कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
आयुभार्या महाभागा स्वर्भानोस्तनया सुतम्
अपश्यन्ती सुबालं तं देवोपममनौपमम् ॥ १ ॥
मूलम्
आयुभार्या महाभागा स्वर्भानोस्तनया सुतम्
अपश्यन्ती सुबालं तं देवोपममनौपमम् ॥ १ ॥
विश्वास-प्रस्तुतिः
हाहाकारं महत्कृत्वा रुरोद वरवर्णिनी
केन मे लक्षणोपेतो हृतो बालः सुलक्षणः ॥ २ ॥
मूलम्
हाहाकारं महत्कृत्वा रुरोद वरवर्णिनी
केन मे लक्षणोपेतो हृतो बालः सुलक्षणः ॥ २ ॥
विश्वास-प्रस्तुतिः
तपसा दानयज्ञैश्च नियमैर्दुष्करैः सुतः
सम्प्राप्तो हि मया वत्स कष्टैश्च दारुणैः पुनः ॥ ३ ॥
मूलम्
तपसा दानयज्ञैश्च नियमैर्दुष्करैः सुतः
सम्प्राप्तो हि मया वत्स कष्टैश्च दारुणैः पुनः ॥ ३ ॥
विश्वास-प्रस्तुतिः
दत्तात्रेयेण पुण्येन सन्तुष्टेन महात्मना
दत्तः पुत्रो हृतः केन रुरोद करुणान्विता ॥ ४ ॥
मूलम्
दत्तात्रेयेण पुण्येन सन्तुष्टेन महात्मना
दत्तः पुत्रो हृतः केन रुरोद करुणान्विता ॥ ४ ॥
विश्वास-प्रस्तुतिः
हा पुत्र वत्स मे तात हा बालगुणमन्दिर
क्वासि केनापनीतोसि मम शब्दः प्रदीयताम् ॥ ५ ॥
मूलम्
हा पुत्र वत्स मे तात हा बालगुणमन्दिर
क्वासि केनापनीतोसि मम शब्दः प्रदीयताम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
सोमवंशस्य सर्वस्य भूषणोसि न संशयः
केन त्वमपनीतोसि मम प्राणैः समन्वितः ॥ ६ ॥
मूलम्
सोमवंशस्य सर्वस्य भूषणोसि न संशयः
केन त्वमपनीतोसि मम प्राणैः समन्वितः ॥ ६ ॥
विश्वास-प्रस्तुतिः
राजसुलक्षणैर्दिव्यैः सम्पूर्णः कमलेक्षणः
केनाद्यापहृतो वत्सः किं करोमि क्व याम्यहम् ॥ ७ ॥
मूलम्
राजसुलक्षणैर्दिव्यैः सम्पूर्णः कमलेक्षणः
केनाद्यापहृतो वत्सः किं करोमि क्व याम्यहम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
स्फुटं जानाम्यहं कर्म ह्यन्यजन्मनि यत्कृतम्
न्यासनाशः कृतः कस्य तस्मात्पुत्रो हृतो मम ॥ ८ ॥
मूलम्
स्फुटं जानाम्यहं कर्म ह्यन्यजन्मनि यत्कृतम्
न्यासनाशः कृतः कस्य तस्मात्पुत्रो हृतो मम ॥ ८ ॥
विश्वास-प्रस्तुतिः
किं वा छलं कृतं कस्य पूर्वजन्मनि पापया
कर्मणस्तस्य वै दुःखमनुभुञ्जामि नान्यथा ॥ ९ ॥
मूलम्
किं वा छलं कृतं कस्य पूर्वजन्मनि पापया
कर्मणस्तस्य वै दुःखमनुभुञ्जामि नान्यथा ॥ ९ ॥
विश्वास-प्रस्तुतिः
रत्नापहारिणी जाता पुत्ररत्नं हृतं मम
तस्माद्दैवेन मे दिव्य अनौपम्य गुणाकरः ॥ १० ॥
मूलम्
रत्नापहारिणी जाता पुत्ररत्नं हृतं मम
