०९२

कुञ्जल उवाच-

विश्वास-प्रस्तुतिः

कालञ्जरं समासाद्य निवसन्ति सुदुःखिताः
महापापैस्तु सन्दग्धा हाहाभूता विचेतनाः ॥ १ ॥

मूलम्

कालञ्जरं समासाद्य निवसन्ति सुदुःखिताः
महापापैस्तु सन्दग्धा हाहाभूता विचेतनाः ॥ १ ॥

विश्वास-प्रस्तुतिः

तत्र कश्चित्समायातःसिद्धश्चैव महायशाः
तेन पृष्टाः सुदुःखार्ता भवन्तः केन दुःखिताः ॥ २ ॥

मूलम्

तत्र कश्चित्समायातःसिद्धश्चैव महायशाः
तेन पृष्टाः सुदुःखार्ता भवन्तः केन दुःखिताः ॥ २ ॥

विश्वास-प्रस्तुतिः

स तैः प्रोक्तो महाप्राज्ञः सर्वज्ञानविशारदः
तेषां ज्ञात्वा महापापं कृपां चक्रे सुपुण्यभाक् ॥ ३ ॥

मूलम्

स तैः प्रोक्तो महाप्राज्ञः सर्वज्ञानविशारदः
तेषां ज्ञात्वा महापापं कृपां चक्रे सुपुण्यभाक् ॥ ३ ॥

विश्वास-प्रस्तुतिः

सिद्ध उवाच-
अमासोमसमायोगे प्रयागः पुष्करश्च यः
अर्घतीर्थं तृतीयं तु वाराणसी चतुर्थका ॥ ४ ॥

मूलम्

सिद्ध उवाच-
अमासोमसमायोगे प्रयागः पुष्करश्च यः
अर्घतीर्थं तृतीयं तु वाराणसी चतुर्थका ॥ ४ ॥

विश्वास-प्रस्तुतिः

गच्छन्तु तत्र वै यूयं चत्वारः पातकाविलाः
गङ्गाम्भसि यदा स्नातास्तदा मुक्ता भविष्यथ ॥ ५ ॥

मूलम्

गच्छन्तु तत्र वै यूयं चत्वारः पातकाविलाः
गङ्गाम्भसि यदा स्नातास्तदा मुक्ता भविष्यथ ॥ ५ ॥

विश्वास-प्रस्तुतिः

पातकेभ्यो न सन्देहो निर्मलत्वं गमिष्यथ
आदिष्टास्तेन वै सर्वे प्रणेमुस्तं प्रयत्नतः ॥ ६ ॥

मूलम्

पातकेभ्यो न सन्देहो निर्मलत्वं गमिष्यथ
आदिष्टास्तेन वै सर्वे प्रणेमुस्तं प्रयत्नतः ॥ ६ ॥

विश्वास-प्रस्तुतिः

कालञ्जरात्ततो जग्मुः सत्वरं पापपीडिताः
वाराणसीं समासाद्य स्नात्वा चै वद्विजोत्तमाः ॥ ७ ॥

मूलम्

कालञ्जरात्ततो जग्मुः सत्वरं पापपीडिताः
वाराणसीं समासाद्य स्नात्वा चै वद्विजोत्तमाः ॥ ७ ॥

विश्वास-प्रस्तुतिः

प्रयागं पुष्करं चैव अर्घतीर्थं तु सत्तम
अमासोमं सुसम्प्राप्य जग्मुस्ते च महापुरीम् ॥ ८ ॥

मूलम्

प्रयागं पुष्करं चैव अर्घतीर्थं तु सत्तम
अमासोमं सुसम्प्राप्य जग्मुस्ते च महापुरीम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

