सूतउवाच-
विश्वास-प्रस्तुतिः
एवमाकर्ण्य तत्सर्वं समुज्ज्वलस्य भाषितम्
कुञ्जलः स हि धर्मात्मा प्रत्युवाच सुतं प्रति ॥ १ ॥
मूलम्
एवमाकर्ण्य तत्सर्वं समुज्ज्वलस्य भाषितम्
कुञ्जलः स हि धर्मात्मा प्रत्युवाच सुतं प्रति ॥ १ ॥
विश्वास-प्रस्तुतिः
कुञ्जल उवाच-
सम्प्रवक्ष्याम्यहं तात श्रूयतां स्थिरमानसः
सर्वसन्देहविध्वंसं चरित्रं पापनाशनम् ॥ २ ॥
मूलम्
कुञ्जल उवाच-
सम्प्रवक्ष्याम्यहं तात श्रूयतां स्थिरमानसः
सर्वसन्देहविध्वंसं चरित्रं पापनाशनम् ॥ २ ॥
विश्वास-प्रस्तुतिः
इन्द्रलोके प्रववृते संवादो देव कौतुकः
सभायां तस्य देवस्य इन्द्रस्यापि महात्मनः ॥ ३ ॥
मूलम्
इन्द्रलोके प्रववृते संवादो देव कौतुकः
सभायां तस्य देवस्य इन्द्रस्यापि महात्मनः ॥ ३ ॥
विश्वास-प्रस्तुतिः
देवं द्रष्टुं सहस्राक्षं नारदस्त्वरितं ययौ
समागतं सहस्राक्षः सूर्यतेजःसमप्रभम् ॥ ४ ॥
मूलम्
देवं द्रष्टुं सहस्राक्षं नारदस्त्वरितं ययौ
समागतं सहस्राक्षः सूर्यतेजःसमप्रभम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा हर्षमायातः समुत्थाय महामतिः
ददावर्घं च पाद्यं च भक्त्या प्रणतमानसः ॥ ५ ॥
मूलम्
तं दृष्ट्वा हर्षमायातः समुत्थाय महामतिः
ददावर्घं च पाद्यं च भक्त्या प्रणतमानसः ॥ ५ ॥
विश्वास-प्रस्तुतिः
बद्धाञ्जलिपुटोभूत्वा प्रणाममकरोत्तदा
आसने कोमले पुण्ये विनिवेश्य द्विजोत्तमम् ॥ ६ ॥
मूलम्
बद्धाञ्जलिपुटोभूत्वा प्रणाममकरोत्तदा
आसने कोमले पुण्ये विनिवेश्य द्विजोत्तमम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
पप्रच्छ प्रणतो भूत्वा श्रद्धया परया युतः
कस्माच्चागमनं तेऽद्य कारणं वद साम्प्रतम् ॥ ७ ॥
मूलम्
पप्रच्छ प्रणतो भूत्वा श्रद्धया परया युतः
कस्माच्चागमनं तेऽद्य कारणं वद साम्प्रतम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
इत्युक्तो देवराजेन प्रत्युवाच महामुनिः
भवन्तं द्रष्टुमायातः पृथिव्यास्तु पुरन्दरः ॥ ८ ॥
मूलम्
इत्युक्तो देवराजेन प्रत्युवाच महामुनिः
भवन्तं द्रष्टुमायातः पृथिव्यास्तु पुरन्दरः ॥ ८ ॥
विश्वास-प्रस्तुतिः
स्नात्वा पुण्यप्रदेशेषु तीर्थेषु च सुश्रद्धया
देवान्पितॄन्समभ्यर्च्य दृष्ट्वा तीर्थान्यनेकशः ॥ ९ ॥
मूलम्
स्नात्वा पुण्यप्रदेशेषु तीर्थेषु च सुश्रद्धया
देवान्पितॄन्समभ्यर्च्य दृष्ट्वा तीर्थान्यनेकशः ॥ ९ ॥
विश्वास-प्रस्तुतिः
एतत्ते सर्वमाख्यातं यत्त्वया पृच्छितं पुरा
देवेन्द्र उवाच-
दृष्टानि पुण्यतीर्थानि सुक्षेत्राणि त्वया मुने ॥ १० ॥
मूलम्
एतत्ते सर्वमाख्यातं यत्त्वया पृच्छितं पुरा
देवेन्द्र उवाच-
दृष्टानि पुण्यतीर्थानि सुक्षेत्राणि त्वया मुने ॥ १० ॥
विश्वास-प्रस्तुतिः
किं तीर्थं प्राप्य मुच्येत ब्रह्मघ्नो ब्रह्महत्यया
सुरापोमुच्यतेपापाद्गोघ्नोहेमापहारकः ॥ ११ ॥
