०९६

सुबाहुरुवाच-

विश्वास-प्रस्तुतिः

कीदृशैः कर्मभिः प्रेत्य गच्छन्ति नरकं नराः
स्वर्गं तु कीदृशैः प्रेत्य तन्मे त्वं वक्तुमर्हसि ॥ १ ॥

मूलम्

कीदृशैः कर्मभिः प्रेत्य गच्छन्ति नरकं नराः
स्वर्गं तु कीदृशैः प्रेत्य तन्मे त्वं वक्तुमर्हसि ॥ १ ॥

विश्वास-प्रस्तुतिः

जैमिनिरुवाच-
ब्राह्मण्यं पुण्यमुत्सृज्य ये द्विजा लोभमोहिताः
कुकर्माण्युपजीवन्ति ते वै निरयगामिनः ॥ २ ॥

मूलम्

जैमिनिरुवाच-
ब्राह्मण्यं पुण्यमुत्सृज्य ये द्विजा लोभमोहिताः
कुकर्माण्युपजीवन्ति ते वै निरयगामिनः ॥ २ ॥

विश्वास-प्रस्तुतिः

नास्तिका भिन्नमर्यादाः कन्दर्पविषयोन्मुखाः
दाम्भिकाश्च कृतघ्नाश्च ते वै निरयगामिनः ॥ ३ ॥

मूलम्

नास्तिका भिन्नमर्यादाः कन्दर्पविषयोन्मुखाः
दाम्भिकाश्च कृतघ्नाश्च ते वै निरयगामिनः ॥ ३ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणेभ्यः प्रतिश्रुत्य न प्रयच्छन्ति ये धनम्
ब्रह्मस्वानां च हर्तारो नरा निरयगामिनः ॥ ४ ॥

मूलम्

ब्राह्मणेभ्यः प्रतिश्रुत्य न प्रयच्छन्ति ये धनम्
ब्रह्मस्वानां च हर्तारो नरा निरयगामिनः ॥ ४ ॥

विश्वास-प्रस्तुतिः

पुरुषाः पिशुनाश्चैव मानिनोऽनृतवादिनः
असम्बद्धप्रलापाश्च ते वै निरयगामिनः ॥ ५ ॥

मूलम्

पुरुषाः पिशुनाश्चैव मानिनोऽनृतवादिनः
असम्बद्धप्रलापाश्च ते वै निरयगामिनः ॥ ५ ॥

विश्वास-प्रस्तुतिः

ये परस्वापहर्तारः परदूषणसूचकाः
परस्त्रीगामिनो ये च ते वै निरयगामिनः ॥ ६ ॥

मूलम्

ये परस्वापहर्तारः परदूषणसूचकाः
परस्त्रीगामिनो ये च ते वै निरयगामिनः ॥ ६ ॥

विश्वास-प्रस्तुतिः

प्राणिनां प्राणहिंसायां ये नरा निरताः सदा
परनिन्दारता ये वै ते वै निरयगामिनः ॥ ७ ॥

मूलम्

प्राणिनां प्राणहिंसायां ये नरा निरताः सदा
परनिन्दारता ये वै ते वै निरयगामिनः ॥ ७ ॥

विश्वास-प्रस्तुतिः

सुकूपानां तडागानां प्रपानां च परन्तप
सरसां चैव भेत्तारो नरा निरयगामिनः ॥ ८ ॥

मूलम्

सुकूपानां तडागानां प्रपानां च परन्तप
सरसां चैव भेत्तारो नरा निरयगामिनः ॥ ८ ॥

विश्वास-प्रस्तुतिः

विपर्यस्यन्ति ये दाराञ्छिशून्भृत्यातिथींस्तथा
उत्सन्नपितृदेवेज्या नरा निरयगामिनः ॥ ९ ॥

मूलम्

विपर्यस्यन्ति ये दाराञ्छिशून्भृत्यातिथींस्तथा
उत्सन्नपितृदेवेज्या नरा निरयगामिनः ॥ ९ ॥

