कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
तस्यास्तु चेष्टितं वत्स दिव्या देव्या वदाम्यहम्
पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ॥ १ ॥
मूलम्
तस्यास्तु चेष्टितं वत्स दिव्या देव्या वदाम्यहम्
पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ॥ १ ॥
विश्वास-प्रस्तुतिः
अस्ति वाराणसी पुण्या नगरी पापनाशिनी
तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ॥ २ ॥
मूलम्
अस्ति वाराणसी पुण्या नगरी पापनाशिनी
तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ॥ २ ॥
विश्वास-प्रस्तुतिः
वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः
तस्य भार्या महाप्राज्ञ चित्रा नाम सुविश्रुता ॥ ३ ॥
मूलम्
वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः
तस्य भार्या महाप्राज्ञ चित्रा नाम सुविश्रुता ॥ ३ ॥
विश्वास-प्रस्तुतिः
कुलाचारं परित्यज्य अनाचारेण वर्तते
न मन्यते हि भर्तारं स्वैरवृत्त्या प्रवर्तते ॥ ४ ॥
मूलम्
कुलाचारं परित्यज्य अनाचारेण वर्तते
न मन्यते हि भर्तारं स्वैरवृत्त्या प्रवर्तते ॥ ४ ॥
विश्वास-प्रस्तुतिः
धर्मपुण्यविहीना तु पापमेव समाचरेत्
भर्तारं कुत्सते नित्यं नित्यं च कलहप्रिया ॥ ५ ॥
मूलम्
धर्मपुण्यविहीना तु पापमेव समाचरेत्
भर्तारं कुत्सते नित्यं नित्यं च कलहप्रिया ॥ ५ ॥
विश्वास-प्रस्तुतिः
नित्यं परगृहे वासो भ्रमते सा गृहे गृहे
परच्छिद्रं समापश्येत्सदा दुष्टा च प्राणिषु ॥ ६ ॥
मूलम्
नित्यं परगृहे वासो भ्रमते सा गृहे गृहे
परच्छिद्रं समापश्येत्सदा दुष्टा च प्राणिषु ॥ ६ ॥
विश्वास-प्रस्तुतिः
साधुनिन्दापरा दुष्टा सदा हास्यकरा च सा
अनाचारां महापापां ज्ञात्वा वीरेण निन्दिता ॥ ७ ॥
मूलम्
साधुनिन्दापरा दुष्टा सदा हास्यकरा च सा
अनाचारां महापापां ज्ञात्वा वीरेण निन्दिता ॥ ७ ॥
विश्वास-प्रस्तुतिः
स तां त्यक्त्वा महाप्राज्ञ उपयेमे महामतिः
अन्य वैश्यस्य वै कन्यां तया सह प्रवर्तते ॥ ८ ॥
मूलम्
स तां त्यक्त्वा महाप्राज्ञ उपयेमे महामतिः
अन्य वैश्यस्य वै कन्यां तया सह प्रवर्तते ॥ ८ ॥
विश्वास-प्रस्तुतिः
धर्माचारेण पुण्यात्मा सत्यधर्ममतिः सदा
निरस्ता तेन सा चित्रा प्रचण्डा भ्रमते महीम् ॥ ९ ॥
मूलम्
धर्माचारेण पुण्यात्मा सत्यधर्ममतिः सदा
निरस्ता तेन सा चित्रा प्रचण्डा भ्रमते महीम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
दुष्टानां सङ्गतिं प्राप्ता नराणां पापिनां सदा
दूतीकर्म चकाराथ सा तेषां पापनिश्चया ॥ १० ॥
मूलम्
दुष्टानां सङ्गतिं प्राप्ता नराणां पापिनां सदा
दूतीकर्म चकाराथ सा तेषां पापनिश्चया ॥ १० ॥
विश्वास-प्रस्तुतिः
गृहभङ्गं चकाराथ साधूनां पापकारिणी
साध्वीं नारीं समाहूय पापवाक्यैः सुलोभयेत् ॥ ११ ॥
मूलम्
गृहभङ्गं चकाराथ साधूनां पापकारिणी
साध्वीं नारीं समाहूय पापवाक्यैः सुलोभयेत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
धर्मभङ्गं चकाराथ वाक्यैः प्रत्ययकारकैः
साधूनां सा स्त्रियं चित्रा अन्यस्मै प्रतिपादयेत् ॥ १२ ॥
मूलम्
धर्मभङ्गं चकाराथ वाक्यैः प्रत्ययकारकैः
