कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
व्रतभेदान्प्रवक्ष्यामि यैर्यैश्चाराधितो हरिः
जया च विजया चैव जयन्ती पापनाशिनी ॥ १ ॥
मूलम्
व्रतभेदान्प्रवक्ष्यामि यैर्यैश्चाराधितो हरिः
जया च विजया चैव जयन्ती पापनाशिनी ॥ १ ॥
विश्वास-प्रस्तुतिः
त्रिस्पृशा वञ्जुली चान्या तिलदग्धा तथापरा
अखण्डाचारकन्या च मनोरथा सुपुत्रक ॥ २ ॥
मूलम्
त्रिस्पृशा वञ्जुली चान्या तिलदग्धा तथापरा
अखण्डाचारकन्या च मनोरथा सुपुत्रक ॥ २ ॥
विश्वास-प्रस्तुतिः
एकादश्यास्तु भेदाश्च सन्ति पुत्र अनेकधा
अशून्यशयनं चान्यज्जन्माष्टमी महाव्रतम् ॥ ३ ॥
मूलम्
एकादश्यास्तु भेदाश्च सन्ति पुत्र अनेकधा
अशून्यशयनं चान्यज्जन्माष्टमी महाव्रतम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
एतैर्व्रतैर्महापुण्यैः पापं दूरं प्रयाति च
प्राणिनां नात्र सन्देहः सत्यं सत्यं वदाम्यहम् ॥ ४ ॥
मूलम्
एतैर्व्रतैर्महापुण्यैः पापं दूरं प्रयाति च
प्राणिनां नात्र सन्देहः सत्यं सत्यं वदाम्यहम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
कुञ्जल उवाच-
स्तोत्रं तस्य प्रवक्ष्यामि पापराशिविनाशनम्
सुपुत्रशतनामाख्यं नराणां गतिदायकम् ॥ ५ ॥
मूलम्
कुञ्जल उवाच-
स्तोत्रं तस्य प्रवक्ष्यामि पापराशिविनाशनम्
सुपुत्रशतनामाख्यं नराणां गतिदायकम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
तस्य देवस्य कृष्णस्य शतनामाख्यमुत्तमम्
सम्प्रत्येव प्रवक्ष्यामि तच्छृणुष्व सुतोत्तम ॥ ६ ॥
मूलम्
तस्य देवस्य कृष्णस्य शतनामाख्यमुत्तमम्
सम्प्रत्येव प्रवक्ष्यामि तच्छृणुष्व सुतोत्तम ॥ ६ ॥
विश्वास-प्रस्तुतिः
विष्णोर्नामशतस्यापि ऋषिं छन्दो वदाम्यहम्
देवं चैव महाभाग सर्वपापविशोधनम् ॥ ७ ॥
मूलम्
विष्णोर्नामशतस्यापि ऋषिं छन्दो वदाम्यहम्
देवं चैव महाभाग सर्वपापविशोधनम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
विष्णोर्नामशतस्यापि ऋषिर्ब्रह्मा प्रकीर्तितः
ॐकारो देवता प्रोक्तश्छन्दोनुष्टुप्तथैव च ॥ ८ ॥
मूलम्
विष्णोर्नामशतस्यापि ऋषिर्ब्रह्मा प्रकीर्तितः
ॐकारो देवता प्रोक्तश्छन्दोनुष्टुप्तथैव च ॥ ८ ॥
विश्वास-प्रस्तुतिः
सर्वकामिकसंसिद्ध्यै मोक्षे च विनियोगकः
अस्य विष्णोः शतनामस्तोत्रस्य
ब्रह्मा ऋषिः विष्णुर्देवता अनुष्टुप्छन्दः
सर्वकामसमृद्ध्यर्थं सर्वपापक्षयार्थे विनियोगः ॥ ९ ॥
मूलम्
सर्वकामिकसंसिद्ध्यै मोक्षे च विनियोगकः
अस्य विष्णोः शतनामस्तोत्रस्य
ब्रह्मा ऋषिः विष्णुर्देवता अनुष्टुप्छन्दः
सर्वकामसमृद्ध्यर्थं सर्वपापक्षयार्थे विनियोगः ॥ ९ ॥
विश्वास-प्रस्तुतिः
नमाम्यहं हृषीकेशं केशवं मधुसूदनम्
सूदनं सर्वदैत्यानां नारायणमनामयम् ॥ १० ॥