विश्वास-प्रस्तुतिः

प्रव्रज्यादूषका राजन्ये चैवाश्रमदूषकाः
सखीनां दूषकाश्चैव ते वै निरयगामिनः ॥ १० ॥

मूलम्

प्रव्रज्यादूषका राजन्ये चैवाश्रमदूषकाः
सखीनां दूषकाश्चैव ते वै निरयगामिनः ॥ १० ॥

विश्वास-प्रस्तुतिः

आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम्
न चिन्तयन्ति ये विष्णुं ते वै निरयगामिनः ॥ ११ ॥

मूलम्

आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम्
न चिन्तयन्ति ये विष्णुं ते वै निरयगामिनः ॥ ११ ॥

विश्वास-प्रस्तुतिः

प्रयाजानां मखानां च कन्यानां सुहृदां तथा
साधूनां च गुरूणां च दूषका निरयगामिनः ॥ १२ ॥

मूलम्

प्रयाजानां मखानां च कन्यानां सुहृदां तथा
साधूनां च गुरूणां च दूषका निरयगामिनः ॥ १२ ॥

विश्वास-प्रस्तुतिः

काष्ठैर्वा शङ्कुभिर्वापि शून्यैरश्मभिरेव वा
ये मार्गानुपरुन्धन्ति ते वै निरयगामिनः ॥ १३ ॥

मूलम्

काष्ठैर्वा शङ्कुभिर्वापि शून्यैरश्मभिरेव वा
ये मार्गानुपरुन्धन्ति ते वै निरयगामिनः ॥ १३ ॥

विश्वास-प्रस्तुतिः

सर्वभूतेष्वविश्वस्ताः कामेनार्तास्तथैव च
सर्वभूतेषु जिह्माश्च ते वै निरयगामिनः ॥ १४ ॥

मूलम्

सर्वभूतेष्वविश्वस्ताः कामेनार्तास्तथैव च
सर्वभूतेषु जिह्माश्च ते वै निरयगामिनः ॥ १४ ॥

विश्वास-प्रस्तुतिः

आगतान्भोजनार्थं तु ब्राह्मणान्वृत्तिकर्शितान्
प्रतिषेधं च कुर्वन्ति ते वै निरयगामिनः ॥ १५ ॥

मूलम्

आगतान्भोजनार्थं तु ब्राह्मणान्वृत्तिकर्शितान्
प्रतिषेधं च कुर्वन्ति ते वै निरयगामिनः ॥ १५ ॥

विश्वास-प्रस्तुतिः

क्षेत्रवृत्तिगृहच्छेदं प्रीतिच्छेदं च ये नराः
आशाच्छेदं प्रकुर्वन्ति ते वै निरयगामिनः ॥ १६ ॥

मूलम्

क्षेत्रवृत्तिगृहच्छेदं प्रीतिच्छेदं च ये नराः
आशाच्छेदं प्रकुर्वन्ति ते वै निरयगामिनः ॥ १६ ॥

विश्वास-प्रस्तुतिः

शस्त्राणां चैव कर्त्तारः शल्यानां धनुषां तथा
विक्रेतारश्च राजेन्द्र नरा निरयगामिनः ॥ १७ ॥

मूलम्

शस्त्राणां चैव कर्त्तारः शल्यानां धनुषां तथा
विक्रेतारश्च राजेन्द्र नरा निरयगामिनः ॥ १७ ॥

विश्वास-प्रस्तुतिः

अनाथं विक्लवं दीनं रोगार्त्तं वृद्धमेव च
नानुकम्पन्ति ये मूढास्ते वै निरयगामिनः ॥ १८ ॥

मूलम्

अनाथं विक्लवं दीनं रोगार्त्तं वृद्धमेव च
नानुकम्पन्ति ये मूढास्ते वै निरयगामिनः ॥ १८ ॥

विश्वास-प्रस्तुतिः

नियमान्पूर्वमादाय ये पश्चादजितेन्द्रियाः
अतिक्रामन्ति चाञ्चल्यात्ते वै निरयगामिनः ॥ १९ ॥

मूलम्

नियमान्पूर्वमादाय ये पश्चादजितेन्द्रियाः
अतिक्रामन्ति चाञ्चल्यात्ते वै निरयगामिनः ॥ १९ ॥

