूय इदं वचनमब्रवीत् ॥ १ ॥
विश्वास-प्रस्तुतिः
वनं गच्छ स्वशीघ्रेण वन्यमानय पुष्कलम्
समाकर्ण्य मुनेर्वाक्यं नहुषो वनमाययौ ॥ २ ॥
मूलम्
वनं गच्छ स्वशीघ्रेण वन्यमानय पुष्कलम्
समाकर्ण्य मुनेर्वाक्यं नहुषो वनमाययौ ॥ २ ॥
विश्वास-प्रस्तुतिः
तत्र किञ्चित्सुवृत्तान्तं शुश्राव नहुषो बलः
अयमेष स धर्मात्मा नहुषो नाम वीर्यवान् ॥ ३ ॥
मूलम्
तत्र किञ्चित्सुवृत्तान्तं शुश्राव नहुषो बलः
अयमेष स धर्मात्मा नहुषो नाम वीर्यवान् ॥ ३ ॥
विश्वास-प्रस्तुतिः
आयोः पुत्रो महाप्राज्ञो बाल्यान्मात्रा वियोजितः
अस्यैवातिवियोगेन आयुभार्या प्ररोदिति ॥ ४ ॥
मूलम्
आयोः पुत्रो महाप्राज्ञो बाल्यान्मात्रा वियोजितः
अस्यैवातिवियोगेन आयुभार्या प्ररोदिति ॥ ४ ॥
विश्वास-प्रस्तुतिः
अशोकसुन्दरी तेपे तपः परमदुष्करम्
कदा पश्यति सा देवी पुत्रमिन्दुमती शुभा ॥ ५ ॥
मूलम्
अशोकसुन्दरी तेपे तपः परमदुष्करम्
कदा पश्यति सा देवी पुत्रमिन्दुमती शुभा ॥ ५ ॥
विश्वास-प्रस्तुतिः
नाहुषं नाम धर्मज्ञं हृतं पूर्वं तु दानवैः
तपस्तेपे निरालम्बा शिवस्य तनया वरा ॥ ६ ॥
मूलम्
नाहुषं नाम धर्मज्ञं हृतं पूर्वं तु दानवैः
तपस्तेपे निरालम्बा शिवस्य तनया वरा ॥ ६ ॥
विश्वास-प्रस्तुतिः
अशोकसुन्दरी बाला आयुपुत्रस्य कारणात्
अनेनापि कदा सा हि सङ्गता तु भविष्यति ॥ ७ ॥
मूलम्
अशोकसुन्दरी बाला आयुपुत्रस्य कारणात्
अनेनापि कदा सा हि सङ्गता तु भविष्यति ॥ ७ ॥
विश्वास-प्रस्तुतिः
एवं सांसारिकं वाक्यं दिवि चारणभाषितम्
शुश्राव स हि धर्मात्मा नहुषो विभ्रमान्वितः ॥ ८ ॥
मूलम्
एवं सांसारिकं वाक्यं दिवि चारणभाषितम्
शुश्राव स हि धर्मात्मा नहुषो विभ्रमान्वितः ॥ ८ ॥
विश्वास-प्रस्तुतिः
स गत्वा वन्यमादाय वशिष्ठस्याश्रमं प्रति
वन्यं निवेद्य धर्मात्मा वशिष्ठाय महात्मने ॥ ९ ॥
मूलम्
स गत्वा वन्यमादाय वशिष्ठस्याश्रमं प्रति
वन्यं निवेद्य धर्मात्मा वशिष्ठाय महात्मने ॥ ९ ॥
विश्वास-प्रस्तुतिः
बद्धाञ्जलिपुटोभूत्वा भक्त्या नमितकन्धरः
तमुवाच महाप्राज्ञं वशिष्ठं तपतां वरम् ॥ १० ॥
मूलम्
बद्धाञ्जलिपुटोभूत्वा भक्त्या नमितकन्धरः
तमुवाच महाप्राज्ञं वशिष्ठं तपतां वरम् ॥ १० ॥
विश्वास-प्रस्तुतिः
भगवञ्छ्रूयतां वाक्यमपूर्वं चारणेरितम्
एष वै नहुषो नाम्ना आयुपुत्रो वियोजितः ॥ ११ ॥
मूलम्
भगवञ्छ्रूयतां वाक्यमपूर्वं चारणेरितम्
एष वै नहुषो नाम्ना आयुपुत्रो वियोजितः ॥ ११ ॥
विश्वास-प्रस्तुतिः
मात्रा सह सुदुःखैस्तु इन्दुमत्या हि दानवैः
शिवस्य तनया बाला तपस्तेपे सुदुश्चरम् ॥ १२ ॥
मूलम्
मात्रा सह सुदुःखैस्तु इन्दुमत्या हि दानवैः
शिवस्य तनया बाला तपस्तेपे सुदुश्चरम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
निमित्तमस्य धीरस्य नहुषस्येति वै गुरो
एवमाभाषितं तैस्तु तत्सर्वं हि मया श्रुतम् ॥ १३ ॥
मूलम्
निमित्तमस्य धीरस्य नहुषस्येति वै गुरो