साधूनां सा स्त्रियं चित्रा अन्यस्मै प्रतिपादयेत् ॥ १२ ॥
विश्वास-प्रस्तुतिः
एवं गृहशतं भग्नं चित्रया पापनिश्चयात्
सङ्ग्रामं सा महादुष्टाऽकारयत्पतिपुत्रकैः ॥ १३ ॥
मूलम्
एवं गृहशतं भग्नं चित्रया पापनिश्चयात्
सङ्ग्रामं सा महादुष्टाऽकारयत्पतिपुत्रकैः ॥ १३ ॥
विश्वास-प्रस्तुतिः
मनांसि चालयेत्पापा पुरुषाणां स्त्रियः प्रति
अकारयच्च सङ्ग्रामं यमग्रामविवर्धनम् ॥ १४ ॥
मूलम्
मनांसि चालयेत्पापा पुरुषाणां स्त्रियः प्रति
अकारयच्च सङ्ग्रामं यमग्रामविवर्धनम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
एवं गृहशतं भङ्क्त्वा पश्चात्सा निधनं गता
शासिता यमराजेन बहुदण्डैः सुनन्दन ॥ १५ ॥
मूलम्
एवं गृहशतं भङ्क्त्वा पश्चात्सा निधनं गता
शासिता यमराजेन बहुदण्डैः सुनन्दन ॥ १५ ॥
विश्वास-प्रस्तुतिः
अभोजयत्सुनरकान्रौरवांस्तरणेः सुतः
पाचिता रौरवे चित्रा चित्राः पीडाः प्रदर्शिताः ॥ १६ ॥
मूलम्
अभोजयत्सुनरकान्रौरवांस्तरणेः सुतः
पाचिता रौरवे चित्रा चित्राः पीडाः प्रदर्शिताः ॥ १६ ॥
विश्वास-प्रस्तुतिः
यादृशं क्रियते कर्म तादृशं परिभुज्यते
तया गृहशतं भग्नं चित्रया पापनिश्चयात् ॥ १७ ॥
मूलम्
यादृशं क्रियते कर्म तादृशं परिभुज्यते
तया गृहशतं भग्नं चित्रया पापनिश्चयात् ॥ १७ ॥
विश्वास-प्रस्तुतिः
तत्तत्कर्मविपाकोऽयं तया भुक्तो द्विजोत्तम
यस्माद्गृहशतं भग्नं तस्माद्दुःखं प्रभुञ्जति ॥ १८ ॥
मूलम्
तत्तत्कर्मविपाकोऽयं तया भुक्तो द्विजोत्तम
यस्माद्गृहशतं भग्नं तस्माद्दुःखं प्रभुञ्जति ॥ १८ ॥
विश्वास-प्रस्तुतिः
विवाहसमये प्राप्ते दैवं च पाकतां गतम्
प्राप्ते विवाहसमये भर्ता मृत्युं प्रयाति च ॥ १९ ॥
मूलम्
विवाहसमये प्राप्ते दैवं च पाकतां गतम्
प्राप्ते विवाहसमये भर्ता मृत्युं प्रयाति च ॥ १९ ॥
विश्वास-प्रस्तुतिः
यथा गृहशतं भग्नं तथा वरशतं मृतम्
स्वयंवरे तदा वत्स विवाहे चैकविंशतिः ॥ २० ॥
मूलम्
यथा गृहशतं भग्नं तथा वरशतं मृतम्
स्वयंवरे तदा वत्स विवाहे चैकविंशतिः ॥ २० ॥
विश्वास-प्रस्तुतिः
दिव्या देव्या मया ख्यातं यथा मे पृच्छितं त्वया
एतत्ते सर्वमाख्यातं तस्याः पूर्वविचेष्टितम् ॥ २१ ॥
मूलम्
दिव्या देव्या मया ख्यातं यथा मे पृच्छितं त्वया
एतत्ते सर्वमाख्यातं तस्याः पूर्वविचेष्टितम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
उज्ज्वल उवाच-
दिव्या देव्यास्त्वया ख्यातं यत्पूर्वं पूर्वचेष्टितम्
तथा पापं कृतं घोरं गृहभङ्गाख्यमेव च ॥ २२ ॥
मूलम्
उज्ज्वल उवाच-
दिव्या देव्यास्त्वया ख्यातं यत्पूर्वं पूर्वचेष्टितम्
तथा पापं कृतं घोरं गृहभङ्गाख्यमेव च ॥ २२ ॥
विश्वास-प्रस्तुतिः
प्लक्षद्वीपस्य भूपस्य दिवोदासस्य वै सुता
केन पुण्यप्रभावेण तया प्राप्तं महाकुलम् ॥ २३ ॥
मूलम्
प्लक्षद्वीपस्य भूपस्य दिवोदासस्य वै सुता
केन पुण्यप्रभावेण तया प्राप्तं महाकुलम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
एतन्मे संशयं तात तदेतत्प्रब्रवीतु मे
एवं पापसमाचारा कथं जाता नृपात्मजा ॥ २४ ॥
मूलम्
एतन्मे संशयं तात तदेतत्प्रब्रवीतु मे