विश्वास-प्रस्तुतिः

इत्येते कथिता राजन्नरा निरयगामिनः
स्वर्गलोकस्य गन्तारो ये जनास्तान्निबोध मे ॥ २० ॥

मूलम्

इत्येते कथिता राजन्नरा निरयगामिनः
स्वर्गलोकस्य गन्तारो ये जनास्तान्निबोध मे ॥ २० ॥

विश्वास-प्रस्तुतिः

सत्येन तपसा क्षान्त्या दानेनाध्ययनेन च
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥ २१ ॥

मूलम्

सत्येन तपसा क्षान्त्या दानेनाध्ययनेन च
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥ २१ ॥

विश्वास-प्रस्तुतिः

ये च होमपरा ध्यानदेवतार्चनतत्पराः
आददाना महात्मानस्ते नराः स्वर्गगामिनः ॥ २२ ॥

मूलम्

ये च होमपरा ध्यानदेवतार्चनतत्पराः
आददाना महात्मानस्ते नराः स्वर्गगामिनः ॥ २२ ॥

विश्वास-प्रस्तुतिः

शुचयश्च शुचौ देशे वासुदेवपरायणाः
पठन्ति विष्णुं गायन्ति ते नराः स्वर्गगामिनः ॥ २३ ॥

मूलम्

शुचयश्च शुचौ देशे वासुदेवपरायणाः
पठन्ति विष्णुं गायन्ति ते नराः स्वर्गगामिनः ॥ २३ ॥

विश्वास-प्रस्तुतिः

मातापित्रोश्च शुश्रूषां ये कुर्वन्ति सदादृताः
वर्जयन्ति दिवास्वप्नं ते नराः स्वर्गगामिनः ॥ २४ ॥

मूलम्

मातापित्रोश्च शुश्रूषां ये कुर्वन्ति सदादृताः
वर्जयन्ति दिवास्वप्नं ते नराः स्वर्गगामिनः ॥ २४ ॥

विश्वास-प्रस्तुतिः

सर्वहिंसानिवृत्ताश्च साधुसङ्गाश्च ये नराः
सर्वस्यापि हिते युक्तास्ते नराः स्वर्गगामिनः ॥ २५ ॥

मूलम्

सर्वहिंसानिवृत्ताश्च साधुसङ्गाश्च ये नराः
सर्वस्यापि हिते युक्तास्ते नराः स्वर्गगामिनः ॥ २५ ॥

विश्वास-प्रस्तुतिः

सर्वलोभनिवृत्ताश्च सर्वसाहाश्च ये नराः
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ २६ ॥

मूलम्

सर्वलोभनिवृत्ताश्च सर्वसाहाश्च ये नराः
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ २६ ॥

विश्वास-प्रस्तुतिः

शुश्रूषाभिस्तपोभिश्च गुरूणां मानदा नराः
प्रतिग्रहनिवृत्ता ये ते नराः स्वर्गगामिनः ॥ २७ ॥

मूलम्

शुश्रूषाभिस्तपोभिश्च गुरूणां मानदा नराः
प्रतिग्रहनिवृत्ता ये ते नराः स्वर्गगामिनः ॥ २७ ॥

विश्वास-प्रस्तुतिः

सहस्रपरिवेष्टारस्तथैव च सहस्रदाः
त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः ॥ २८ ॥

मूलम्

सहस्रपरिवेष्टारस्तथैव च सहस्रदाः
त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः ॥ २८ ॥

विश्वास-प्रस्तुतिः

भयात्पापात्तपाच्छोकाद्दारिद्र्यव्याधिकर्शितान्
विमुञ्चन्ति च ये जन्तूंस्ते नराः स्वर्गगामिनः ॥ २९ ॥

मूलम्

भयात्पापात्तपाच्छोकाद्दारिद्र्यव्याधिकर्शितान्
विमुञ्चन्ति च ये जन्तूंस्ते नराः स्वर्गगामिनः ॥ २९ ॥

विश्वास-प्रस्तुतिः

आत्मस्वरूपवन्तश्च यौवनस्थाश्च भारत
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥ ३० ॥

मूलम्

आत्मस्वरूपवन्तश्च यौवनस्थाश्च भारत
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥ ३० ॥

