०८६

कुञ्जल उवाच-

विश्वास-प्रस्तुतिः

तस्यास्तु चेष्टितं वत्स दिव्या देव्या वदाम्यहम्
पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ॥ १ ॥

मूलम्

तस्यास्तु चेष्टितं वत्स दिव्या देव्या वदाम्यहम्
पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ॥ १ ॥

विश्वास-प्रस्तुतिः

अस्ति वाराणसी पुण्या नगरी पापनाशिनी
तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ॥ २ ॥

मूलम्

अस्ति वाराणसी पुण्या नगरी पापनाशिनी
तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ॥ २ ॥

विश्वास-प्रस्तुतिः

वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः
तस्य भार्या महाप्राज्ञ चित्रा नाम सुविश्रुता ॥ ३ ॥

मूलम्

वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः
तस्य भार्या महाप्राज्ञ चित्रा नाम सुविश्रुता ॥ ३ ॥

विश्वास-प्रस्तुतिः

कुलाचारं परित्यज्य अनाचारेण वर्तते
न मन्यते हि भर्तारं स्वैरवृत्त्या प्रवर्तते ॥ ४ ॥

मूलम्

कुलाचारं परित्यज्य अनाचारेण वर्तते
न मन्यते हि भर्तारं स्वैरवृत्त्या प्रवर्तते ॥ ४ ॥

विश्वास-प्रस्तुतिः

धर्मपुण्यविहीना तु पापमेव समाचरेत्
भर्तारं कुत्सते नित्यं नित्यं च कलहप्रिया ॥ ५ ॥

मूलम्

धर्मपुण्यविहीना तु पापमेव समाचरेत्
भर्तारं कुत्सते नित्यं नित्यं च कलहप्रिया ॥ ५ ॥

विश्वास-प्रस्तुतिः

नित्यं परगृहे वासो भ्रमते सा गृहे गृहे
परच्छिद्रं समापश्येत्सदा दुष्टा च प्राणिषु ॥ ६ ॥

मूलम्

नित्यं परगृहे वासो भ्रमते सा गृहे गृहे
परच्छिद्रं समापश्येत्सदा दुष्टा च प्राणिषु ॥ ६ ॥

विश्वास-प्रस्तुतिः

साधुनिन्दापरा दुष्टा सदा हास्यकरा च सा
अनाचारां महापापां ज्ञात्वा वीरेण निन्दिता ॥ ७ ॥

मूलम्

साधुनिन्दापरा दुष्टा सदा हास्यकरा च सा
अनाचारां महापापां ज्ञात्वा वीरेण निन्दिता ॥ ७ ॥

विश्वास-प्रस्तुतिः

स तां त्यक्त्वा महाप्राज्ञ उपयेमे महामतिः
अन्य वैश्यस्य वै कन्यां तया सह प्रवर्तते ॥ ८ ॥

मूलम्

स तां त्यक्त्वा महाप्राज्ञ उपयेमे महामतिः
अन्य वैश्यस्य वै कन्यां तया सह प्रवर्तते ॥ ८ ॥

विश्वास-प्रस्तुतिः

धर्माचारेण पुण्यात्मा सत्यधर्ममतिः सदा
निरस्ता तेन सा चित्रा प्रचण्डा भ्रमते महीम् ॥ ९ ॥

मूलम्

धर्माचारेण पुण्यात्मा सत्यधर्ममतिः सदा
निरस्ता तेन सा चित्रा प्रचण्डा भ्रमते महीम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

दुष्टानां सङ्गतिं प्राप्ता नराणां पापिनां सदा
दूतीकर्म चकाराथ सा तेषां पापनिश्चया ॥ १० ॥

मूलम्

दुष्टानां सङ्गतिं प्राप्ता नराणां पापिनां सदा
दूतीकर्म चकाराथ सा तेषां पापनिश्चया ॥ १० ॥

विश्वास-प्रस्तुतिः

गृहभङ्गं चकाराथ साधूनां पापकारिणी
साध्वीं नारीं समाहूय पापवाक्यैः सुलोभयेत् ॥ ११ ॥

मूलम्

गृहभङ्गं चकाराथ साधूनां पापकारिणी
साध्वीं नारीं समाहूय पापवाक्यैः सुलोभयेत् ॥ ११ ॥

विश्वास-प्रस्तुतिः

धर्मभङ्गं चकाराथ वाक्यैः प्रत्ययकारकैः
साधूनां सा स्त्रियं चित्रा अन्यस्मै प्रतिपादयेत् ॥ १२ ॥

मूलम्

धर्मभङ्गं चकाराथ वाक्यैः प्रत्ययकारकैः
साधूनां सा स्त्रियं चित्रा अन्यस्मै प्रतिपादयेत् ॥ १२ ॥

विश्वास-प्रस्तुतिः

एवं गृहशतं भग्नं चित्रया पापनिश्चयात्
सङ्ग्रामं सा महादुष्टाऽकारयत्पतिपुत्रकैः ॥ १३ ॥