मूलम्
किं तीर्थं प्राप्य मुच्येत ब्रह्मघ्नो ब्रह्महत्यया
सुरापोमुच्यतेपापाद्गोघ्नोहेमापहारकः ॥ ११ ॥
विश्वास-प्रस्तुतिः
स्वामिद्रोहान्महाभाग नारीहन्ता कथं सुखी
नारद उवाच-
यानि कानि च तीर्थानि गयादीनि सुरेश्वर ॥ १२ ॥
मूलम्
स्वामिद्रोहान्महाभाग नारीहन्ता कथं सुखी
नारद उवाच-
यानि कानि च तीर्थानि गयादीनि सुरेश्वर ॥ १२ ॥
विश्वास-प्रस्तुतिः
तेषां नैव प्रजानामि विशेषं पापनाशनम्
सुपुण्यानि सुदिव्यानि पापघ्नानि समानि च ॥ १३ ॥
मूलम्
तेषां नैव प्रजानामि विशेषं पापनाशनम्
सुपुण्यानि सुदिव्यानि पापघ्नानि समानि च ॥ १३ ॥
विश्वास-प्रस्तुतिः
सर्वाण्येव सुतीर्थानि जानाम्यहं पुरन्दर
अविशेषं विशेषं वै नैव जानामि साम्प्रतम् ॥ १४ ॥
मूलम्
सर्वाण्येव सुतीर्थानि जानाम्यहं पुरन्दर
अविशेषं विशेषं वै नैव जानामि साम्प्रतम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
प्रत्ययं क्रियतां देव तीर्थानां गतिदायकम्
एवमाकर्ण्य तद्वाक्यं नारदस्य महात्मनः ॥ १५ ॥
मूलम्
प्रत्ययं क्रियतां देव तीर्थानां गतिदायकम्
एवमाकर्ण्य तद्वाक्यं नारदस्य महात्मनः ॥ १५ ॥
विश्वास-प्रस्तुतिः
समाहूतानि चेन्द्रेण तीर्थानि भूगतानि च
मूर्तिवर्तीनि दिव्यानि समायातानि शासनात् ॥ १६ ॥
मूलम्
समाहूतानि चेन्द्रेण तीर्थानि भूगतानि च
मूर्तिवर्तीनि दिव्यानि समायातानि शासनात् ॥ १६ ॥
विश्वास-प्रस्तुतिः
बद्धाञ्जलीनि दिव्यानि भूषितानि सुभूषणैः
दिव्याम्बराणि स्निग्धानि तेजोवन्ति च सुव्रत ॥ १७ ॥
मूलम्
बद्धाञ्जलीनि दिव्यानि भूषितानि सुभूषणैः
दिव्याम्बराणि स्निग्धानि तेजोवन्ति च सुव्रत ॥ १७ ॥
विश्वास-प्रस्तुतिः
स्त्रीपुंसोश्च स्वरूपाणि कृतानि च विशेषतः
हेमचन्दनकाशानि दिव्यरूपधराणि च ॥ १८ ॥
मूलम्
स्त्रीपुंसोश्च स्वरूपाणि कृतानि च विशेषतः
हेमचन्दनकाशानि दिव्यरूपधराणि च ॥ १८ ॥
विश्वास-प्रस्तुतिः
मुक्ताफलस्यवर्णेन प्रभासन्ति नरेश्वर
तप्तकाञ्चनवर्णानि सारुण्यानि च तत्र वै ॥ १९ ॥
मूलम्
मुक्ताफलस्यवर्णेन प्रभासन्ति नरेश्वर
तप्तकाञ्चनवर्णानि सारुण्यानि च तत्र वै ॥ १९ ॥
विश्वास-प्रस्तुतिः
कति शुक्ल सुपीतानि प्रभावन्ति सभान्तरे
कानि पद्मनिभान्येव मूर्तिवर्तीनि तानि तु ॥ २० ॥
मूलम्
कति शुक्ल सुपीतानि प्रभावन्ति सभान्तरे
कानि पद्मनिभान्येव मूर्तिवर्तीनि तानि तु ॥ २० ॥
विश्वास-प्रस्तुतिः
सूर्यतेजः प्रकाशानि तडित्तेजः समानि च
पावकाभानि चान्यानि प्रभासन्ति सभान्तरे ॥ २१ ॥
मूलम्
सूर्यतेजः प्रकाशानि तडित्तेजः समानि च
पावकाभानि चान्यानि प्रभासन्ति सभान्तरे ॥ २१ ॥
विश्वास-प्रस्तुतिः
सर्वाभरणशोभाढ्यैः प्रशोभन्ते नरेश्वर
हारकङ्कणकेयूरमालाभिस्तु सुचन्दनैः ॥ २२ ॥
मूलम्
सर्वाभरणशोभाढ्यैः प्रशोभन्ते नरेश्वर