विश्वास-प्रस्तुतिः

सुवर्णस्य च दातारो गवां भूमेश्च भारत
अन्नानां वाससां चैव ते नराः स्वर्गगामिनः ॥ ३१ ॥

मूलम्

सुवर्णस्य च दातारो गवां भूमेश्च भारत
अन्नानां वाससां चैव ते नराः स्वर्गगामिनः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

ये याचिताः प्रहृष्यन्ति प्रियं दत्वा वदन्ति च
त्यक्तदानफलेच्छाश्च ते नराः स्वर्गगामिनः ॥ ३२ ॥

मूलम्

ये याचिताः प्रहृष्यन्ति प्रियं दत्वा वदन्ति च
त्यक्तदानफलेच्छाश्च ते नराः स्वर्गगामिनः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

निवेशनानां धान्यानां नराणां च परन्तप
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ॥ ३३ ॥

मूलम्

निवेशनानां धान्यानां नराणां च परन्तप
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

द्विषतामपि ये दोषान्न वदन्ति कदाचन
कीर्तयन्ति गुणान्ये च ते नराः स्वर्गगामिनः ॥ ३४ ॥

मूलम्

द्विषतामपि ये दोषान्न वदन्ति कदाचन
कीर्तयन्ति गुणान्ये च ते नराः स्वर्गगामिनः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

ये परेषां श्रियं दृष्ट्वा न वितप्यन्ति मत्सरात्
प्रहृष्टाश्चाभिनन्दन्ति ते नराः स्वर्गगामिनः ॥ ३५ ॥

मूलम्

ये परेषां श्रियं दृष्ट्वा न वितप्यन्ति मत्सरात्
प्रहृष्टाश्चाभिनन्दन्ति ते नराः स्वर्गगामिनः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च
आचरन्ति महात्मानस्ते नराः स्वर्गगामिनः ॥ ३६ ॥

मूलम्

प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च
आचरन्ति महात्मानस्ते नराः स्वर्गगामिनः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

ये नराणां वचो वक्तुं न जानन्ति च विप्रियम्
प्रियवाक्यैकविज्ञातास्ते नराः स्वर्गगामिनः ॥ ३७ ॥

मूलम्

ये नराणां वचो वक्तुं न जानन्ति च विप्रियम्
प्रियवाक्यैकविज्ञातास्ते नराः स्वर्गगामिनः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

ये नामभागान्कुर्वन्ति क्षुत्तृष्णा श्रमपीडिताः
हन्तकारस्य कर्तारस्ते नराः स्वर्गगामिनः ॥ ३८ ॥

मूलम्

ये नामभागान्कुर्वन्ति क्षुत्तृष्णा श्रमपीडिताः
हन्तकारस्य कर्तारस्ते नराः स्वर्गगामिनः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

वापीकूपतडागानां प्रपानां चैव वेश्मनाम्
आरामाणां च कर्तारस्ते नराः स्वर्गगामिनः ॥ ३९ ॥

मूलम्

वापीकूपतडागानां प्रपानां चैव वेश्मनाम्
आरामाणां च कर्तारस्ते नराः स्वर्गगामिनः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

असत्येष्वपि ये सत्या ऋजवो नार्जवेष्वपि
रिपुष्वपिहिता ये च ते नराः स्वर्गगामिनः ॥ ४० ॥

मूलम्

असत्येष्वपि ये सत्या ऋजवो नार्जवेष्वपि
रिपुष्वपिहिता ये च ते नराः स्वर्गगामिनः ॥ ४० ॥

विश्वास-प्रस्तुतिः

यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः
सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः ॥ ४१ ॥

मूलम्

यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः
सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

कुर्वन्त्यवन्ध्यं दिवसं धर्मेणैकेन सर्वदा
व्रतं गृह्णन्ति ये नित्यं ते नराः स्वर्गगामिनः ॥ ४२ ॥

मूलम्

कुर्वन्त्यवन्ध्यं दिवसं धर्मेणैकेन सर्वदा
व्रतं गृह्णन्ति ये नित्यं ते नराः स्वर्गगामिनः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