मूलम्

एवं गृहशतं भग्नं चित्रया पापनिश्चयात्
सङ्ग्रामं सा महादुष्टाऽकारयत्पतिपुत्रकैः ॥ १३ ॥

विश्वास-प्रस्तुतिः

मनांसि चालयेत्पापा पुरुषाणां स्त्रियः प्रति
अकारयच्च सङ्ग्रामं यमग्रामविवर्धनम् ॥ १४ ॥

मूलम्

मनांसि चालयेत्पापा पुरुषाणां स्त्रियः प्रति
अकारयच्च सङ्ग्रामं यमग्रामविवर्धनम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

एवं गृहशतं भङ्क्त्वा पश्चात्सा निधनं गता
शासिता यमराजेन बहुदण्डैः सुनन्दन ॥ १५ ॥

मूलम्

एवं गृहशतं भङ्क्त्वा पश्चात्सा निधनं गता
शासिता यमराजेन बहुदण्डैः सुनन्दन ॥ १५ ॥

विश्वास-प्रस्तुतिः

अभोजयत्सुनरकान्रौरवांस्तरणेः सुतः
पाचिता रौरवे चित्रा चित्राः पीडाः प्रदर्शिताः ॥ १६ ॥

मूलम्

अभोजयत्सुनरकान्रौरवांस्तरणेः सुतः
पाचिता रौरवे चित्रा चित्राः पीडाः प्रदर्शिताः ॥ १६ ॥

विश्वास-प्रस्तुतिः

यादृशं क्रियते कर्म तादृशं परिभुज्यते
तया गृहशतं भग्नं चित्रया पापनिश्चयात् ॥ १७ ॥

मूलम्

यादृशं क्रियते कर्म तादृशं परिभुज्यते
तया गृहशतं भग्नं चित्रया पापनिश्चयात् ॥ १७ ॥

विश्वास-प्रस्तुतिः

तत्तत्कर्मविपाकोऽयं तया भुक्तो द्विजोत्तम
यस्माद्गृहशतं भग्नं तस्माद्दुःखं प्रभुञ्जति ॥ १८ ॥

मूलम्

तत्तत्कर्मविपाकोऽयं तया भुक्तो द्विजोत्तम
यस्माद्गृहशतं भग्नं तस्माद्दुःखं प्रभुञ्जति ॥ १८ ॥

विश्वास-प्रस्तुतिः

विवाहसमये प्राप्ते दैवं च पाकतां गतम्
प्राप्ते विवाहसमये भर्ता मृत्युं प्रयाति च ॥ १९ ॥

मूलम्

विवाहसमये प्राप्ते दैवं च पाकतां गतम्
प्राप्ते विवाहसमये भर्ता मृत्युं प्रयाति च ॥ १९ ॥

विश्वास-प्रस्तुतिः

यथा गृहशतं भग्नं तथा वरशतं मृतम्
स्वयंवरे तदा वत्स विवाहे चैकविंशतिः ॥ २० ॥

मूलम्

यथा गृहशतं भग्नं तथा वरशतं मृतम्
स्वयंवरे तदा वत्स विवाहे चैकविंशतिः ॥ २० ॥

विश्वास-प्रस्तुतिः

दिव्या देव्या मया ख्यातं यथा मे पृच्छितं त्वया
एतत्ते सर्वमाख्यातं तस्याः पूर्वविचेष्टितम् ॥ २१ ॥

मूलम्

दिव्या देव्या मया ख्यातं यथा मे पृच्छितं त्वया
एतत्ते सर्वमाख्यातं तस्याः पूर्वविचेष्टितम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

उज्ज्वल उवाच-
दिव्या देव्यास्त्वया ख्यातं यत्पूर्वं पूर्वचेष्टितम्
तथा पापं कृतं घोरं गृहभङ्गाख्यमेव च ॥ २२ ॥

मूलम्

उज्ज्वल उवाच-
दिव्या देव्यास्त्वया ख्यातं यत्पूर्वं पूर्वचेष्टितम्
तथा पापं कृतं घोरं गृहभङ्गाख्यमेव च ॥ २२ ॥

विश्वास-प्रस्तुतिः

प्लक्षद्वीपस्य भूपस्य दिवोदासस्य वै सुता
केन पुण्यप्रभावेण तया प्राप्तं महाकुलम् ॥ २३ ॥

मूलम्

प्लक्षद्वीपस्य भूपस्य दिवोदासस्य वै सुता
केन पुण्यप्रभावेण तया प्राप्तं महाकुलम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