एवं पापसमाचारा कथं जाता नृपात्मजा ॥ २४ ॥
विश्वास-प्रस्तुतिः
कुञ्जल उवाच-
चित्रायाश्चेष्टितं पुण्यं तत्सर्वं प्रवदाम्यहम्
श्रूयतामुज्ज्वल सुत चित्रया यत्कृतं पुरा ॥ २५ ॥
मूलम्
कुञ्जल उवाच-
चित्रायाश्चेष्टितं पुण्यं तत्सर्वं प्रवदाम्यहम्
श्रूयतामुज्ज्वल सुत चित्रया यत्कृतं पुरा ॥ २५ ॥
विश्वास-प्रस्तुतिः
भ्रममाणो महाप्राज्ञः कश्चित्सिद्धः समागतः
कुचैलो वस्त्रहीनश्च सन्न्यासी स च दण्डधृक् ॥ २६ ॥
मूलम्
भ्रममाणो महाप्राज्ञः कश्चित्सिद्धः समागतः
कुचैलो वस्त्रहीनश्च सन्न्यासी स च दण्डधृक् ॥ २६ ॥
विश्वास-प्रस्तुतिः
कौपीनेन समायुक्तः पाणिपात्रो दिगम्बरः
गृहद्वारं समाश्रित्य चित्रायाः परिसंश्रितः ॥ २७ ॥
मूलम्
कौपीनेन समायुक्तः पाणिपात्रो दिगम्बरः
गृहद्वारं समाश्रित्य चित्रायाः परिसंश्रितः ॥ २७ ॥
विश्वास-प्रस्तुतिः
स मौनी सर्वमुण्डस्तु विजितात्मा जितेन्द्रियः
निराहारो जिताहारः सर्वतत्त्वार्थदर्शकः ॥ २८ ॥
मूलम्
स मौनी सर्वमुण्डस्तु विजितात्मा जितेन्द्रियः
निराहारो जिताहारः सर्वतत्त्वार्थदर्शकः ॥ २८ ॥
विश्वास-प्रस्तुतिः
दूराध्वानपरिश्रान्त आतपाकुलमानसः
श्रमेण खिद्यमानश्च तृषाक्रान्तः सुपुत्रक ॥ २९ ॥
मूलम्
दूराध्वानपरिश्रान्त आतपाकुलमानसः
श्रमेण खिद्यमानश्च तृषाक्रान्तः सुपुत्रक ॥ २९ ॥
विश्वास-प्रस्तुतिः
चित्रा द्वारं समाश्रित्य च्छायामाश्रित्य संस्थितः
तया दृष्टो महात्मा स चित्रया श्रमपीडितः ॥ ३० ॥
मूलम्
चित्रा द्वारं समाश्रित्य च्छायामाश्रित्य संस्थितः
तया दृष्टो महात्मा स चित्रया श्रमपीडितः ॥ ३० ॥
विश्वास-प्रस्तुतिः
सेवां चक्रे च चित्रा सा तस्यैव सुमहात्मनः
पादप्रक्षालनं कृत्वा दत्वा आसनमुत्तमम् ॥ ३१ ॥
मूलम्
सेवां चक्रे च चित्रा सा तस्यैव सुमहात्मनः
पादप्रक्षालनं कृत्वा दत्वा आसनमुत्तमम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
आस्यतामासने तात सुखेनापि सुकोमले
क्षुधापनोदनार्थं हि भुज्यतामन्नमुत्तमम् ॥ ३२ ॥
मूलम्
आस्यतामासने तात सुखेनापि सुकोमले
क्षुधापनोदनार्थं हि भुज्यतामन्नमुत्तमम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
स्वेच्छया परितुष्टश्च शीतलं सलिलं पिब
एवमुक्त्वा तथा कृत्वा देववत्पूज्य तं सुत ॥ ३३ ॥
मूलम्
स्वेच्छया परितुष्टश्च शीतलं सलिलं पिब
एवमुक्त्वा तथा कृत्वा देववत्पूज्य तं सुत ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अङ्गसंवाहनं कृत्वा नाशितश्रम एव च
तयोक्तो हि महात्मा स भुक्त्वा पीत्वा द्विजोत्तम ॥ ३४ ॥
मूलम्
अङ्गसंवाहनं कृत्वा नाशितश्रम एव च
तयोक्तो हि महात्मा स भुक्त्वा पीत्वा द्विजोत्तम ॥ ३४ ॥
विश्वास-प्रस्तुतिः
एवं सन्तोषितः सिद्धस्तया तत्त्वार्थदर्शकः
सन्तुष्टः सर्वधर्मात्मा किञ्चित्कालं स्थिरोभवत् ॥ ३५ ॥
मूलम्
एवं सन्तोषितः सिद्धस्तया तत्त्वार्थदर्शकः
सन्तुष्टः सर्वधर्मात्मा किञ्चित्कालं स्थिरोभवत् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
स्वेच्छया स गतो विप्रो महायोगी यथागतम्
गते तस्मिन्महाभागे सिद्धे चैव महात्मनि ॥ ३६ ॥
मूलम्
