कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
गते तस्मिन्महाभागे दत्तात्रेये महामुनौ
आजगाम महाराज आयुश्च स्वपुरं प्रति ॥ १ ॥
मूलम्
गते तस्मिन्महाभागे दत्तात्रेये महामुनौ
आजगाम महाराज आयुश्च स्वपुरं प्रति ॥ १ ॥
विश्वास-प्रस्तुतिः
इन्दुमत्या गृहं हृष्टः प्रविवेश श्रियान्वितम्
सर्वकामसमृद्धार्थमिन्द्रस्य सदनोपमम् ॥ २ ॥
मूलम्
इन्दुमत्या गृहं हृष्टः प्रविवेश श्रियान्वितम्
सर्वकामसमृद्धार्थमिन्द्रस्य सदनोपमम् ॥ २ ॥
विश्वास-प्रस्तुतिः
राज्यं चक्रे स मेधावी यथा स्वर्गे पुरन्दरः
स्वर्भानुसुतया सार्द्धमिन्दुमत्या द्विजोत्तम ॥ ३ ॥
मूलम्
राज्यं चक्रे स मेधावी यथा स्वर्गे पुरन्दरः
स्वर्भानुसुतया सार्द्धमिन्दुमत्या द्विजोत्तम ॥ ३ ॥
विश्वास-प्रस्तुतिः
सा च इन्दुमती राज्ञी गर्भमाप फलाशनात्
दत्तात्रेयस्य वचनाद्दिव्यतेजः समन्वितम् ॥ ४ ॥
मूलम्
सा च इन्दुमती राज्ञी गर्भमाप फलाशनात्
दत्तात्रेयस्य वचनाद्दिव्यतेजः समन्वितम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
इन्दुमत्या महाभाग स्वप्नं दृष्टमनुत्तमम्
रात्रौ दिवान्वितं तात बहुमङ्गलदायकम् ॥ ५ ॥
मूलम्
इन्दुमत्या महाभाग स्वप्नं दृष्टमनुत्तमम्
रात्रौ दिवान्वितं तात बहुमङ्गलदायकम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
गृहान्तरे विशन्तं च पुरुषं सूर्यसन्निभम्
मुक्तामालान्वितं विप्रं श्वेतवस्त्रेणशोभितम् ॥ ६ ॥
मूलम्
गृहान्तरे विशन्तं च पुरुषं सूर्यसन्निभम्
मुक्तामालान्वितं विप्रं श्वेतवस्त्रेणशोभितम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
श्वेतपुष्पकृतामाला तस्य कण्ठे विराजते
सर्वाभरणशोभाङ्गो दिव्यगन्धानुलेपनः ॥ ७ ॥
मूलम्
श्वेतपुष्पकृतामाला तस्य कण्ठे विराजते
सर्वाभरणशोभाङ्गो दिव्यगन्धानुलेपनः ॥ ७ ॥
विश्वास-प्रस्तुतिः
चतुर्भुजः शङ्खपाणिर्गदाचक्रासिधारकः
छत्रेण ध्रियमाणेन चन्द्रबिम्बानुकारिणा ॥ ८ ॥
मूलम्
चतुर्भुजः शङ्खपाणिर्गदाचक्रासिधारकः
छत्रेण ध्रियमाणेन चन्द्रबिम्बानुकारिणा ॥ ८ ॥
विश्वास-प्रस्तुतिः
शोभमानो महातेजा दिव्याभरणभूषितः
हारकङ्कणकेयूर नूपुराभ्यां विराजितः ॥ ९ ॥
मूलम्
शोभमानो महातेजा दिव्याभरणभूषितः
हारकङ्कणकेयूर नूपुराभ्यां विराजितः ॥ ९ ॥
विश्वास-प्रस्तुतिः
चन्द्रबिम्बानुकाराभ्यां कुण्डलाभ्यां विराजितः
एवंविधो महाप्राज्ञो नरः कश्चित्समागतः ॥ १० ॥
मूलम्
चन्द्रबिम्बानुकाराभ्यां कुण्डलाभ्यां विराजितः
एवंविधो महाप्राज्ञो नरः कश्चित्समागतः ॥ १० ॥
विश्वास-प्रस्तुतिः
इन्दुमतीं समाहूय स्नापिता पयसा तदा
शङ्खेन क्षीरपूर्णेन शशिवर्णेन भामिनी ॥ ११ ॥
मूलम्
इन्दुमतीं समाहूय स्नापिता पयसा तदा
शङ्खेन क्षीरपूर्णेन शशिवर्णेन भामिनी ॥ ११ ॥
विश्वास-प्रस्तुतिः
रत्नकाञ्चनबद्धेन सम्पूर्णेन पुनः पुनः
श्वेतं नागं सुरूपं च सहस्रशिरसं वरम् ॥ १२ ॥
मूलम्
रत्नकाञ्चनबद्धेन सम्पूर्णेन पुनः पुनः
श्वेतं नागं सुरूपं च सहस्रशिरसं वरम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
महामणियुतं दीप्तं धामज्वालासमाकुलम्