आक्रोशन्तं स्तुवन्तं च तुल्यं पश्यन्ति ये नराः
शान्तात्मानो जितात्मानस्ते नराः स्वर्गगामिनः ॥ ४३ ॥

मूलम्

आक्रोशन्तं स्तुवन्तं च तुल्यं पश्यन्ति ये नराः
शान्तात्मानो जितात्मानस्ते नराः स्वर्गगामिनः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

ये चापि भयसन्त्रस्तान्ब्राह्मणांश्च तथा स्त्रियः
सार्थान्वा परिरक्षन्ति ते नराः स्वर्गगामिनः ॥ ४४ ॥

मूलम्

ये चापि भयसन्त्रस्तान्ब्राह्मणांश्च तथा स्त्रियः
सार्थान्वा परिरक्षन्ति ते नराः स्वर्गगामिनः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

गङ्गायां पुष्करे तीर्थे गयायां च विशेषतः
पितृपिण्डप्रदातारस्ते नराः स्वर्गगामिनः ॥ ४५ ॥

मूलम्

गङ्गायां पुष्करे तीर्थे गयायां च विशेषतः
पितृपिण्डप्रदातारस्ते नराः स्वर्गगामिनः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

न वशे चेन्द्रियाणां च ये नराः संयमस्थिताः
त्यक्तलोभभयक्रोधास्ते नराः स्वर्गगामिनः ॥ ४६ ॥

मूलम्

न वशे चेन्द्रियाणां च ये नराः संयमस्थिताः
त्यक्तलोभभयक्रोधास्ते नराः स्वर्गगामिनः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

यूका मत्कुणदंशादीन्ये जन्तूंस्तुदतस्तनुम्
पुत्रवत्परिरक्षन्ति ते नराः स्वर्गगामिनः ॥ ४७ ॥

मूलम्

यूका मत्कुणदंशादीन्ये जन्तूंस्तुदतस्तनुम्
पुत्रवत्परिरक्षन्ति ते नराः स्वर्गगामिनः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

अज्ञानाच्च यथोक्तेन विधिना सञ्चयन्ति च
सर्वद्वन्द्वसहा लोके ते नराः स्वर्गगामिनः ॥ ४८ ॥

मूलम्

अज्ञानाच्च यथोक्तेन विधिना सञ्चयन्ति च
सर्वद्वन्द्वसहा लोके ते नराः स्वर्गगामिनः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

ये पूताः परदारांश्च कर्मणा मनसा गिरा
रमयन्ति न सत्वस्थास्ते नराः स्वर्गगामिनः ॥ ४९ ॥

मूलम्

ये पूताः परदारांश्च कर्मणा मनसा गिरा
रमयन्ति न सत्वस्थास्ते नराः स्वर्गगामिनः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

निन्दितानि न कुर्वन्ति कुर्वन्ति विहितानि च
आत्मशक्तिं विजानन्ति ते नराः स्वर्गगामिनः ॥ ५० ॥

मूलम्

निन्दितानि न कुर्वन्ति कुर्वन्ति विहितानि च
आत्मशक्तिं विजानन्ति ते नराः स्वर्गगामिनः ॥ ५० ॥

विश्वास-प्रस्तुतिः

एवं ते कथितं सर्वं मया तत्त्वेन पार्थिव
दुर्गतिः सद्गतिश्चैव प्राप्यते कर्मभिर्यथा ॥ ५१ ॥

मूलम्

एवं ते कथितं सर्वं मया तत्त्वेन पार्थिव
दुर्गतिः सद्गतिश्चैव प्राप्यते कर्मभिर्यथा ॥ ५१ ॥

विश्वास-प्रस्तुतिः

नरः परेषां प्रतिकूलमाचरन्प्रयाति घोरं नरकं सुदारुणम्
सदानुकूलस्य नरस्य जीविनः सुखावहा मुक्तिरदूरसंस्थिता ॥ ५२ ॥

मूलम्

नरः परेषां प्रतिकूलमाचरन्प्रयाति घोरं नरकं सुदारुणम्
सदानुकूलस्य नरस्य जीविनः सुखावहा मुक्तिरदूरसंस्थिता ॥ ५२ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे षण्णवतितमोऽध्यायः ९६