स्वेच्छया स गतो विप्रो महायोगी यथागतम्
गते तस्मिन्महाभागे सिद्धे चैव महात्मनि ॥ ३६ ॥
विश्वास-प्रस्तुतिः
सा चित्रा मरणं प्राप्ता स्वकर्मवशमागता
शासिता धर्मराजेन महादण्डैः सुदुःखदैः ॥ ३७ ॥
मूलम्
सा चित्रा मरणं प्राप्ता स्वकर्मवशमागता
शासिता धर्मराजेन महादण्डैः सुदुःखदैः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सा चित्रा नरकं प्राप्ता वेदना व्रातदायकम्
भुङ्क्ते दुःखं महाराज सा वै युगसहस्रकम् ॥ ३८ ॥
मूलम्
सा चित्रा नरकं प्राप्ता वेदना व्रातदायकम्
भुङ्क्ते दुःखं महाराज सा वै युगसहस्रकम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
भोगान्ते तु पुनर्जन्म सम्प्राप्तं मानुषस्य च
पूर्वं सम्पूजितः सिद्धस्तया पुण्यवतां वरः ॥ ३९ ॥
मूलम्
भोगान्ते तु पुनर्जन्म सम्प्राप्तं मानुषस्य च
पूर्वं सम्पूजितः सिद्धस्तया पुण्यवतां वरः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
तस्य कर्मविपाकोयं प्राप्ता पुण्यवतां कुले
क्षत्रियाणां महाराज्ञो दिवोदासस्य वै गृहे ॥ ४० ॥
मूलम्
तस्य कर्मविपाकोयं प्राप्ता पुण्यवतां कुले
क्षत्रियाणां महाराज्ञो दिवोदासस्य वै गृहे ॥ ४० ॥
विश्वास-प्रस्तुतिः
दिव्यादेवी च तन्नाम जातं तस्या नरोत्तम
सा हि दत्तवती चान्नं पानं पुण्यं महात्मने ॥ ४१ ॥
मूलम्
दिव्यादेवी च तन्नाम जातं तस्या नरोत्तम
सा हि दत्तवती चान्नं पानं पुण्यं महात्मने ॥ ४१ ॥
विश्वास-प्रस्तुतिः
तस्य दानस्य सा भुङ्क्ते महत्पुण्यफलोदयम्
पिबते शीतलं तोयं मिष्टान्नं च भुनक्ति वै ॥ ४२ ॥
मूलम्
तस्य दानस्य सा भुङ्क्ते महत्पुण्यफलोदयम्
पिबते शीतलं तोयं मिष्टान्नं च भुनक्ति वै ॥ ४२ ॥
विश्वास-प्रस्तुतिः
दिव्यान्भोगान्प्रभुञ्जाना वर्तते पितृमन्दिरे
सिद्धस्यास्य प्रभावाच्च राजकन्या व्यजायत ॥ ४३ ॥
मूलम्
दिव्यान्भोगान्प्रभुञ्जाना वर्तते पितृमन्दिरे
सिद्धस्यास्य प्रभावाच्च राजकन्या व्यजायत ॥ ४३ ॥
विश्वास-प्रस्तुतिः
पापकर्मप्रभावाच्च गृहभङ्गान्महीपते
विधवात्वं भुञ्जते सा दिव्यादेवी सुपुत्रक ॥ ४४ ॥
मूलम्
पापकर्मप्रभावाच्च गृहभङ्गान्महीपते
विधवात्वं भुञ्जते सा दिव्यादेवी सुपुत्रक ॥ ४४ ॥
विश्वास-प्रस्तुतिः
एतत्ते सर्वमाख्यातं दिव्यादेव्या विचेष्टितम्
अन्यत्किन्ते प्रवक्ष्यामि यत्त्वं पृच्छसि मामिह ॥ ४५ ॥
मूलम्
एतत्ते सर्वमाख्यातं दिव्यादेव्या विचेष्टितम्
अन्यत्किन्ते प्रवक्ष्यामि यत्त्वं पृच्छसि मामिह ॥ ४५ ॥
विश्वास-प्रस्तुतिः
उज्ज्वल उवाच-
कथं सा मुच्यते शोकान्महादुःखाद्वदस्व मे
सास्याच्च कीदृशी बाला महादुःखेन पीडिता ॥ ४६ ॥
मूलम्
उज्ज्वल उवाच-
कथं सा मुच्यते शोकान्महादुःखाद्वदस्व मे
सास्याच्च कीदृशी बाला महादुःखेन पीडिता ॥ ४६ ॥
विश्वास-प्रस्तुतिः
तत्सुखं कीदृशं तस्माद्विपाकश्च भविष्यति
एतन्मे संशयं तात साम्प्रतं छेत्तुमर्हसि ॥ ४७ ॥
मूलम्
तत्सुखं कीदृशं तस्माद्विपाकश्च भविष्यति
एतन्मे संशयं तात साम्प्रतं छेत्तुमर्हसि ॥ ४७ ॥
विश्वास-प्रस्तुतिः
कथं सा लभते मोक्षं तञ्चोपायं वदस्व मे
एकाकिनी महाभागा महारण्ये प्ररोदिति ॥ ४८ ॥
मूलम्