हारकङ्कणकेयूरमालाभिस्तु सुचन्दनैः ॥ २२ ॥
विश्वास-प्रस्तुतिः
दिव्यचन्दनदिग्धानि सुरभीणि गुरूणि च
कमण्डलुकराण्येव आयातानि सभान्तरे ॥ २३ ॥
मूलम्
दिव्यचन्दनदिग्धानि सुरभीणि गुरूणि च
कमण्डलुकराण्येव आयातानि सभान्तरे ॥ २३ ॥
विश्वास-प्रस्तुतिः
गङ्गा च नर्मदा पुण्या चन्द्रभागा सरस्वती
देविका बिम्बिका कुब्जा कुञ्जला मञ्जुला श्रुता ॥ २४ ॥
मूलम्
गङ्गा च नर्मदा पुण्या चन्द्रभागा सरस्वती
देविका बिम्बिका कुब्जा कुञ्जला मञ्जुला श्रुता ॥ २४ ॥
विश्वास-प्रस्तुतिः
रम्भा भानुमती पुण्या पारा चैव सुघर्घरा
शोणा च सिन्धुसौवीरा कावेरी कपिला तथा ॥ २५ ॥
मूलम्
रम्भा भानुमती पुण्या पारा चैव सुघर्घरा
शोणा च सिन्धुसौवीरा कावेरी कपिला तथा ॥ २५ ॥
विश्वास-प्रस्तुतिः
कुमुदा वेदनदी पुण्या सुपुण्या च महेश्वरी
चर्मण्वती तथा ख्याता लोपा चान्या सुकौशिकी ॥ २६ ॥
मूलम्
कुमुदा वेदनदी पुण्या सुपुण्या च महेश्वरी
चर्मण्वती तथा ख्याता लोपा चान्या सुकौशिकी ॥ २६ ॥
विश्वास-प्रस्तुतिः
सुहंसी हंसपादा च हंसवेगा मनोरथा
सुरुथास्वारुणा वेणा भद्र वेणा सुपद्मिनी ॥ २७ ॥
मूलम्
सुहंसी हंसपादा च हंसवेगा मनोरथा
सुरुथास्वारुणा वेणा भद्र वेणा सुपद्मिनी ॥ २७ ॥
विश्वास-प्रस्तुतिः
नाहलीसुमरी चान्या पुण्या चान्या पुलिन्दिका
हेमा मनोरथा दिव्या चन्द्रिका वेदसङ्क्रमा ॥ २८ ॥
मूलम्
नाहलीसुमरी चान्या पुण्या चान्या पुलिन्दिका
हेमा मनोरथा दिव्या चन्द्रिका वेदसङ्क्रमा ॥ २८ ॥
विश्वास-प्रस्तुतिः
ज्वालाहुताशनी स्वाहा काला चैव कपिञ्जला
स्वधा च सुकला लिङ्गा गम्भीरा भीमवाहिनी ॥ २९ ॥
मूलम्
ज्वालाहुताशनी स्वाहा काला चैव कपिञ्जला
स्वधा च सुकला लिङ्गा गम्भीरा भीमवाहिनी ॥ २९ ॥
विश्वास-प्रस्तुतिः
देवद्रीची वीरवाहा लक्षहोमा अघापहा
पाराशरी हेमगर्भा सुभद्रा वसुपुत्रिका ॥ ३० ॥
मूलम्
देवद्रीची वीरवाहा लक्षहोमा अघापहा
पाराशरी हेमगर्भा सुभद्रा वसुपुत्रिका ॥ ३० ॥
विश्वास-प्रस्तुतिः
एता नद्यो महापुण्या मूर्तिमत्यो नरेश्वर
सर्वाभरणशोभाढ्याः कुम्भहस्ताः सुपूजिताः ॥ ३१ ॥
मूलम्
एता नद्यो महापुण्या मूर्तिमत्यो नरेश्वर
सर्वाभरणशोभाढ्याः कुम्भहस्ताः सुपूजिताः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
प्रयागः पुष्करश्चैव अर्घदीर्घो मनोरथा
वाराणसी महापुण्या ब्रह्महत्या व्यपोहिनी ॥ ३२ ॥
मूलम्
प्रयागः पुष्करश्चैव अर्घदीर्घो मनोरथा
वाराणसी महापुण्या ब्रह्महत्या व्यपोहिनी ॥ ३२ ॥
विश्वास-प्रस्तुतिः
द्वारावती प्रभासश्च अवन्ती नैमिषस्तथा
चण्डकश्च महारत्नो महेश्वरकलेश्वरौ ॥ ३३ ॥
मूलम्
द्वारावती प्रभासश्च अवन्ती नैमिषस्तथा
चण्डकश्च महारत्नो महेश्वरकलेश्वरौ ॥ ३३ ॥
विश्वास-प्रस्तुतिः
कलिञ्जरो ब्रह्मक्षेत्रं माथुरो मानवाहकः