एतन्मे संशयं तात तदेतत्प्रब्रवीतु मे
एवं पापसमाचारा कथं जाता नृपात्मजा ॥ २४ ॥

मूलम्

एतन्मे संशयं तात तदेतत्प्रब्रवीतु मे
एवं पापसमाचारा कथं जाता नृपात्मजा ॥ २४ ॥

विश्वास-प्रस्तुतिः

कुञ्जल उवाच-
चित्रायाश्चेष्टितं पुण्यं तत्सर्वं प्रवदाम्यहम्
श्रूयतामुज्ज्वल सुत चित्रया यत्कृतं पुरा ॥ २५ ॥

मूलम्

कुञ्जल उवाच-
चित्रायाश्चेष्टितं पुण्यं तत्सर्वं प्रवदाम्यहम्
श्रूयतामुज्ज्वल सुत चित्रया यत्कृतं पुरा ॥ २५ ॥

विश्वास-प्रस्तुतिः

भ्रममाणो महाप्राज्ञः कश्चित्सिद्धः समागतः
कुचैलो वस्त्रहीनश्च सन्न्यासी स च दण्डधृक् ॥ २६ ॥

मूलम्

भ्रममाणो महाप्राज्ञः कश्चित्सिद्धः समागतः
कुचैलो वस्त्रहीनश्च सन्न्यासी स च दण्डधृक् ॥ २६ ॥

विश्वास-प्रस्तुतिः

कौपीनेन समायुक्तः पाणिपात्रो दिगम्बरः
गृहद्वारं समाश्रित्य चित्रायाः परिसंश्रितः ॥ २७ ॥

मूलम्

कौपीनेन समायुक्तः पाणिपात्रो दिगम्बरः
गृहद्वारं समाश्रित्य चित्रायाः परिसंश्रितः ॥ २७ ॥

विश्वास-प्रस्तुतिः

स मौनी सर्वमुण्डस्तु विजितात्मा जितेन्द्रियः
निराहारो जिताहारः सर्वतत्त्वार्थदर्शकः ॥ २८ ॥

मूलम्

स मौनी सर्वमुण्डस्तु विजितात्मा जितेन्द्रियः
निराहारो जिताहारः सर्वतत्त्वार्थदर्शकः ॥ २८ ॥

विश्वास-प्रस्तुतिः

दूराध्वानपरिश्रान्त आतपाकुलमानसः
श्रमेण खिद्यमानश्च तृषाक्रान्तः सुपुत्रक ॥ २९ ॥

मूलम्

दूराध्वानपरिश्रान्त आतपाकुलमानसः
श्रमेण खिद्यमानश्च तृषाक्रान्तः सुपुत्रक ॥ २९ ॥

विश्वास-प्रस्तुतिः

चित्रा द्वारं समाश्रित्य च्छायामाश्रित्य संस्थितः
तया दृष्टो महात्मा स चित्रया श्रमपीडितः ॥ ३० ॥

मूलम्

चित्रा द्वारं समाश्रित्य च्छायामाश्रित्य संस्थितः
तया दृष्टो महात्मा स चित्रया श्रमपीडितः ॥ ३० ॥

विश्वास-प्रस्तुतिः

सेवां चक्रे च चित्रा सा तस्यैव सुमहात्मनः
पादप्रक्षालनं कृत्वा दत्वा आसनमुत्तमम् ॥ ३१ ॥

मूलम्

सेवां चक्रे च चित्रा सा तस्यैव सुमहात्मनः
पादप्रक्षालनं कृत्वा दत्वा आसनमुत्तमम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

आस्यतामासने तात सुखेनापि सुकोमले
क्षुधापनोदनार्थं हि भुज्यतामन्नमुत्तमम् ॥ ३२ ॥

मूलम्

आस्यतामासने तात सुखेनापि सुकोमले
क्षुधापनोदनार्थं हि भुज्यतामन्नमुत्तमम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

स्वेच्छया परितुष्टश्च शीतलं सलिलं पिब
एवमुक्त्वा तथा कृत्वा देववत्पूज्य तं सुत ॥ ३३ ॥

मूलम्

स्वेच्छया परितुष्टश्च शीतलं सलिलं पिब
एवमुक्त्वा तथा कृत्वा देववत्पूज्य तं सुत ॥ ३३ ॥

विश्वास-प्रस्तुतिः

अङ्गसंवाहनं कृत्वा नाशितश्रम एव च
तयोक्तो हि महात्मा स भुक्त्वा पीत्वा द्विजोत्तम ॥ ३४ ॥

मूलम्

अङ्गसंवाहनं कृत्वा नाशितश्रम एव च
तयोक्तो हि महात्मा स भुक्त्वा पीत्वा द्विजोत्तम ॥ ३४ ॥

विश्वास-प्रस्तुतिः

एवं सन्तोषितः सिद्धस्तया तत्त्वार्थदर्शकः
सन्तुष्टः सर्वधर्मात्मा किञ्चित्कालं स्थिरोभवत् ॥ ३५ ॥

मूलम्

एवं सन्तोषितः सिद्धस्तया तत्त्वार्थदर्शकः
सन्तुष्टः सर्वधर्मात्मा किञ्चित्कालं स्थिरोभवत् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