क्षिप्तं तेन मुखप्रान्ते दत्तं मुक्ताफलं पुनः ॥ १३ ॥
मूलम्
महामणियुतं दीप्तं धामज्वालासमाकुलम्
क्षिप्तं तेन मुखप्रान्ते दत्तं मुक्ताफलं पुनः ॥ १३ ॥
विश्वास-प्रस्तुतिः
कण्ठे तस्याः स देवेश इन्दुमत्या महायशाः
पद्मं हस्ते ततो दत्वा स्वस्थानं प्रति जग्मिवान् ॥ १४ ॥
मूलम्
कण्ठे तस्याः स देवेश इन्दुमत्या महायशाः
पद्मं हस्ते ततो दत्वा स्वस्थानं प्रति जग्मिवान् ॥ १४ ॥
विश्वास-प्रस्तुतिः
एवंविधं महास्वप्नं तया दृष्टं सुतोत्तमम्
समाचष्ट महाभागा आयुं भूमिपतीश्वरम् ॥ १५ ॥
मूलम्
एवंविधं महास्वप्नं तया दृष्टं सुतोत्तमम्
समाचष्ट महाभागा आयुं भूमिपतीश्वरम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
समाकर्ण्य महाराजश्चिन्तयामास वै पुनः
समाहूय गुरुं पश्चात्कथितं स्वप्नमुत्तमम् ॥ १६ ॥
मूलम्
समाकर्ण्य महाराजश्चिन्तयामास वै पुनः
समाहूय गुरुं पश्चात्कथितं स्वप्नमुत्तमम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
शौनकं सुमहाभागं सर्वज्ञं ज्ञानिनां वरम्
राजोवाच-
अद्य रात्रौ महाभाग मम पत्न्या द्विजोत्तम ॥ १७ ॥
मूलम्
शौनकं सुमहाभागं सर्वज्ञं ज्ञानिनां वरम्
राजोवाच-
अद्य रात्रौ महाभाग मम पत्न्या द्विजोत्तम ॥ १७ ॥
विश्वास-प्रस्तुतिः
विप्रो गेहं विशन्दृष्टः किमिदं स्वप्नकारणम्
शौनक उवाच-
वरो दत्तस्तु ते पूर्वं दत्तात्रेयेण धीमता ॥ १८ ॥
मूलम्
विप्रो गेहं विशन्दृष्टः किमिदं स्वप्नकारणम्
शौनक उवाच-
वरो दत्तस्तु ते पूर्वं दत्तात्रेयेण धीमता ॥ १८ ॥
विश्वास-प्रस्तुतिः
आदिष्टं च फलं राज्ञां सुगुणं सुतहेतवे
तत्फलं किं कृतं राजन्कस्मै त्वया निवेदितम् ॥ १९ ॥
मूलम्
आदिष्टं च फलं राज्ञां सुगुणं सुतहेतवे
तत्फलं किं कृतं राजन्कस्मै त्वया निवेदितम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
सुभार्यायै मया दत्तमिति राज्ञोदितं वचः
श्रुत्वोवाच महाप्राज्ञः शौनको द्विजसत्तमः ॥ २० ॥
मूलम्
सुभार्यायै मया दत्तमिति राज्ञोदितं वचः
श्रुत्वोवाच महाप्राज्ञः शौनको द्विजसत्तमः ॥ २० ॥
विश्वास-प्रस्तुतिः
दत्तात्रेयप्रसादेन तव गेहे सुतोत्तमः
वैष्णवांशेन संयुक्तो भविष्यति न संशयः ॥ २१ ॥
मूलम्
दत्तात्रेयप्रसादेन तव गेहे सुतोत्तमः
वैष्णवांशेन संयुक्तो भविष्यति न संशयः ॥ २१ ॥
विश्वास-प्रस्तुतिः
स्वप्नस्य कारणं राजन्नेतत्ते कथितं मया
इन्द्रोपेन्द्र समः पुत्रो दिव्यवीर्यो भविष्यति ॥ २२ ॥
मूलम्
स्वप्नस्य कारणं राजन्नेतत्ते कथितं मया
इन्द्रोपेन्द्र समः पुत्रो दिव्यवीर्यो भविष्यति ॥ २२ ॥
विश्वास-प्रस्तुतिः
पुत्रस्ते सर्वधर्मात्मा सोमवंशस्य वर्द्धनः
धनुर्वेदे च वेदे च सगुणोसौ भविष्यति ॥ २३ ॥
मूलम्
पुत्रस्ते सर्वधर्मात्मा सोमवंशस्य वर्द्धनः
धनुर्वेदे च वेदे च सगुणोसौ भविष्यति ॥ २३ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा स राजानं शौनको गतवान्गृहम्
हर्षेण महताविष्टो राजाभूत्प्रियया सह ॥ २४ ॥
मूलम्
एवमुक्त्वा स राजानं शौनको गतवान्गृहम्
हर्षेण महताविष्टो राजाभूत्प्रियया सह ॥ २४ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुरधिकशततमोऽध्यायः १०४