मूलम्
नमाम्यहं हृषीकेशं केशवं मधुसूदनम्
सूदनं सर्वदैत्यानां नारायणमनामयम् ॥ १० ॥
विश्वास-प्रस्तुतिः
जयन्तं विजयं कृष्णमनन्तं वामनं ततः
विष्णुं विश्वेश्वरं पुण्यं विश्वाधारं सुरार्चितम् ॥ ११ ॥
मूलम्
जयन्तं विजयं कृष्णमनन्तं वामनं ततः
विष्णुं विश्वेश्वरं पुण्यं विश्वाधारं सुरार्चितम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
अनघं त्वघहन्तारं नरसिंहं श्रियः प्रियम्
श्रीपतिं श्रीधरं श्रीदं श्रीनिवासं महोदयम् ॥ १२ ॥
मूलम्
अनघं त्वघहन्तारं नरसिंहं श्रियः प्रियम्
श्रीपतिं श्रीधरं श्रीदं श्रीनिवासं महोदयम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
श्रीरामं माधवं मोक्षं क्षमारूपं जनार्दनम्
सर्वज्ञं सर्ववेत्तारं सर्वदं सर्वनायकम् ॥ १३ ॥
मूलम्
श्रीरामं माधवं मोक्षं क्षमारूपं जनार्दनम्
सर्वज्ञं सर्ववेत्तारं सर्वदं सर्वनायकम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
हरिं मुरारिं गोविन्दं पद्मनाभं प्रजापतिम्
आनन्दं ज्ञानसम्पन्नं ज्ञानदं ज्ञाननायकम् ॥ १४ ॥
मूलम्
हरिं मुरारिं गोविन्दं पद्मनाभं प्रजापतिम्
आनन्दं ज्ञानसम्पन्नं ज्ञानदं ज्ञाननायकम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
अच्युतं सबलं चन्द्रं चक्रपाणिं परावरम्
युगाधारं जगद्योनिं ब्रह्मरूपं महेश्वरम् ॥ १५ ॥
मूलम्
अच्युतं सबलं चन्द्रं चक्रपाणिं परावरम्
युगाधारं जगद्योनिं ब्रह्मरूपं महेश्वरम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
मुकुन्दं तं सुवैकुण्ठमेकरूपं जगत्पतिम्
वासुदेवं महात्मानं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ १६ ॥
मूलम्
मुकुन्दं तं सुवैकुण्ठमेकरूपं जगत्पतिम्
वासुदेवं महात्मानं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
गोप्रियं गोहितं यज्ञंयज्ञाङ्गं यज्ञवर्द्धनम्
यज्ञस्यापि सुभोक्तारं वेदवेदाङ्गपारगम् ॥ १७ ॥
मूलम्
गोप्रियं गोहितं यज्ञंयज्ञाङ्गं यज्ञवर्द्धनम्
यज्ञस्यापि सुभोक्तारं वेदवेदाङ्गपारगम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
वेदज्ञं वेदरूपं तं विद्यावासं सुरेश्वरम्
अव्यक्तं तं महाहंसं शङ्खपाणिं पुरातनम् ॥ १८ ॥
मूलम्
वेदज्ञं वेदरूपं तं विद्यावासं सुरेश्वरम्
अव्यक्तं तं महाहंसं शङ्खपाणिं पुरातनम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
पुरुषं पुष्कराक्षं तु वाराहं धरणीधरम्
प्रद्युम्नं कामपालं च व्यासं व्यालं महेश्वरम् ॥ १९ ॥
मूलम्
पुरुषं पुष्कराक्षं तु वाराहं धरणीधरम्
प्रद्युम्नं कामपालं च व्यासं व्यालं महेश्वरम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