स्वेच्छया स गतो विप्रो महायोगी यथागतम्
गते तस्मिन्महाभागे सिद्धे चैव महात्मनि ॥ ३६ ॥

मूलम्

स्वेच्छया स गतो विप्रो महायोगी यथागतम्
गते तस्मिन्महाभागे सिद्धे चैव महात्मनि ॥ ३६ ॥

विश्वास-प्रस्तुतिः

सा चित्रा मरणं प्राप्ता स्वकर्मवशमागता
शासिता धर्मराजेन महादण्डैः सुदुःखदैः ॥ ३७ ॥

मूलम्

सा चित्रा मरणं प्राप्ता स्वकर्मवशमागता
शासिता धर्मराजेन महादण्डैः सुदुःखदैः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

सा चित्रा नरकं प्राप्ता वेदना व्रातदायकम्
भुङ्क्ते दुःखं महाराज सा वै युगसहस्रकम् ॥ ३८ ॥

मूलम्

सा चित्रा नरकं प्राप्ता वेदना व्रातदायकम्
भुङ्क्ते दुःखं महाराज सा वै युगसहस्रकम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

भोगान्ते तु पुनर्जन्म सम्प्राप्तं मानुषस्य च
पूर्वं सम्पूजितः सिद्धस्तया पुण्यवतां वरः ॥ ३९ ॥

मूलम्

भोगान्ते तु पुनर्जन्म सम्प्राप्तं मानुषस्य च
पूर्वं सम्पूजितः सिद्धस्तया पुण्यवतां वरः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

तस्य कर्मविपाकोयं प्राप्ता पुण्यवतां कुले
क्षत्रियाणां महाराज्ञो दिवोदासस्य वै गृहे ॥ ४० ॥

मूलम्

तस्य कर्मविपाकोयं प्राप्ता पुण्यवतां कुले
क्षत्रियाणां महाराज्ञो दिवोदासस्य वै गृहे ॥ ४० ॥

विश्वास-प्रस्तुतिः

दिव्यादेवी च तन्नाम जातं तस्या नरोत्तम
सा हि दत्तवती चान्नं पानं पुण्यं महात्मने ॥ ४१ ॥

मूलम्

दिव्यादेवी च तन्नाम जातं तस्या नरोत्तम
सा हि दत्तवती चान्नं पानं पुण्यं महात्मने ॥ ४१ ॥

विश्वास-प्रस्तुतिः

तस्य दानस्य सा भुङ्क्ते महत्पुण्यफलोदयम्
पिबते शीतलं तोयं मिष्टान्नं च भुनक्ति वै ॥ ४२ ॥

मूलम्

तस्य दानस्य सा भुङ्क्ते महत्पुण्यफलोदयम्
पिबते शीतलं तोयं मिष्टान्नं च भुनक्ति वै ॥ ४२ ॥

विश्वास-प्रस्तुतिः

दिव्यान्भोगान्प्रभुञ्जाना वर्तते पितृमन्दिरे
सिद्धस्यास्य प्रभावाच्च राजकन्या व्यजायत ॥ ४३ ॥

मूलम्

दिव्यान्भोगान्प्रभुञ्जाना वर्तते पितृमन्दिरे
सिद्धस्यास्य प्रभावाच्च राजकन्या व्यजायत ॥ ४३ ॥

विश्वास-प्रस्तुतिः

पापकर्मप्रभावाच्च गृहभङ्गान्महीपते
विधवात्वं भुञ्जते सा दिव्यादेवी सुपुत्रक ॥ ४४ ॥

मूलम्

पापकर्मप्रभावाच्च गृहभङ्गान्महीपते
विधवात्वं भुञ्जते सा दिव्यादेवी सुपुत्रक ॥ ४४ ॥

विश्वास-प्रस्तुतिः

एतत्ते सर्वमाख्यातं दिव्यादेव्या विचेष्टितम्
अन्यत्किन्ते प्रवक्ष्यामि यत्त्वं पृच्छसि मामिह ॥ ४५ ॥

मूलम्

एतत्ते सर्वमाख्यातं दिव्यादेव्या विचेष्टितम्
अन्यत्किन्ते प्रवक्ष्यामि यत्त्वं पृच्छसि मामिह ॥ ४५ ॥

विश्वास-प्रस्तुतिः

उज्ज्वल उवाच-
कथं सा मुच्यते शोकान्महादुःखाद्वदस्व मे
सास्याच्च कीदृशी बाला महादुःखेन पीडिता ॥ ४६ ॥

मूलम्

उज्ज्वल उवाच-
कथं सा मुच्यते शोकान्महादुःखाद्वदस्व मे
सास्याच्च कीदृशी बाला महादुःखेन पीडिता ॥ ४६ ॥

विश्वास-प्रस्तुतिः

तत्सुखं कीदृशं तस्माद्विपाकश्च भविष्यति
एतन्मे संशयं तात साम्प्रतं छेत्तुमर्हसि ॥ ४७ ॥