विदुरश्चन्द्रशर्मा च वेदशर्मा तृतीयकः
वैश्यो वञ्जुलकश्चैव सुरापः पापचेतनः ॥ ९ ॥

मूलम्

विदुरश्चन्द्रशर्मा च वेदशर्मा तृतीयकः
वैश्यो वञ्जुलकश्चैव सुरापः पापचेतनः ॥ ९ ॥

विश्वास-प्रस्तुतिः

तस्मिन्पर्वणि सम्प्राप्ते स्नाता गङ्गाम्भसि द्विज
स्नानमात्रेण मुक्तास्तु गोवधाद्यैश्च किल्बिषैः ॥ १० ॥

मूलम्

तस्मिन्पर्वणि सम्प्राप्ते स्नाता गङ्गाम्भसि द्विज
स्नानमात्रेण मुक्तास्तु गोवधाद्यैश्च किल्बिषैः ॥ १० ॥

विश्वास-प्रस्तुतिः

ब्रह्महत्या गुरुहत्या सुरापानादि पातकैः
लिप्तानि तानि तीर्थानि परिभ्रमन्ति मेदिनीम् ॥ ११ ॥

मूलम्

ब्रह्महत्या गुरुहत्या सुरापानादि पातकैः
लिप्तानि तानि तीर्थानि परिभ्रमन्ति मेदिनीम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

पुष्करो अर्धतीर्थस्तु प्रयागः पापनाशनः
वाराणसी चतुर्थी तु लिप्ता पापैर्द्विजोत्तम ॥ १२ ॥

मूलम्

पुष्करो अर्धतीर्थस्तु प्रयागः पापनाशनः
वाराणसी चतुर्थी तु लिप्ता पापैर्द्विजोत्तम ॥ १२ ॥

विश्वास-प्रस्तुतिः

कृष्णत्वं पेदिरे सर्वे हंसरूपेण बभ्रमुः
सर्वेष्वेव सुतीर्थेषु स्नानं चक्रुर्द्विजोत्तमाः ॥ १३ ॥

मूलम्

कृष्णत्वं पेदिरे सर्वे हंसरूपेण बभ्रमुः
सर्वेष्वेव सुतीर्थेषु स्नानं चक्रुर्द्विजोत्तमाः ॥ १३ ॥

विश्वास-प्रस्तुतिः

कृष्णत्वं नैव गच्छेत तेषां पापेन चागतम्
सुतीर्थेषु महाराज स्नाताः सर्वेषु वै पुनः ॥ १४ ॥

मूलम्

कृष्णत्वं नैव गच्छेत तेषां पापेन चागतम्
सुतीर्थेषु महाराज स्नाताः सर्वेषु वै पुनः ॥ १४ ॥

विश्वास-प्रस्तुतिः

यं यं तीर्थं प्रयान्त्येते सर्वे तीर्था द्विजोत्तम
हंसरूपेण वै यान्ति तैः सार्द्धं तु सुदुःखिताः ॥ १५ ॥

मूलम्

यं यं तीर्थं प्रयान्त्येते सर्वे तीर्था द्विजोत्तम
हंसरूपेण वै यान्ति तैः सार्द्धं तु सुदुःखिताः ॥ १५ ॥

विश्वास-प्रस्तुतिः

भार्याः पातकरूपाश्च भ्रमन्ति परितस्तथा
अष्टषष्टिसु तीर्थानि हंसरूपेण बभ्रमुः ॥ १६ ॥

मूलम्

भार्याः पातकरूपाश्च भ्रमन्ति परितस्तथा
अष्टषष्टिसु तीर्थानि हंसरूपेण बभ्रमुः ॥ १६ ॥

विश्वास-प्रस्तुतिः

तैः सार्द्धं सु महाराज महातीर्थैः समं पुनः
मानसं चागतास्ते च पातकाकुलमानसाः ॥ १७ ॥

मूलम्

तैः सार्द्धं सु महाराज महातीर्थैः समं पुनः
मानसं चागतास्ते च पातकाकुलमानसाः ॥ १७ ॥