कथं सा लभते मोक्षं तञ्चोपायं वदस्व मे
एकाकिनी महाभागा महारण्ये प्ररोदिति ॥ ४८ ॥
विश्वास-प्रस्तुतिः
विष्णुरुवाच-
पुत्रवाक्यं महच्छ्रुत्वा क्षणमेकं विचिन्त्य सः
प्रत्युवाच महाप्राज्ञः कुञ्जलः पुत्रकं प्रति ॥ ४९ ॥
मूलम्
विष्णुरुवाच-
पुत्रवाक्यं महच्छ्रुत्वा क्षणमेकं विचिन्त्य सः
प्रत्युवाच महाप्राज्ञः कुञ्जलः पुत्रकं प्रति ॥ ४९ ॥
विश्वास-प्रस्तुतिः
शृणु वत्स महाभाग सत्यमेतद्वदाम्यहम्
पापयोनिं तु सम्प्राप्य पूर्वकर्मसमुद्भवाम् ॥ ५० ॥
मूलम्
शृणु वत्स महाभाग सत्यमेतद्वदाम्यहम्
पापयोनिं तु सम्प्राप्य पूर्वकर्मसमुद्भवाम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
तिर्यक्त्वेन च मे ज्ञानं नष्टं सम्प्रति पुत्रक
अस्य वृक्षस्य सङ्गाच्च प्रयतस्य महात्मनः ॥ ५१ ॥
मूलम्
तिर्यक्त्वेन च मे ज्ञानं नष्टं सम्प्रति पुत्रक
अस्य वृक्षस्य सङ्गाच्च प्रयतस्य महात्मनः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
रेवायाश्च प्रसादेन विष्णोश्चैव प्रसादतः
येन सा लभते ज्ञानं मोक्षस्थानं निवर्तते ॥ ५२ ॥
मूलम्
रेवायाश्च प्रसादेन विष्णोश्चैव प्रसादतः
येन सा लभते ज्ञानं मोक्षस्थानं निवर्तते ॥ ५२ ॥
विश्वास-प्रस्तुतिः
उपदेशं प्रवक्ष्यामि मोक्षमार्गमनुत्तमम्
यास्यते कल्मषान्मुक्ता यथा हेम हुताशनात् ॥ ५३ ॥
मूलम्
उपदेशं प्रवक्ष्यामि मोक्षमार्गमनुत्तमम्
यास्यते कल्मषान्मुक्ता यथा हेम हुताशनात् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
शुद्धं च जायते वत्स सङ्गाद्वह्नेः स्वरूपवत्
हरेर्ध्यानान्महाप्राज्ञ शीघ्रं तस्य महात्मनः ॥ ५४ ॥
मूलम्
शुद्धं च जायते वत्स सङ्गाद्वह्नेः स्वरूपवत्
हरेर्ध्यानान्महाप्राज्ञ शीघ्रं तस्य महात्मनः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
जपहोमव्रतात्पापं नाशं याति हि पापिनाम्
मदं त्यजेद्यथा नागो भयात्सिंहस्य सर्वदा ॥ ५५ ॥
मूलम्
जपहोमव्रतात्पापं नाशं याति हि पापिनाम्
मदं त्यजेद्यथा नागो भयात्सिंहस्य सर्वदा ॥ ५५ ॥
विश्वास-प्रस्तुतिः
नामोच्चारेण कृष्णस्य तत्प्रयाति हि किल्बिषम्
तेजसा वैनतेयस्य विषहीना इवोरगाः ॥ ५६ ॥
मूलम्
नामोच्चारेण कृष्णस्य तत्प्रयाति हि किल्बिषम्
तेजसा वैनतेयस्य विषहीना इवोरगाः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
ब्रह्महत्यादिकाः पापाः प्रलयं यान्ति नान्यथा
नामोच्चारेण तस्यापि चक्रपाणेः प्रयान्ति ते ॥ ५७ ॥
मूलम्
ब्रह्महत्यादिकाः पापाः प्रलयं यान्ति नान्यथा
नामोच्चारेण तस्यापि चक्रपाणेः प्रयान्ति ते ॥ ५७ ॥
विश्वास-प्रस्तुतिः
यदा नामशतं पुण्यमघराशिविनाशनम्
सा जपेत स्थिरा भूत्वा कामक्रोधविवर्जिता ॥ ५८ ॥
मूलम्
यदा नामशतं पुण्यमघराशिविनाशनम्
सा जपेत स्थिरा भूत्वा कामक्रोधविवर्जिता ॥ ५८ ॥
विश्वास-प्रस्तुतिः
सर्वेन्द्रियाणि संयम्य आत्मज्ञानेन गोपयेत्
तस्य ध्यानप्रविष्टा सा एकभूता समाहिता ॥ ५९ ॥
मूलम्
सर्वेन्द्रियाणि संयम्य आत्मज्ञानेन गोपयेत्
तस्य ध्यानप्रविष्टा सा एकभूता समाहिता ॥ ५९ ॥
विश्वास-प्रस्तुतिः
सा जपेत्परमं ज्ञानं तदा मोक्षं प्रयाति च