मूलम्

तत्सुखं कीदृशं तस्माद्विपाकश्च भविष्यति
एतन्मे संशयं तात साम्प्रतं छेत्तुमर्हसि ॥ ४७ ॥

विश्वास-प्रस्तुतिः

कथं सा लभते मोक्षं तञ्चोपायं वदस्व मे
एकाकिनी महाभागा महारण्ये प्ररोदिति ॥ ४८ ॥

मूलम्

कथं सा लभते मोक्षं तञ्चोपायं वदस्व मे
एकाकिनी महाभागा महारण्ये प्ररोदिति ॥ ४८ ॥

विश्वास-प्रस्तुतिः

विष्णुरुवाच-
पुत्रवाक्यं महच्छ्रुत्वा क्षणमेकं विचिन्त्य सः
प्रत्युवाच महाप्राज्ञः कुञ्जलः पुत्रकं प्रति ॥ ४९ ॥

मूलम्

विष्णुरुवाच-
पुत्रवाक्यं महच्छ्रुत्वा क्षणमेकं विचिन्त्य सः
प्रत्युवाच महाप्राज्ञः कुञ्जलः पुत्रकं प्रति ॥ ४९ ॥

विश्वास-प्रस्तुतिः

शृणु वत्स महाभाग सत्यमेतद्वदाम्यहम्
पापयोनिं तु सम्प्राप्य पूर्वकर्मसमुद्भवाम् ॥ ५० ॥

मूलम्

शृणु वत्स महाभाग सत्यमेतद्वदाम्यहम्
पापयोनिं तु सम्प्राप्य पूर्वकर्मसमुद्भवाम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

तिर्यक्त्वेन च मे ज्ञानं नष्टं सम्प्रति पुत्रक
अस्य वृक्षस्य सङ्गाच्च प्रयतस्य महात्मनः ॥ ५१ ॥

मूलम्

तिर्यक्त्वेन च मे ज्ञानं नष्टं सम्प्रति पुत्रक
अस्य वृक्षस्य सङ्गाच्च प्रयतस्य महात्मनः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

रेवायाश्च प्रसादेन विष्णोश्चैव प्रसादतः
येन सा लभते ज्ञानं मोक्षस्थानं निवर्तते ॥ ५२ ॥

मूलम्

रेवायाश्च प्रसादेन विष्णोश्चैव प्रसादतः
येन सा लभते ज्ञानं मोक्षस्थानं निवर्तते ॥ ५२ ॥

विश्वास-प्रस्तुतिः

उपदेशं प्रवक्ष्यामि मोक्षमार्गमनुत्तमम्
यास्यते कल्मषान्मुक्ता यथा हेम हुताशनात् ॥ ५३ ॥

मूलम्

उपदेशं प्रवक्ष्यामि मोक्षमार्गमनुत्तमम्
यास्यते कल्मषान्मुक्ता यथा हेम हुताशनात् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

शुद्धं च जायते वत्स सङ्गाद्वह्नेः स्वरूपवत्
हरेर्ध्यानान्महाप्राज्ञ शीघ्रं तस्य महात्मनः ॥ ५४ ॥

मूलम्

शुद्धं च जायते वत्स सङ्गाद्वह्नेः स्वरूपवत्
हरेर्ध्यानान्महाप्राज्ञ शीघ्रं तस्य महात्मनः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

जपहोमव्रतात्पापं नाशं याति हि पापिनाम्
मदं त्यजेद्यथा नागो भयात्सिंहस्य सर्वदा ॥ ५५ ॥

मूलम्

जपहोमव्रतात्पापं नाशं याति हि पापिनाम्
मदं त्यजेद्यथा नागो भयात्सिंहस्य सर्वदा ॥ ५५ ॥

विश्वास-प्रस्तुतिः

नामोच्चारेण कृष्णस्य तत्प्रयाति हि किल्बिषम्
तेजसा वैनतेयस्य विषहीना इवोरगाः ॥ ५६ ॥

मूलम्

नामोच्चारेण कृष्णस्य तत्प्रयाति हि किल्बिषम्
तेजसा वैनतेयस्य विषहीना इवोरगाः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

ब्रह्महत्यादिकाः पापाः प्रलयं यान्ति नान्यथा
नामोच्चारेण तस्यापि चक्रपाणेः प्रयान्ति ते ॥ ५७ ॥

मूलम्

ब्रह्महत्यादिकाः पापाः प्रलयं यान्ति नान्यथा
नामोच्चारेण तस्यापि चक्रपाणेः प्रयान्ति ते ॥ ५७ ॥