तस्माद्दैवेन मे दिव्य अनौपम्य गुणाकरः ॥ १० ॥
विश्वास-प्रस्तुतिः
किं वा वितर्कितो विप्रः कर्मणस्तस्य वै फलम्
प्राप्तं मया न सन्देहः पुत्रशोकान्वितं भृशम् ॥ ११ ॥
मूलम्
किं वा वितर्कितो विप्रः कर्मणस्तस्य वै फलम्
प्राप्तं मया न सन्देहः पुत्रशोकान्वितं भृशम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
किं वा शिशुविरोधश्च कृतो जन्मान्तरे मया
तस्य पापस्य भुञ्जामि कर्मणः फलमीदृशम् ॥ १२ ॥
मूलम्
किं वा शिशुविरोधश्च कृतो जन्मान्तरे मया
तस्य पापस्य भुञ्जामि कर्मणः फलमीदृशम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
याचमानस्य चैवाग्रे वैश्वदेवस्य कर्मणः
किं वापि नार्पितं चान्नं व्याहृतीभिर्हुतं द्विजैः ॥ १३ ॥
मूलम्
याचमानस्य चैवाग्रे वैश्वदेवस्य कर्मणः
किं वापि नार्पितं चान्नं व्याहृतीभिर्हुतं द्विजैः ॥ १३ ॥
विश्वास-प्रस्तुतिः
एवं सुदेवमानाच्च स्वर्भानोस्तनया तदा
इन्दुमती महाभाग शोकेन करुणाकुला ॥ १४ ॥
मूलम्
एवं सुदेवमानाच्च स्वर्भानोस्तनया तदा
इन्दुमती महाभाग शोकेन करुणाकुला ॥ १४ ॥
विश्वास-प्रस्तुतिः
पतिता मूर्च्छिता शोकाद्विह्वलत्वं गता सती
निःश्वासान्मुञ्चमाना सा वत्सहीना यथा हि गौः ॥ १५ ॥
मूलम्
पतिता मूर्च्छिता शोकाद्विह्वलत्वं गता सती
निःश्वासान्मुञ्चमाना सा वत्सहीना यथा हि गौः ॥ १५ ॥
विश्वास-प्रस्तुतिः
आयू राजा स शोकेन दुःखेन महतान्वितः
बालं श्रुत्वा हृतं तं तु धैर्यं तत्याज पार्थिवः ॥ १६ ॥
मूलम्
आयू राजा स शोकेन दुःखेन महतान्वितः
बालं श्रुत्वा हृतं तं तु धैर्यं तत्याज पार्थिवः ॥ १६ ॥
विश्वास-प्रस्तुतिः
तपसश्च फलं नास्ति नास्ति दानस्य वै फलम्
यस्मादेवं हृतः पुत्रस्तस्मान्नास्ति न संशयः ॥ १७ ॥
मूलम्
तपसश्च फलं नास्ति नास्ति दानस्य वै फलम्
यस्मादेवं हृतः पुत्रस्तस्मान्नास्ति न संशयः ॥ १७ ॥
विश्वास-प्रस्तुतिः
दत्तात्रेयः प्रसादेन वरं मे दत्तवान्पुरा
अजेयं च जयोपेतं पुत्रं सर्वगुणान्वितम् ॥ १८ ॥
मूलम्
दत्तात्रेयः प्रसादेन वरं मे दत्तवान्पुरा
अजेयं च जयोपेतं पुत्रं सर्वगुणान्वितम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
तस्य वरप्रदानस्य कथं विघ्नो ह्यजायत
इति चिन्तापरो राजा दुःखितः प्रारुदद्भृशम् ॥ १९ ॥
मूलम्
तस्य वरप्रदानस्य कथं विघ्नो ह्यजायत
इति चिन्तापरो राजा दुःखितः प्रारुदद्भृशम् ॥ १९ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने षडधिकशततमोऽध्यायः १०६