तन्मनास्तत्पदे लीना योगयुक्ता यदा भवेत् ॥ ६० ॥
मूलम्
सा जपेत्परमं ज्ञानं तदा मोक्षं प्रयाति च
तन्मनास्तत्पदे लीना योगयुक्ता यदा भवेत् ॥ ६० ॥
विश्वास-प्रस्तुतिः
उज्ज्वल उवाच-
वद तात परं ज्ञानं परमं मम साम्प्रतम्
पश्चाद्ध्यान व्रतं पुण्यं नाम्नां शतमिहैव च ॥ ६१ ॥
मूलम्
उज्ज्वल उवाच-
वद तात परं ज्ञानं परमं मम साम्प्रतम्
पश्चाद्ध्यान व्रतं पुण्यं नाम्नां शतमिहैव च ॥ ६१ ॥
विश्वास-प्रस्तुतिः
कुञ्जल उवाच-
परं ज्ञानं प्रवक्ष्यामि यन्न दृष्टं तु केनचित्
श्रूयतां पुत्र कैवल्यं केवलं मलवर्जितम् ॥ ६२ ॥
मूलम्
कुञ्जल उवाच-
परं ज्ञानं प्रवक्ष्यामि यन्न दृष्टं तु केनचित्
श्रूयतां पुत्र कैवल्यं केवलं मलवर्जितम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
यथा दीपो निवातस्थो निश्चलो वायुवर्जितः
प्रज्वलन्नाशयेत्सर्वमन्धकारं महामते ॥ ६३ ॥
मूलम्
सूत उवाच-
यथा दीपो निवातस्थो निश्चलो वायुवर्जितः
प्रज्वलन्नाशयेत्सर्वमन्धकारं महामते ॥ ६३ ॥
विश्वास-प्रस्तुतिः
तद्वद्दोषविहीनात्मा भवत्येव निराश्रयः
निराशो निर्मलो वत्स न मित्रं न रिपुः कदा ॥ ६४ ॥
मूलम्
तद्वद्दोषविहीनात्मा भवत्येव निराश्रयः
निराशो निर्मलो वत्स न मित्रं न रिपुः कदा ॥ ६४ ॥
विश्वास-प्रस्तुतिः
न शोको न च हर्षश्च न लोभो न च मत्सरः
एको विषादहर्षैश्च सुखदुःखैर्विमुच्यते ॥ ६५ ॥
मूलम्
न शोको न च हर्षश्च न लोभो न च मत्सरः
एको विषादहर्षैश्च सुखदुःखैर्विमुच्यते ॥ ६५ ॥
विश्वास-प्रस्तुतिः
विषयैश्चापि सर्वैश्च इन्द्रियाणि स संहरेत्
तदा स केवलो जातः केवलत्वं प्रजायते ॥ ६६ ॥
मूलम्
विषयैश्चापि सर्वैश्च इन्द्रियाणि स संहरेत्
तदा स केवलो जातः केवलत्वं प्रजायते ॥ ६६ ॥
विश्वास-प्रस्तुतिः
अग्निकर्मप्रसङ्गेन दीपस्तैलं प्रशोषयेत्
वर्त्याधारेण राजेन्द्र निःसङ्गो वायुवर्जितः ॥ ६७ ॥
मूलम्
अग्निकर्मप्रसङ्गेन दीपस्तैलं प्रशोषयेत्
वर्त्याधारेण राजेन्द्र निःसङ्गो वायुवर्जितः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
कज्जलं वमते पश्चात्तैलस्यापि महामते
कृष्णासौ दृश्यते रेखा दीपस्याग्रे महामते ॥ ६८ ॥
मूलम्
कज्जलं वमते पश्चात्तैलस्यापि महामते
कृष्णासौ दृश्यते रेखा दीपस्याग्रे महामते ॥ ६८ ॥
विश्वास-प्रस्तुतिः
स्वयमाकृष्यते तैलं तेजसा निर्मलो भवेत्
कायवर्तिस्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ॥ ६९ ॥
मूलम्
स्वयमाकृष्यते तैलं तेजसा निर्मलो भवेत्
कायवर्तिस्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
विषयान्कज्जलीकृत्य प्रत्यक्षं सम्प्रदर्शयेत्
जनयेन्निर्मलोभूत्वा स्वयमेव प्रकाशयेत् ॥ ७० ॥
मूलम्
विषयान्कज्जलीकृत्य प्रत्यक्षं सम्प्रदर्शयेत्
जनयेन्निर्मलोभूत्वा स्वयमेव प्रकाशयेत् ॥ ७० ॥
विश्वास-प्रस्तुतिः
क्रोधादिभिः क्लेशसञ्ज्ञैर्वायुभिः परिवर्जितः
निःस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेत् ॥ ७१ ॥
मूलम्
क्रोधादिभिः क्लेशसञ्ज्ञैर्वायुभिः परिवर्जितः
निःस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेत् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थः स्वतेजसा