विश्वास-प्रस्तुतिः

यदा नामशतं पुण्यमघराशिविनाशनम्
सा जपेत स्थिरा भूत्वा कामक्रोधविवर्जिता ॥ ५८ ॥

मूलम्

यदा नामशतं पुण्यमघराशिविनाशनम्
सा जपेत स्थिरा भूत्वा कामक्रोधविवर्जिता ॥ ५८ ॥

विश्वास-प्रस्तुतिः

सर्वेन्द्रियाणि संयम्य आत्मज्ञानेन गोपयेत्
तस्य ध्यानप्रविष्टा सा एकभूता समाहिता ॥ ५९ ॥

मूलम्

सर्वेन्द्रियाणि संयम्य आत्मज्ञानेन गोपयेत्
तस्य ध्यानप्रविष्टा सा एकभूता समाहिता ॥ ५९ ॥

विश्वास-प्रस्तुतिः

सा जपेत्परमं ज्ञानं तदा मोक्षं प्रयाति च
तन्मनास्तत्पदे लीना योगयुक्ता यदा भवेत् ॥ ६० ॥

मूलम्

सा जपेत्परमं ज्ञानं तदा मोक्षं प्रयाति च
तन्मनास्तत्पदे लीना योगयुक्ता यदा भवेत् ॥ ६० ॥

विश्वास-प्रस्तुतिः

उज्ज्वल उवाच-
वद तात परं ज्ञानं परमं मम साम्प्रतम्
पश्चाद्ध्यान व्रतं पुण्यं नाम्नां शतमिहैव च ॥ ६१ ॥

मूलम्

उज्ज्वल उवाच-
वद तात परं ज्ञानं परमं मम साम्प्रतम्
पश्चाद्ध्यान व्रतं पुण्यं नाम्नां शतमिहैव च ॥ ६१ ॥

विश्वास-प्रस्तुतिः

कुञ्जल उवाच-
परं ज्ञानं प्रवक्ष्यामि यन्न दृष्टं तु केनचित्
श्रूयतां पुत्र कैवल्यं केवलं मलवर्जितम् ॥ ६२ ॥

मूलम्

कुञ्जल उवाच-
परं ज्ञानं प्रवक्ष्यामि यन्न दृष्टं तु केनचित्
श्रूयतां पुत्र कैवल्यं केवलं मलवर्जितम् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
यथा दीपो निवातस्थो निश्चलो वायुवर्जितः
प्रज्वलन्नाशयेत्सर्वमन्धकारं महामते ॥ ६३ ॥

मूलम्

सूत उवाच-
यथा दीपो निवातस्थो निश्चलो वायुवर्जितः
प्रज्वलन्नाशयेत्सर्वमन्धकारं महामते ॥ ६३ ॥

विश्वास-प्रस्तुतिः

तद्वद्दोषविहीनात्मा भवत्येव निराश्रयः
निराशो निर्मलो वत्स न मित्रं न रिपुः कदा ॥ ६४ ॥

मूलम्

तद्वद्दोषविहीनात्मा भवत्येव निराश्रयः
निराशो निर्मलो वत्स न मित्रं न रिपुः कदा ॥ ६४ ॥

विश्वास-प्रस्तुतिः

न शोको न च हर्षश्च न लोभो न च मत्सरः
एको विषादहर्षैश्च सुखदुःखैर्विमुच्यते ॥ ६५ ॥

मूलम्

न शोको न च हर्षश्च न लोभो न च मत्सरः
एको विषादहर्षैश्च सुखदुःखैर्विमुच्यते ॥ ६५ ॥

विश्वास-प्रस्तुतिः

विषयैश्चापि सर्वैश्च इन्द्रियाणि स संहरेत्
तदा स केवलो जातः केवलत्वं प्रजायते ॥ ६६ ॥

मूलम्

विषयैश्चापि सर्वैश्च इन्द्रियाणि स संहरेत्
तदा स केवलो जातः केवलत्वं प्रजायते ॥ ६६ ॥

विश्वास-प्रस्तुतिः

अग्निकर्मप्रसङ्गेन दीपस्तैलं प्रशोषयेत्
वर्त्याधारेण राजेन्द्र निःसङ्गो वायुवर्जितः ॥ ६७ ॥

मूलम्

अग्निकर्मप्रसङ्गेन दीपस्तैलं प्रशोषयेत्
वर्त्याधारेण राजेन्द्र निःसङ्गो वायुवर्जितः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

कज्जलं वमते पश्चात्तैलस्यापि महामते
कृष्णासौ दृश्यते रेखा दीपस्याग्रे महामते ॥ ६८ ॥

मूलम्

कज्जलं वमते पश्चात्तैलस्यापि महामते
कृष्णासौ दृश्यते रेखा दीपस्याग्रे महामते ॥ ६८ ॥

विश्वास-प्रस्तुतिः

स्वयमाकृष्यते तैलं तेजसा निर्मलो भवेत्
कायवर्तिस्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ॥ ६९ ॥

मूलम्

स्वयमाकृष्यते तैलं तेजसा निर्मलो भवेत्
कायवर्तिस्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

