१०७

कुञ्जल उवाच-

विश्वास-प्रस्तुतिः

अथासौ नारदः स्वर्गादायुराजानमागतः
आगत्य कथयामास कस्माद्राजन्प्रशोचसे ॥ १ ॥

मूलम्

अथासौ नारदः स्वर्गादायुराजानमागतः
आगत्य कथयामास कस्माद्राजन्प्रशोचसे ॥ १ ॥

विश्वास-प्रस्तुतिः

पुत्रापहरणं तेऽद्य क्षेमं जातं महामते
देवादीनां महाराज एवं ज्ञात्वा तु मा शुचः ॥ २ ॥

मूलम्

पुत्रापहरणं तेऽद्य क्षेमं जातं महामते
देवादीनां महाराज एवं ज्ञात्वा तु मा शुचः ॥ २ ॥

विश्वास-प्रस्तुतिः

सर्वज्ञः सगुणो भूत्वा सर्वविज्ञानसंयुतः
सर्वकलाभिसम्पूर्ण आगमिष्यति ते सुतः ॥ ३ ॥

मूलम्

सर्वज्ञः सगुणो भूत्वा सर्वविज्ञानसंयुतः
सर्वकलाभिसम्पूर्ण आगमिष्यति ते सुतः ॥ ३ ॥

विश्वास-प्रस्तुतिः

येनाप्यपहृतस्तेऽद्य बालो देवगुणोपमः
आत्मगेहे महाराज कालो नीतो न संशयः ॥ ४ ॥

मूलम्

येनाप्यपहृतस्तेऽद्य बालो देवगुणोपमः
आत्मगेहे महाराज कालो नीतो न संशयः ॥ ४ ॥

विश्वास-प्रस्तुतिः

तस्याप्यन्तं स वै कर्त्ता महावीर्यो महाबलः
स त्वामभ्येष्यते भूप शिवस्य सुतया सह ॥ ५ ॥

मूलम्

तस्याप्यन्तं स वै कर्त्ता महावीर्यो महाबलः
स त्वामभ्येष्यते भूप शिवस्य सुतया सह ॥ ५ ॥

विश्वास-प्रस्तुतिः

इन्द्रोपेन्द्रसमः पुत्रो भविष्यति स्वतेजसा
इन्द्रत्वं भोक्ष्यते सोऽपि निजैश्च पुण्यकर्मभिः ॥ ६ ॥

मूलम्

इन्द्रोपेन्द्रसमः पुत्रो भविष्यति स्वतेजसा
इन्द्रत्वं भोक्ष्यते सोऽपि निजैश्च पुण्यकर्मभिः ॥ ६ ॥

विश्वास-प्रस्तुतिः

एवमाभाष्य राजानमायुं देवर्षिसत्तमः
जगाम सहसा तस्य पश्यतः सानुगस्य ह ॥ ७ ॥

मूलम्

एवमाभाष्य राजानमायुं देवर्षिसत्तमः
जगाम सहसा तस्य पश्यतः सानुगस्य ह ॥ ७ ॥

विश्वास-प्रस्तुतिः

गते तस्मिन्महाभागे नारदे देवसम्मिते
आयुरागत्य तां राज्ञीं तत्सर्वं विन्यवेदयत् ॥ ८ ॥

मूलम्

गते तस्मिन्महाभागे नारदे देवसम्मिते
आयुरागत्य तां राज्ञीं तत्सर्वं विन्यवेदयत् ॥ ८ ॥

विश्वास-प्रस्तुतिः

दत्तात्रेयेण यो दत्तः पुत्रो देववरोत्तमः
स वै राज्ञि कुशल्यास्ते विष्णोश्चैव प्रसादतः ॥ ९ ॥

मूलम्

दत्तात्रेयेण यो दत्तः पुत्रो देववरोत्तमः
स वै राज्ञि कुशल्यास्ते विष्णोश्चैव प्रसादतः ॥ ९ ॥

विश्वास-प्रस्तुतिः

येनाप्यसौ हृतः पुत्रः सगुणो मे वरानने
शिरस्तस्य गृहीत्वा तु पुनरेवागमिष्यति ॥ १० ॥

मूलम्

येनाप्यसौ हृतः पुत्रः सगुणो मे वरानने
शिरस्तस्य गृहीत्वा तु पुनरेवागमिष्यति ॥ १० ॥

विश्वास-प्रस्तुतिः

इत्याह नारदो भद्रे मा कृथाः शोकमेव च
त्यज चैनं महामोहं कार्यधर्मविनाशनम् ॥ ११ ॥

मूलम्

इत्याह नारदो भद्रे मा कृथाः शोकमेव च
त्यज चैनं महामोहं कार्यधर्मविनाशनम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

भर्तुर्वाक्यं निशम्यैवं राज्ञी इन्दुमती ततः
हर्षेणापि समाविष्टा पुत्रस्यागमनं प्रति ॥ १२ ॥

मूलम्

भर्तुर्वाक्यं निशम्यैवं राज्ञी इन्दुमती ततः
हर्षेणापि समाविष्टा पुत्रस्यागमनं प्रति ॥ १२ ॥

विश्वास-प्रस्तुतिः

यथोक्तं देवऋषिणा तत्तथैव भविष्यति
दत्तात्रेयेण मे दत्तस्तनपो ह्यजरामरः ॥ १३ ॥

मूलम्

यथोक्तं देवऋषिणा तत्तथैव भविष्यति
दत्तात्रेयेण मे दत्तस्तनपो ह्यजरामरः ॥ १३ ॥

विश्वास-प्रस्तुतिः

भविष्यति न सन्देहः प्रतिभात्येनमेव हि
इत्येवं चिन्तयित्वा तु ननाम द्विजपुङ्गवम् ॥ १४ ॥

मूलम्

भविष्यति न सन्देहः प्रतिभात्येनमेव हि
इत्येवं चिन्तयित्वा तु ननाम द्विजपुङ्गवम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

नमोस्तु तस्मै परिसिद्धिदाय अत्रेः सुपुत्राय महात्मने च
यस्य प्रसादेन मया सुपुत्रः प्राप्तः सुधीरः सुगुणः सुपुण्यः ॥ १५ ॥

मूलम्

नमोस्तु तस्मै परिसिद्धिदाय अत्रेः सुपुत्राय महात्मने च
यस्य प्रसादेन मया सुपुत्रः प्राप्तः सुधीरः सुगुणः सुपुण्यः ॥ १५ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा तु सा देवी विरराम सुदुःखिता
आगमिष्यन्तमाज्ञाय नहुषं तनयं पुनः ॥ १६ ॥

मूलम्

एवमुक्त्वा तु सा देवी विरराम सुदुःखिता
आगमिष्यन्तमाज्ञाय नहुषं तनयं पुनः ॥ १६ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने सप्तोत्तरशततमोऽध्यायः १०७