केवलज्ञानरूपोऽयं मया ते परिकीर्तितः ॥ ७२ ॥
मूलम्
त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थः स्वतेजसा
केवलज्ञानरूपोऽयं मया ते परिकीर्तितः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
ध्यानं तस्य प्रवक्ष्यामि द्विविधं तस्य चक्रिणः
केवलज्ञानरूपेण दृश्यते ज्ञानचक्षुषा ॥ ७३ ॥
मूलम्
ध्यानं तस्य प्रवक्ष्यामि द्विविधं तस्य चक्रिणः
केवलज्ञानरूपेण दृश्यते ज्ञानचक्षुषा ॥ ७३ ॥
विश्वास-प्रस्तुतिः
योगयुक्ता महात्मानः परमार्थपरायणाः
यं पश्यन्ति विनिद्रास्तु यत्तपः सर्वदर्शकम् ॥ ७४ ॥
मूलम्
योगयुक्ता महात्मानः परमार्थपरायणाः
यं पश्यन्ति विनिद्रास्तु यत्तपः सर्वदर्शकम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
हस्तपादविहीनं च सर्वत्र परिगच्छति
सर्वं गृह्णाति त्रैलोक्यं स्थावरं जङ्गमं सुत ॥ ७५ ॥
मूलम्
हस्तपादविहीनं च सर्वत्र परिगच्छति
सर्वं गृह्णाति त्रैलोक्यं स्थावरं जङ्गमं सुत ॥ ७५ ॥
विश्वास-प्रस्तुतिः
नासामुखविहीनस्तु घ्राति जक्षिति पुत्रक
अकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः ॥ ७६ ॥
मूलम्
नासामुखविहीनस्तु घ्राति जक्षिति पुत्रक
अकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
अरूपो रूपसम्बद्धः पञ्चवर्गवशङ्गतः
सर्वलोकस्य यः प्राणः पूजितः स चराचरैः ॥ ७७ ॥
मूलम्
अरूपो रूपसम्बद्धः पञ्चवर्गवशङ्गतः
सर्वलोकस्य यः प्राणः पूजितः स चराचरैः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
अजिह्वो वदते सर्वं वेदशास्त्रानुगं सुत
अत्वचः स्पर्शनं चापि सर्वेषामेव जायते ॥ ७८ ॥
मूलम्
अजिह्वो वदते सर्वं वेदशास्त्रानुगं सुत
अत्वचः स्पर्शनं चापि सर्वेषामेव जायते ॥ ७८ ॥
विश्वास-प्रस्तुतिः
सदानन्दो विरक्तात्मा एकरूपो निराश्रयः
निर्जरो निर्ममो न्यायी सगुणो निर्ममोमलः ॥ ७९ ॥
मूलम्
सदानन्दो विरक्तात्मा एकरूपो निराश्रयः
निर्जरो निर्ममो न्यायी सगुणो निर्ममोमलः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः
तस्य धाता न चैवास्ति स वै सर्वमयो विभुः ॥ ८० ॥
मूलम्
अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः
तस्य धाता न चैवास्ति स वै सर्वमयो विभुः ॥ ८० ॥
विश्वास-प्रस्तुतिः
एवं सर्वमयं ध्यानं पश्यते यो महात्मनः
स याति परमं स्थानममूर्तममृतोपमम् ॥ ८१ ॥
मूलम्
एवं सर्वमयं ध्यानं पश्यते यो महात्मनः
स याति परमं स्थानममूर्तममृतोपमम् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
द्वितीयं तु प्रवक्ष्यामि अस्य ध्यानं महात्मनः
मूर्ताकारं तु साकारं निराकारं निरामयम् ॥ ८२ ॥
मूलम्
द्वितीयं तु प्रवक्ष्यामि अस्य ध्यानं महात्मनः
मूर्ताकारं तु साकारं निराकारं निरामयम् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
ब्रह्माण्डं सर्वमतुलं वासितं यस्य वासना
स तस्माद्वासुदेवेति उच्यते मम नन्दन ॥ ८३ ॥
मूलम्
ब्रह्माण्डं सर्वमतुलं वासितं यस्य वासना
स तस्माद्वासुदेवेति उच्यते मम नन्दन ॥ ८३ ॥
विश्वास-प्रस्तुतिः