विषयान्कज्जलीकृत्य प्रत्यक्षं सम्प्रदर्शयेत्
जनयेन्निर्मलोभूत्वा स्वयमेव प्रकाशयेत् ॥ ७० ॥

मूलम्

विषयान्कज्जलीकृत्य प्रत्यक्षं सम्प्रदर्शयेत्
जनयेन्निर्मलोभूत्वा स्वयमेव प्रकाशयेत् ॥ ७० ॥

विश्वास-प्रस्तुतिः

क्रोधादिभिः क्लेशसञ्ज्ञैर्वायुभिः परिवर्जितः
निःस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेत् ॥ ७१ ॥

मूलम्

क्रोधादिभिः क्लेशसञ्ज्ञैर्वायुभिः परिवर्जितः
निःस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेत् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थः स्वतेजसा
केवलज्ञानरूपोऽयं मया ते परिकीर्तितः ॥ ७२ ॥

मूलम्

त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थः स्वतेजसा
केवलज्ञानरूपोऽयं मया ते परिकीर्तितः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

ध्यानं तस्य प्रवक्ष्यामि द्विविधं तस्य चक्रिणः
केवलज्ञानरूपेण दृश्यते ज्ञानचक्षुषा ॥ ७३ ॥

मूलम्

ध्यानं तस्य प्रवक्ष्यामि द्विविधं तस्य चक्रिणः
केवलज्ञानरूपेण दृश्यते ज्ञानचक्षुषा ॥ ७३ ॥

विश्वास-प्रस्तुतिः

योगयुक्ता महात्मानः परमार्थपरायणाः
यं पश्यन्ति विनिद्रास्तु यत्तपः सर्वदर्शकम् ॥ ७४ ॥

मूलम्

योगयुक्ता महात्मानः परमार्थपरायणाः
यं पश्यन्ति विनिद्रास्तु यत्तपः सर्वदर्शकम् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

हस्तपादविहीनं च सर्वत्र परिगच्छति
सर्वं गृह्णाति त्रैलोक्यं स्थावरं जङ्गमं सुत ॥ ७५ ॥

मूलम्

हस्तपादविहीनं च सर्वत्र परिगच्छति
सर्वं गृह्णाति त्रैलोक्यं स्थावरं जङ्गमं सुत ॥ ७५ ॥

विश्वास-प्रस्तुतिः

नासामुखविहीनस्तु घ्राति जक्षिति पुत्रक
अकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः ॥ ७६ ॥

मूलम्

नासामुखविहीनस्तु घ्राति जक्षिति पुत्रक
अकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः ॥ ७६ ॥

विश्वास-प्रस्तुतिः

अरूपो रूपसम्बद्धः पञ्चवर्गवशङ्गतः
सर्वलोकस्य यः प्राणः पूजितः स चराचरैः ॥ ७७ ॥

मूलम्

अरूपो रूपसम्बद्धः पञ्चवर्गवशङ्गतः
सर्वलोकस्य यः प्राणः पूजितः स चराचरैः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

अजिह्वो वदते सर्वं वेदशास्त्रानुगं सुत
अत्वचः स्पर्शनं चापि सर्वेषामेव जायते ॥ ७८ ॥

मूलम्

अजिह्वो वदते सर्वं वेदशास्त्रानुगं सुत
अत्वचः स्पर्शनं चापि सर्वेषामेव जायते ॥ ७८ ॥

विश्वास-प्रस्तुतिः

सदानन्दो विरक्तात्मा एकरूपो निराश्रयः
निर्जरो निर्ममो न्यायी सगुणो निर्ममोमलः ॥ ७९ ॥

मूलम्

सदानन्दो विरक्तात्मा एकरूपो निराश्रयः
निर्जरो निर्ममो न्यायी सगुणो निर्ममोमलः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः
तस्य धाता न चैवास्ति स वै सर्वमयो विभुः ॥ ८० ॥

मूलम्

अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः
तस्य धाता न चैवास्ति स वै सर्वमयो विभुः ॥ ८० ॥

विश्वास-प्रस्तुतिः

एवं सर्वमयं ध्यानं पश्यते यो महात्मनः
स याति परमं स्थानममूर्तममृतोपमम् ॥ ८१ ॥

मूलम्

एवं सर्वमयं ध्यानं पश्यते यो महात्मनः
स याति परमं स्थानममूर्तममृतोपमम् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

द्वितीयं तु प्रवक्ष्यामि अस्य ध्यानं महात्मनः
मूर्ताकारं तु साकारं निराकारं निरामयम् ॥ ८२ ॥

मूलम्

द्वितीयं तु प्रवक्ष्यामि अस्य ध्यानं महात्मनः
मूर्ताकारं तु साकारं निराकारं निरामयम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

ब्रह्माण्डं सर्वमतुलं वासितं यस्य वासना
स तस्माद्वासुदेवेति उच्यते मम नन्दन ॥ ८३ ॥