मायाकान्ती तथान्यानि दिव्यानि विविधानि च ॥ ३४ ॥
मूलम्
कलिञ्जरो ब्रह्मक्षेत्रं माथुरो मानवाहकः
मायाकान्ती तथान्यानि दिव्यानि विविधानि च ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अष्टषष्टिः सुतीर्थानि नदीनां शतकोटयः
गोदावरीमुखाः सर्वा समायातास्तदाज्ञया ॥ ३५ ॥
मूलम्
अष्टषष्टिः सुतीर्थानि नदीनां शतकोटयः
गोदावरीमुखाः सर्वा समायातास्तदाज्ञया ॥ ३५ ॥
विश्वास-प्रस्तुतिः
द्वीपानां तु समस्तानि सुतीर्थानि महान्ति च
मूर्तिलिङ्गधराण्येव सहस्राक्षं सुरेश्वरम् ॥ ३६ ॥
मूलम्
द्वीपानां तु समस्तानि सुतीर्थानि महान्ति च
मूर्तिलिङ्गधराण्येव सहस्राक्षं सुरेश्वरम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
समाजग्मुः समस्तानि तदादेशकराणि च
प्रणेमुर्देवदेवेशं नतशीर्षाणि सर्वशः ॥ ३७ ॥
मूलम्
समाजग्मुः समस्तानि तदादेशकराणि च
प्रणेमुर्देवदेवेशं नतशीर्षाणि सर्वशः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
तैः प्रोक्तं तु महातीर्थैर्देवराजं यशस्विनम्
कस्मात्त्वया समाहूता देवदेव वदस्व नः ॥ ३८ ॥
मूलम्
सूत उवाच-
तैः प्रोक्तं तु महातीर्थैर्देवराजं यशस्विनम्
कस्मात्त्वया समाहूता देवदेव वदस्व नः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
ब्रूहि नः कारणं सर्वं नमस्तुभ्यं सुराधिप
एवमाकर्ण्य तद्वाक्यं देवराजोभ्यभाषत ॥ ३९ ॥
मूलम्
ब्रूहि नः कारणं सर्वं नमस्तुभ्यं सुराधिप
एवमाकर्ण्य तद्वाक्यं देवराजोभ्यभाषत ॥ ३९ ॥
विश्वास-प्रस्तुतिः
कः समर्थो महातीर्थो ब्रह्महत्यां व्यपोहितुम्
गोवधाख्यं महापापं स्त्रीवधाख्यमनुत्तमम् ॥ ४० ॥
मूलम्
कः समर्थो महातीर्थो ब्रह्महत्यां व्यपोहितुम्
गोवधाख्यं महापापं स्त्रीवधाख्यमनुत्तमम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
स्वामिद्रोहाच्च सम्भूतं सुरापानाच्च दारुणम्
हेमस्तेयात्तथा जातं गुरुनिन्दा समुद्भवम् ॥ ४१ ॥
मूलम्
स्वामिद्रोहाच्च सम्भूतं सुरापानाच्च दारुणम्
हेमस्तेयात्तथा जातं गुरुनिन्दा समुद्भवम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
भ्रूणहत्यां महाघोरां नाशयेत्कः समर्थवान्
राजद्रोहान्महापापं बहुपीडाप्रदायकम् ॥ ४२ ॥
मूलम्
भ्रूणहत्यां महाघोरां नाशयेत्कः समर्थवान्
राजद्रोहान्महापापं बहुपीडाप्रदायकम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
मित्रद्रोहात्तथा चान्यदन्यद्विश्वासघातकम्
देवभेदं तथा चान्यं लिङ्गभेदमतः परम् ॥ ४३ ॥
मूलम्
मित्रद्रोहात्तथा चान्यदन्यद्विश्वासघातकम्
देवभेदं तथा चान्यं लिङ्गभेदमतः परम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
वृत्तिच्छेदं च विप्राणां गोप्रचारप्रणाशनम्
आगारदहनं चान्यद्गृहदीपनकं तथा ॥ ४४ ॥
मूलम्
वृत्तिच्छेदं च विप्राणां गोप्रचारप्रणाशनम्