विश्वास-प्रस्तुतिः

तत्र स्नाता महाराज न जहाति च पातकः
लज्जयाविष्टमनसा मानसो हंसरूपधृक् ॥ १८ ॥

मूलम्

तत्र स्नाता महाराज न जहाति च पातकः
लज्जयाविष्टमनसा मानसो हंसरूपधृक् ॥ १८ ॥

विश्वास-प्रस्तुतिः

सञ्जातः कृष्णकायस्तु यं त्वं वै दृष्टवान्पुरा
रेवातीरं ततो जग्मुरुत्तरं पापनाशनम् ॥ १९ ॥

मूलम्

सञ्जातः कृष्णकायस्तु यं त्वं वै दृष्टवान्पुरा
रेवातीरं ततो जग्मुरुत्तरं पापनाशनम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

कुब्जायाः सङ्गमे ते तु सुरसिद्धनिषेविते
स्नानमात्रेण मुक्तास्ते पापेभ्यो द्विजसत्तम ॥ २० ॥

मूलम्

कुब्जायाः सङ्गमे ते तु सुरसिद्धनिषेविते
स्नानमात्रेण मुक्तास्ते पापेभ्यो द्विजसत्तम ॥ २० ॥

विश्वास-प्रस्तुतिः

विहाय वर्णमेवैतं सुकृतं प्रतिजग्मिरे
यं यं तीर्थं प्रयान्त्येते हंसाः स्नानं प्रचक्रमुः ॥ २१ ॥

मूलम्

विहाय वर्णमेवैतं सुकृतं प्रतिजग्मिरे
यं यं तीर्थं प्रयान्त्येते हंसाः स्नानं प्रचक्रमुः ॥ २१ ॥

विश्वास-प्रस्तुतिः

जहसुस्ताः स्त्रियो दृष्ट्वा पातकं नैव गच्छति
तोयानलेन कुब्जायाः पातकं वरमेव च ॥ २२ ॥

मूलम्

जहसुस्ताः स्त्रियो दृष्ट्वा पातकं नैव गच्छति
तोयानलेन कुब्जायाः पातकं वरमेव च ॥ २२ ॥

विश्वास-प्रस्तुतिः

भस्मावशेषं सञ्जातं तदा मृतास्तु ताः स्त्रियः
ब्रह्महत्या गुरोर्हत्या सुरापानागमागमाः ॥ २३ ॥

मूलम्

भस्मावशेषं सञ्जातं तदा मृतास्तु ताः स्त्रियः
ब्रह्महत्या गुरोर्हत्या सुरापानागमागमाः ॥ २३ ॥

विश्वास-प्रस्तुतिः

भस्मीभूतास्तु सञ्जाता रेवायाः कुब्जया हताः
तास्तु हता महाभाग या मृतास्तु सरित्तटे ॥ २४ ॥

मूलम्

भस्मीभूतास्तु सञ्जाता रेवायाः कुब्जया हताः
तास्तु हता महाभाग या मृतास्तु सरित्तटे ॥ २४ ॥

विश्वास-प्रस्तुतिः

अष्टषष्टि सुतीर्थानां हंसरूपेण तानि तु
सार्द्धं हंसः समायातो विद्धि तं त्वं तु मानसम् ॥ २५ ॥

मूलम्

अष्टषष्टि सुतीर्थानां हंसरूपेण तानि तु
सार्द्धं हंसः समायातो विद्धि तं त्वं तु मानसम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

चत्वारः कृष्णहंसाश्च तेषां नामानि मे शृणु
प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम् ॥ २६ ॥

मूलम्

चत्वारः कृष्णहंसाश्च तेषां नामानि मे शृणु
प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

वाराणसी चतुर्थी च चत्वारः पापनाशनाः
ब्रह्महत्याभिभूतानि चत्वारि परिबभ्रमुः ॥ २७ ॥

मूलम्

वाराणसी चतुर्थी च चत्वारः पापनाशनाः
ब्रह्महत्याभिभूतानि चत्वारि परिबभ्रमुः ॥ २७ ॥

विश्वास-प्रस्तुतिः

तीर्थान्येतानि दुःखेन तीर्थेषु च महामते
न गतं पातकं घोरं तेषां तु भ्रमतां सुत ॥ २८ ॥