एवमाभाषितं तैस्तु तत्सर्वं हि मया श्रुतम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
कोसावायुः स धर्मात्मा कासा त्विन्दुमती शुभा
अशोकसुन्दरी कासा नहुषेति क उच्यते ॥ १४ ॥
मूलम्
कोसावायुः स धर्मात्मा कासा त्विन्दुमती शुभा
अशोकसुन्दरी कासा नहुषेति क उच्यते ॥ १४ ॥
विश्वास-प्रस्तुतिः
एतन्मे संशयं जातं तद्भवांश्छेत्तुमर्हति
अन्यः कोपि महाप्राज्ञः कुत्रासौ नहुषेति च ॥ १५ ॥
मूलम्
एतन्मे संशयं जातं तद्भवांश्छेत्तुमर्हति
अन्यः कोपि महाप्राज्ञः कुत्रासौ नहुषेति च ॥ १५ ॥
विश्वास-प्रस्तुतिः
तत्सर्वं तात मे ब्रूहि कारणान्तरमेव हि
वशिष्ठ उवाच-
आयु राजा स धर्मात्मा सप्तद्वीपाधिपो बली ॥ १६ ॥
मूलम्
तत्सर्वं तात मे ब्रूहि कारणान्तरमेव हि
वशिष्ठ उवाच-
आयु राजा स धर्मात्मा सप्तद्वीपाधिपो बली ॥ १६ ॥
विश्वास-प्रस्तुतिः
भार्या इन्दुमती तस्य सत्यरूपा यशस्विनी
तस्यामुत्पादितः पुत्रो भवान्वै गुणमन्दिरम् ॥ १७ ॥
मूलम्
भार्या इन्दुमती तस्य सत्यरूपा यशस्विनी
तस्यामुत्पादितः पुत्रो भवान्वै गुणमन्दिरम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
आयुना राजराजेन सोमवंशस्य भूषणम्
हरस्य कन्या सुश्रोणी गुणरूपैरलङ्कृता ॥ १८ ॥
मूलम्
आयुना राजराजेन सोमवंशस्य भूषणम्
हरस्य कन्या सुश्रोणी गुणरूपैरलङ्कृता ॥ १८ ॥
विश्वास-प्रस्तुतिः
अशोकसुन्दरी नाम्ना सुभगा चारुहासिनी
तस्य हेतोस्तपस्तेपे निरालम्बा तपोवने ॥ १९ ॥
मूलम्
अशोकसुन्दरी नाम्ना सुभगा चारुहासिनी
तस्य हेतोस्तपस्तेपे निरालम्बा तपोवने ॥ १९ ॥
विश्वास-प्रस्तुतिः
तस्या भर्ता भवान्सृष्टो धात्रा योगेन निश्चितः
गङ्गायास्तीरमाश्रित्य ध्यानयोग समाश्रिता ॥ २० ॥
मूलम्
तस्या भर्ता भवान्सृष्टो धात्रा योगेन निश्चितः
गङ्गायास्तीरमाश्रित्य ध्यानयोग समाश्रिता ॥ २० ॥
विश्वास-प्रस्तुतिः
हुण्डश्च दानवेन्द्रो यो दृष्ट्वा चैकाकिनीं सतीम्
तपसा प्रज्वलन्तीं च सुभगां कमलेक्षणाम् ॥ २१ ॥
मूलम्
हुण्डश्च दानवेन्द्रो यो दृष्ट्वा चैकाकिनीं सतीम्
तपसा प्रज्वलन्तीं च सुभगां कमलेक्षणाम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
रूपौदार्यगुणोपेतां कामबाणैः प्रपीडितः
तां बभाषेऽन्तिकं गत्वा मम भार्या भवेति च ॥ २२ ॥
मूलम्
रूपौदार्यगुणोपेतां कामबाणैः प्रपीडितः
तां बभाषेऽन्तिकं गत्वा मम भार्या भवेति च ॥ २२ ॥
विश्वास-प्रस्तुतिः
एवं सा तद्वचः श्रुत्वा तमुवाच तपस्विनी
मा हुण्ड साहसं कार्षीर्मा जल्पस्व पुनः पुनः ॥ २३ ॥
मूलम्
एवं सा तद्वचः श्रुत्वा तमुवाच तपस्विनी
मा हुण्ड साहसं कार्षीर्मा जल्पस्व पुनः पुनः ॥ २३ ॥
विश्वास-प्रस्तुतिः
अप्राप्याहं त्वया वीर परभार्या विशेषतः
दैवेन मे पुरा सृष्ट आयुपुत्रो महाबलः ॥ २४ ॥
मूलम्
अप्राप्याहं त्वया वीर परभार्या विशेषतः
दैवेन मे पुरा सृष्ट आयुपुत्रो महाबलः ॥ २४ ॥