सर्वसौख्यं महासौख्यं मोक्षं च परमेश्वरम्
योगरूपं महाज्ञानं योगिनां गतिदं प्रियम् ॥ २० ॥
मूलम्
सर्वसौख्यं महासौख्यं मोक्षं च परमेश्वरम्
योगरूपं महाज्ञानं योगिनां गतिदं प्रियम् ॥ २० ॥
विश्वास-प्रस्तुतिः
मुरारिं लोकपालं तं पद्महस्तं गदाधरम्
गुहावासं सर्ववासं पुण्यवासं महाभुजम् ॥ २१ ॥
मूलम्
मुरारिं लोकपालं तं पद्महस्तं गदाधरम्
गुहावासं सर्ववासं पुण्यवासं महाभुजम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
वृन्दानाथं बृहत्कायं पावनं पापनाशनम्
गोपीनाथं गोपसखं गोपालं गोगणाश्रयम् ॥ २२ ॥
मूलम्
वृन्दानाथं बृहत्कायं पावनं पापनाशनम्
गोपीनाथं गोपसखं गोपालं गोगणाश्रयम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
परात्मानं पराधीशं कपिलं कार्यमानुषम्
नमामि निश्चलं नित्यं मनोवाक्कायकर्मभिः ॥ २३ ॥
मूलम्
परात्मानं पराधीशं कपिलं कार्यमानुषम्
नमामि निश्चलं नित्यं मनोवाक्कायकर्मभिः ॥ २३ ॥
विश्वास-प्रस्तुतिः
नाम्नां शतेनापि सुपुण्यकर्ता यः स्तौति कृष्णं मनसा स्थिरेण
स याति लोकं मधुसूदनस्य विहाय लोकानिह पुण्यपूतः ॥ २४ ॥
मूलम्
नाम्नां शतेनापि सुपुण्यकर्ता यः स्तौति कृष्णं मनसा स्थिरेण
स याति लोकं मधुसूदनस्य विहाय लोकानिह पुण्यपूतः ॥ २४ ॥
विश्वास-प्रस्तुतिः
नाम्नां शतं महापुण्यं सर्वपातकशोधनम्
जपेदनन्यमनसा ध्यायेद्ध्यानसमन्वितम् ॥ २५ ॥
मूलम्
नाम्नां शतं महापुण्यं सर्वपातकशोधनम्
जपेदनन्यमनसा ध्यायेद्ध्यानसमन्वितम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
नित्यमेव नरः पुण्यैर्गङ्गास्नानफलं लभेत्
तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपेत् ॥ २६ ॥
मूलम्
नित्यमेव नरः पुण्यैर्गङ्गास्नानफलं लभेत्
तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपेत् ॥ २६ ॥
विश्वास-प्रस्तुतिः
त्रिकालं च जपेन्मर्त्यो नियतो नियमे स्थितः
अश्वमेधफलं तस्य जायते नात्र संशयः ॥ २७ ॥
मूलम्
त्रिकालं च जपेन्मर्त्यो नियतो नियमे स्थितः
अश्वमेधफलं तस्य जायते नात्र संशयः ॥ २७ ॥
विश्वास-प्रस्तुतिः
एकादश्यामुपोष्यैव पुरतो माधवस्य यः
जागरे प्रजपेन्मर्त्यस्तस्य पुण्यं वदाम्यहम् ॥ २८ ॥
मूलम्
एकादश्यामुपोष्यैव पुरतो माधवस्य यः
जागरे प्रजपेन्मर्त्यस्तस्य पुण्यं वदाम्यहम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
पुण्डरीकस्य यज्ञस्य फलमाप्नोति मानवः
तुलसीसन्निधौ स्थित्वा मनसा यो जपेन्नरः ॥ २९ ॥
मूलम्
पुण्डरीकस्य यज्ञस्य फलमाप्नोति मानवः
तुलसीसन्निधौ स्थित्वा मनसा यो जपेन्नरः ॥ २९ ॥
विश्वास-प्रस्तुतिः
राजसूयफलं भुङ्क्ते वर्षेणापि च मानवः
शालग्रामशिला यत्र यत्र द्वारावती शिला ॥ ३० ॥