मूलम्

तीर्थान्येतानि दुःखेन तीर्थेषु च महामते
न गतं पातकं घोरं तेषां तु भ्रमतां सुत ॥ २८ ॥

विश्वास-प्रस्तुतिः

कुब्जायाः सङ्गमे शुद्धा विमुक्ताः किल्बिषात्किल
तीर्थानामेव सर्वेषां पुण्यानामिह सम्मतः ॥ २९ ॥

मूलम्

कुब्जायाः सङ्गमे शुद्धा विमुक्ताः किल्बिषात्किल
तीर्थानामेव सर्वेषां पुण्यानामिह सम्मतः ॥ २९ ॥

विश्वास-प्रस्तुतिः

राजा प्रयागः सञ्जात इन्द्रस्य पुरतः किल
तावद्गर्जन्तु तीर्थानि यावद्रेवा न दृश्यते ॥ ३० ॥

मूलम्

राजा प्रयागः सञ्जात इन्द्रस्य पुरतः किल
तावद्गर्जन्तु तीर्थानि यावद्रेवा न दृश्यते ॥ ३० ॥

विश्वास-प्रस्तुतिः

ब्रह्महत्यादि पापानां विनाशाय प्रतिष्ठिता
कपिलासङ्गमे पुण्ये रेवायाः सङ्गमे तथा ॥ ३१ ॥

मूलम्

ब्रह्महत्यादि पापानां विनाशाय प्रतिष्ठिता
कपिलासङ्गमे पुण्ये रेवायाः सङ्गमे तथा ॥ ३१ ॥

विश्वास-प्रस्तुतिः

मेघनादसमायोगे तथा चैवोरुसङ्गमे
महापुण्या महाधन्या रेवा सर्वत्रदुर्लभा ॥ ३२ ॥

मूलम्

मेघनादसमायोगे तथा चैवोरुसङ्गमे
महापुण्या महाधन्या रेवा सर्वत्रदुर्लभा ॥ ३२ ॥

विश्वास-प्रस्तुतिः

सा च ॐकारे भृगुक्षेत्रे नर्मदाकुब्जसङ्गमे
दुःप्राप्या मानवै रेवा माहिष्मत्यां सुरोत्तमैः ॥ ३३ ॥

मूलम्

सा च ॐकारे भृगुक्षेत्रे नर्मदाकुब्जसङ्गमे
दुःप्राप्या मानवै रेवा माहिष्मत्यां सुरोत्तमैः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

विटङ्कासङ्गमे पुण्या श्रीकण्ठे मङ्गलेश्वरे
सर्वत्र दुर्लभा रेवा सुरपुण्यसमाकुला ॥ ३४ ॥

मूलम्

विटङ्कासङ्गमे पुण्या श्रीकण्ठे मङ्गलेश्वरे
सर्वत्र दुर्लभा रेवा सुरपुण्यसमाकुला ॥ ३४ ॥

विश्वास-प्रस्तुतिः

तीर्थमाता महादेवी अघराशिविनाशिनी
उभयोः कूलयोर्मध्ये यत्र तत्र सुखी नरः ॥ ३५ ॥

मूलम्

तीर्थमाता महादेवी अघराशिविनाशिनी
उभयोः कूलयोर्मध्ये यत्र तत्र सुखी नरः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

अश्वमेधफलं भुङ्क्ते स्नानेनैकेन मानवः
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥ ३६ ॥

मूलम्

अश्वमेधफलं भुङ्क्ते स्नानेनैकेन मानवः
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

सर्वपापापहं पुण्यं गतिदं चापिशृण्वताम्
एवमुक्त्वा महाप्राज्ञ तृतीयं पुत्रमब्रवीत् ॥ ३७ ॥

मूलम्

सर्वपापापहं पुण्यं गतिदं चापिशृण्वताम्
एवमुक्त्वा महाप्राज्ञ तृतीयं पुत्रमब्रवीत् ॥ ३७ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे द्विनवतितमोऽध्यायः ९२