विश्वास-प्रस्तुतिः
नहुषो नाम मेधावी भविष्यति न संशयः
देवदत्तो महातेजा अन्यथा त्वं करिष्यसि ॥ २५ ॥
मूलम्
नहुषो नाम मेधावी भविष्यति न संशयः
देवदत्तो महातेजा अन्यथा त्वं करिष्यसि ॥ २५ ॥
विश्वास-प्रस्तुतिः
ततः शाप्रं पदास्यामि येन भस्मी भविष्यसि
एवमाकर्ण्य तद्वाक्यं कामबाणैः प्रपीडितः ॥ २६ ॥
मूलम्
ततः शाप्रं पदास्यामि येन भस्मी भविष्यसि
एवमाकर्ण्य तद्वाक्यं कामबाणैः प्रपीडितः ॥ २६ ॥
विश्वास-प्रस्तुतिः
व्याजेनापि हृता तेन प्रणीता निजमन्दिरे
ज्ञात्वा तया महाभाग शप्तोऽसौ दानवाधमः ॥ २७ ॥
मूलम्
व्याजेनापि हृता तेन प्रणीता निजमन्दिरे
ज्ञात्वा तया महाभाग शप्तोऽसौ दानवाधमः ॥ २७ ॥
विश्वास-प्रस्तुतिः
नहुषस्यैव हस्तेन तव मृत्युर्भविष्यति
अजाते त्वयि सञ्जाता वदसे त्वं यथैव तत् ॥ २८ ॥
मूलम्
नहुषस्यैव हस्तेन तव मृत्युर्भविष्यति
अजाते त्वयि सञ्जाता वदसे त्वं यथैव तत् ॥ २८ ॥
विश्वास-प्रस्तुतिः
स त्वमायुसुतो वीर हृतो हुण्डेन पापिना
सूदेन रक्षितो दास्या प्रेषितो मम चाश्रमम् ॥ २९ ॥
मूलम्
स त्वमायुसुतो वीर हृतो हुण्डेन पापिना
सूदेन रक्षितो दास्या प्रेषितो मम चाश्रमम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
भवन्तं वनमध्ये च दृष्ट्वा चारणकिन्नरैः
यत्तु वै श्रावितं वत्स मया ते कथितं पुनः ॥ ३० ॥
मूलम्
भवन्तं वनमध्ये च दृष्ट्वा चारणकिन्नरैः
यत्तु वै श्रावितं वत्स मया ते कथितं पुनः ॥ ३० ॥
विश्वास-प्रस्तुतिः
जहि तं पापकर्तारं हुण्डाख्यं दानवाधमम्
नेत्राभ्यां हि प्रमुञ्चन्तीमश्रूणि परिमार्जय ॥ ३१ ॥
मूलम्
जहि तं पापकर्तारं हुण्डाख्यं दानवाधमम्
नेत्राभ्यां हि प्रमुञ्चन्तीमश्रूणि परिमार्जय ॥ ३१ ॥
विश्वास-प्रस्तुतिः
इतो गत्वा प्रपश्य त्वं गङ्गातीरं महाबलम्
निपात्य दानवेन्द्रं तं कारागृहात्समानय ॥ ३२ ॥
मूलम्
इतो गत्वा प्रपश्य त्वं गङ्गातीरं महाबलम्
निपात्य दानवेन्द्रं तं कारागृहात्समानय ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अशोकसुन्दरी याहि तस्या भर्ता भवस्व हि
एतत्ते सर्वमाख्यातं प्रश्नस्यास्य हि कारणम् ॥ ३३ ॥
मूलम्
अशोकसुन्दरी याहि तस्या भर्ता भवस्व हि
एतत्ते सर्वमाख्यातं प्रश्नस्यास्य हि कारणम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
आभाष्य नहुषं विप्रो विरराम महामतिः ॥ ३४ ॥
मूलम्
आभाष्य नहुषं विप्रो विरराम महामतिः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
आकर्ण्य सर्वं मुनिना प्रयुक्तमाश्चर्यभूतं स हि चिन्त्यमानः
तस्यान्तमेकः परिकर्तुकाम आयोः सुतः कोपमथो चकार ॥ ३५ ॥
मूलम्
आकर्ण्य सर्वं मुनिना प्रयुक्तमाश्चर्यभूतं स हि चिन्त्यमानः
तस्यान्तमेकः परिकर्तुकाम आयोः सुतः कोपमथो चकार ॥ ३५ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्यानेऽष्टोत्तरशततमोऽध्यायः १०८