वर्षमाणस्य मेघस्य यद्वर्णं तस्य तद्भवेत्
सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ॥ ८४ ॥
मूलम्
वर्षमाणस्य मेघस्य यद्वर्णं तस्य तद्भवेत्
सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
दक्षिणे शोभते शङ्खो हेमरत्नविभूषितः
सूर्यबिम्बसमाकारं चक्रं पद्मप्रतिष्ठितम् ॥ ८५ ॥
मूलम्
दक्षिणे शोभते शङ्खो हेमरत्नविभूषितः
सूर्यबिम्बसमाकारं चक्रं पद्मप्रतिष्ठितम् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
कौमोदकी गदा तस्य महासुरविनाशिनी
वामे च शोभते वत्स हस्ते तस्य महात्मनः ॥ ८६ ॥
मूलम्
कौमोदकी गदा तस्य महासुरविनाशिनी
वामे च शोभते वत्स हस्ते तस्य महात्मनः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
महापद्मं सुगन्धाढ्यं तस्य दक्षिणहस्तगम्
शोभमानः सदैवास्ते सायुधः कमलाप्रियः ॥ ८७ ॥
मूलम्
महापद्मं सुगन्धाढ्यं तस्य दक्षिणहस्तगम्
शोभमानः सदैवास्ते सायुधः कमलाप्रियः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
कम्बुग्रीवं वृत्तमास्यं पद्मपत्रनिभेक्षणम्
राजमानं हृषीकेशं दशनै रत्नसन्निभैः ॥ ८८ ॥
मूलम्
कम्बुग्रीवं वृत्तमास्यं पद्मपत्रनिभेक्षणम्
राजमानं हृषीकेशं दशनै रत्नसन्निभैः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
गुडाकेशाः सन्ति यस्य अधरो विद्रुमाकृतिः
शोभते पुण्डरीकाक्षः किरीटेनापि पुत्रक ॥ ८९ ॥
मूलम्
गुडाकेशाः सन्ति यस्य अधरो विद्रुमाकृतिः
शोभते पुण्डरीकाक्षः किरीटेनापि पुत्रक ॥ ८९ ॥
विश्वास-प्रस्तुतिः
विशालेनापि रूपेण केशवस्तु सुवर्चसा
कौस्तुभेनाङ्कितेनैव राजमानो जनार्दनः ॥ ९० ॥
मूलम्
विशालेनापि रूपेण केशवस्तु सुवर्चसा
कौस्तुभेनाङ्कितेनैव राजमानो जनार्दनः ॥ ९० ॥
विश्वास-प्रस्तुतिः
सूर्यतेजः प्रतीकाश कुण्डलाभ्यां प्रभाति च
श्रीवत्साङ्केन पुण्येन सर्वदा राजते हरिः ॥ ९१ ॥
मूलम्
सूर्यतेजः प्रतीकाश कुण्डलाभ्यां प्रभाति च
श्रीवत्साङ्केन पुण्येन सर्वदा राजते हरिः ॥ ९१ ॥
विश्वास-प्रस्तुतिः
केयूरकङ्कणैर्हारैर्मौक्तिकैरृक्षसन्निभैः
वपुषा भ्राजमानस्तु विजयो जयतां वरः ॥ ९२ ॥
मूलम्
केयूरकङ्कणैर्हारैर्मौक्तिकैरृक्षसन्निभैः
वपुषा भ्राजमानस्तु विजयो जयतां वरः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
भ्राजते सोपि गोविन्दो हेमवर्णेन वाससा
मुद्रिकारत्नयुक्ताभिरङ्गुलीभिर्विराजते ॥ ९३ ॥
मूलम्
भ्राजते सोपि गोविन्दो हेमवर्णेन वाससा
मुद्रिकारत्नयुक्ताभिरङ्गुलीभिर्विराजते ॥ ९३ ॥
विश्वास-प्रस्तुतिः
सर्वायुधैः सुसम्पूर्णैर्दिव्यैराभरणैर्हरिः
वैनतेयसमारूढो लोककर्ता जगत्पतिः ॥ ९४ ॥
मूलम्
सर्वायुधैः सुसम्पूर्णैर्दिव्यैराभरणैर्हरिः
वैनतेयसमारूढो लोककर्ता जगत्पतिः ॥ ९४ ॥
विश्वास-प्रस्तुतिः
एवन्तं ध्यायते नित्यमनन्यमनसा नरः
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ९५ ॥
मूलम्
एवन्तं ध्यायते नित्यमनन्यमनसा नरः
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ९५ ॥
एतत्ते सर्वमाख्यातं ध्यानमेव जगत्पतेः
व्रतं चैव प्रवक्ष्यामि सर्वपापनिवारणम् ९६