आगारदहनं चान्यद्गृहदीपनकं तथा ॥ ४४ ॥
विश्वास-प्रस्तुतिः
षोडशैते महापापा अगम्यागमनं तथा
स्वामित्यागात्समुद्भूतं रणस्थानात्पलायनात् ॥ ४५ ॥
मूलम्
षोडशैते महापापा अगम्यागमनं तथा
स्वामित्यागात्समुद्भूतं रणस्थानात्पलायनात् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
एतानि नाशयेत्को वै समर्थस्तीर्थउत्तमः
समर्थो भवतां मध्ये प्रायश्चित्तं विना ध्रुवम् ॥ ४६ ॥
मूलम्
एतानि नाशयेत्को वै समर्थस्तीर्थउत्तमः
समर्थो भवतां मध्ये प्रायश्चित्तं विना ध्रुवम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
पश्यतां देवतानां च नारदस्य च पश्यतः
ब्रुवन्तु सर्वे सञ्चिन्त्य विचार्यैवं सुनिश्चितम् ॥ ४७ ॥
मूलम्
पश्यतां देवतानां च नारदस्य च पश्यतः
ब्रुवन्तु सर्वे सञ्चिन्त्य विचार्यैवं सुनिश्चितम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
एवमुक्ते शुभे वाक्ये देवराज्ञामहात्मना
सम्मन्त्र्य तीर्थराजेन प्रोचुः शक्रं सभागतम् ॥ ४८ ॥
मूलम्
एवमुक्ते शुभे वाक्ये देवराज्ञामहात्मना
सम्मन्त्र्य तीर्थराजेन प्रोचुः शक्रं सभागतम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तीर्थान्यूचुः -
श्रूयतामभिधास्यामो देवराज नमोस्तु ते
सन्ति वै सर्वतीर्थानि सर्वपापहराणि च ॥ ४९ ॥
मूलम्
तीर्थान्यूचुः -
श्रूयतामभिधास्यामो देवराज नमोस्तु ते
सन्ति वै सर्वतीर्थानि सर्वपापहराणि च ॥ ४९ ॥
विश्वास-प्रस्तुतिः
ब्रह्महत्यादिकान्यांश्च त्वया प्रोक्तान्सुरेश्वर
महाघोरान्सुदीप्तांश्च नाशितुं नैव शक्नुमः ॥ ५० ॥
मूलम्
ब्रह्महत्यादिकान्यांश्च त्वया प्रोक्तान्सुरेश्वर
महाघोरान्सुदीप्तांश्च नाशितुं नैव शक्नुमः ॥ ५० ॥
विश्वास-प्रस्तुतिः
प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम्
वाराणसी महाभाग समर्था पापनाशिनी ॥ ५१ ॥
मूलम्
प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम्
वाराणसी महाभाग समर्था पापनाशिनी ॥ ५१ ॥
विश्वास-प्रस्तुतिः
महापातकनाशार्थे चत्वारोमितविक्रमाः
उपपातकनाशार्थं चत्वारोमितविक्रमाः ॥ ५२ ॥
मूलम्
महापातकनाशार्थे चत्वारोमितविक्रमाः
उपपातकनाशार्थं चत्वारोमितविक्रमाः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
सृष्टा धात्रा च देवेन्द्र पुष्कराद्या महाबलाः
एवमाकर्ण्य तद्वाक्यं तीर्थानां सुरराट् ततः ॥ ५३ ॥
मूलम्
सृष्टा धात्रा च देवेन्द्र पुष्कराद्या महाबलाः
एवमाकर्ण्य तद्वाक्यं तीर्थानां सुरराट् ततः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
हर्षेण महताविष्टस्तेषां स्तोत्रं चकार सः ॥ ५४ ॥
मूलम्
हर्षेण महताविष्टस्तेषां स्तोत्रं चकार सः ॥ ५४ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये
च्यवनचरित्रे नवतितमोऽध्यायः ९०