मूलम्
राजसूयफलं भुङ्क्ते वर्षेणापि च मानवः
शालग्रामशिला यत्र यत्र द्वारावती शिला ॥ ३० ॥
विश्वास-प्रस्तुतिः
उभयोः सन्निधौ जाप्यं कर्तव्यं सुखमिच्छता
बहुसौख्यं प्रभुक्त्वैव कुलानां शतमेव च ॥ ३१ ॥
मूलम्
उभयोः सन्निधौ जाप्यं कर्तव्यं सुखमिच्छता
बहुसौख्यं प्रभुक्त्वैव कुलानां शतमेव च ॥ ३१ ॥
विश्वास-प्रस्तुतिः
एकेन चाधिकं मर्त्य आत्मना सह तारयेत्
कार्तिके स्नानकर्ता यः पूजयेन्मधुसूदनम् ॥ ३२ ॥
मूलम्
एकेन चाधिकं मर्त्य आत्मना सह तारयेत्
कार्तिके स्नानकर्ता यः पूजयेन्मधुसूदनम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
यः पठेत्प्रयतः स्तोत्रं प्रयाति परमां गतिम्
माघस्नायी हरिं पूज्य भक्त्या च मधुसूदनम् ॥ ३३ ॥
मूलम्
यः पठेत्प्रयतः स्तोत्रं प्रयाति परमां गतिम्
माघस्नायी हरिं पूज्य भक्त्या च मधुसूदनम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ध्यायेच्चैव हृषीकेशं जपेद्वाथ शृणोति वा
सुरापानादिकं पापं विहाय परमं पदम् ॥ ३४ ॥
मूलम्
ध्यायेच्चैव हृषीकेशं जपेद्वाथ शृणोति वा
सुरापानादिकं पापं विहाय परमं पदम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
विना विघ्नं नरः पुत्र सम्प्रयाति जनार्दनम्
श्राद्धकाले हि यो मर्त्यो विप्राणां भुञ्जतां पुरः ॥ ३५ ॥
मूलम्
विना विघ्नं नरः पुत्र सम्प्रयाति जनार्दनम्
श्राद्धकाले हि यो मर्त्यो विप्राणां भुञ्जतां पुरः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
यो जपेच्च शतं नाम्नां स्तोत्रं पातकनाशनम्
पितरस्तुष्टिमायान्ति तृप्ता यान्ति परां गतिं ॥ ३६ ॥
मूलम्
यो जपेच्च शतं नाम्नां स्तोत्रं पातकनाशनम्
पितरस्तुष्टिमायान्ति तृप्ता यान्ति परां गतिं ॥ ३६ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणो वेदविद्वान्स्यात्क्षत्रियो विन्दते महीम्
धनऋद्धिं प्रभुञ्जीत वैश्यो जपति यः सदा ॥ ३७ ॥
मूलम्
ब्राह्मणो वेदविद्वान्स्यात्क्षत्रियो विन्दते महीम्
धनऋद्धिं प्रभुञ्जीत वैश्यो जपति यः सदा ॥ ३७ ॥
विश्वास-प्रस्तुतिः
शूद्रः सुःखं प्रभुङ्क्ते च ब्राह्मणत्वं च गच्छति
प्राप्य जन्मान्तरं वत्स वेदविद्यां प्रविन्दति ॥ ३८ ॥
मूलम्
शूद्रः सुःखं प्रभुङ्क्ते च ब्राह्मणत्वं च गच्छति
प्राप्य जन्मान्तरं वत्स वेदविद्यां प्रविन्दति ॥ ३८ ॥
विश्वास-प्रस्तुतिः
सुखदं मोक्षदं स्तोत्रं जप्तव्यं च न संशयः
केशवस्य प्रसादेन सर्वसिद्धो भवेन्नरः ॥ ३९ ॥
मूलम्
सुखदं मोक्षदं स्तोत्रं जप्तव्यं च न संशयः
केशवस्य प्रसादेन सर्वसिद्धो भवेन्नरः ॥ ३९ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थवर्णने च्यवनचरित्रे सप्ताशीतितमोऽध्यायः ८७