मूलम्

ब्रह्माण्डं सर्वमतुलं वासितं यस्य वासना
स तस्माद्वासुदेवेति उच्यते मम नन्दन ॥ ८३ ॥

विश्वास-प्रस्तुतिः

वर्षमाणस्य मेघस्य यद्वर्णं तस्य तद्भवेत्
सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ॥ ८४ ॥

मूलम्

वर्षमाणस्य मेघस्य यद्वर्णं तस्य तद्भवेत्
सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

दक्षिणे शोभते शङ्खो हेमरत्नविभूषितः
सूर्यबिम्बसमाकारं चक्रं पद्मप्रतिष्ठितम् ॥ ८५ ॥

मूलम्

दक्षिणे शोभते शङ्खो हेमरत्नविभूषितः
सूर्यबिम्बसमाकारं चक्रं पद्मप्रतिष्ठितम् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

कौमोदकी गदा तस्य महासुरविनाशिनी
वामे च शोभते वत्स हस्ते तस्य महात्मनः ॥ ८६ ॥

मूलम्

कौमोदकी गदा तस्य महासुरविनाशिनी
वामे च शोभते वत्स हस्ते तस्य महात्मनः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

महापद्मं सुगन्धाढ्यं तस्य दक्षिणहस्तगम्
शोभमानः सदैवास्ते सायुधः कमलाप्रियः ॥ ८७ ॥

मूलम्

महापद्मं सुगन्धाढ्यं तस्य दक्षिणहस्तगम्
शोभमानः सदैवास्ते सायुधः कमलाप्रियः ॥ ८७ ॥

विश्वास-प्रस्तुतिः

कम्बुग्रीवं वृत्तमास्यं पद्मपत्रनिभेक्षणम्
राजमानं हृषीकेशं दशनै रत्नसन्निभैः ॥ ८८ ॥

मूलम्

कम्बुग्रीवं वृत्तमास्यं पद्मपत्रनिभेक्षणम्
राजमानं हृषीकेशं दशनै रत्नसन्निभैः ॥ ८८ ॥

विश्वास-प्रस्तुतिः

गुडाकेशाः सन्ति यस्य अधरो विद्रुमाकृतिः
शोभते पुण्डरीकाक्षः किरीटेनापि पुत्रक ॥ ८९ ॥

मूलम्

गुडाकेशाः सन्ति यस्य अधरो विद्रुमाकृतिः
शोभते पुण्डरीकाक्षः किरीटेनापि पुत्रक ॥ ८९ ॥

विश्वास-प्रस्तुतिः

विशालेनापि रूपेण केशवस्तु सुवर्चसा
कौस्तुभेनाङ्कितेनैव राजमानो जनार्दनः ॥ ९० ॥

मूलम्

विशालेनापि रूपेण केशवस्तु सुवर्चसा
कौस्तुभेनाङ्कितेनैव राजमानो जनार्दनः ॥ ९० ॥

विश्वास-प्रस्तुतिः

सूर्यतेजः प्रतीकाश कुण्डलाभ्यां प्रभाति च
श्रीवत्साङ्केन पुण्येन सर्वदा राजते हरिः ॥ ९१ ॥

मूलम्

सूर्यतेजः प्रतीकाश कुण्डलाभ्यां प्रभाति च
श्रीवत्साङ्केन पुण्येन सर्वदा राजते हरिः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

केयूरकङ्कणैर्हारैर्मौक्तिकैरृक्षसन्निभैः
वपुषा भ्राजमानस्तु विजयो जयतां वरः ॥ ९२ ॥

मूलम्

केयूरकङ्कणैर्हारैर्मौक्तिकैरृक्षसन्निभैः
वपुषा भ्राजमानस्तु विजयो जयतां वरः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

भ्राजते सोपि गोविन्दो हेमवर्णेन वाससा
मुद्रिकारत्नयुक्ताभिरङ्गुलीभिर्विराजते ॥ ९३ ॥

मूलम्

भ्राजते सोपि गोविन्दो हेमवर्णेन वाससा
मुद्रिकारत्नयुक्ताभिरङ्गुलीभिर्विराजते ॥ ९३ ॥

विश्वास-प्रस्तुतिः

सर्वायुधैः सुसम्पूर्णैर्दिव्यैराभरणैर्हरिः
वैनतेयसमारूढो लोककर्ता जगत्पतिः ॥ ९४ ॥

मूलम्

सर्वायुधैः सुसम्पूर्णैर्दिव्यैराभरणैर्हरिः
वैनतेयसमारूढो लोककर्ता जगत्पतिः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

एवन्तं ध्यायते नित्यमनन्यमनसा नरः
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ९५ ॥

मूलम्

एवन्तं ध्यायते नित्यमनन्यमनसा नरः
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ९५ ॥

एतत्ते सर्वमाख्यातं ध्यानमेव जगत्पतेः
व्रतं चैव प्रवक्ष्यामि सर्वपापनिवारणम् ९६