सुकर्मोवाच-
विश्वास-प्रस्तुतिः
समाहूय प्रजाः सर्वा द्वीपानां वसुधाधिपः
हर्षेण महताविष्ट इदं वचनमब्रवीत् ॥ १ ॥
मूलम्
समाहूय प्रजाः सर्वा द्वीपानां वसुधाधिपः
हर्षेण महताविष्ट इदं वचनमब्रवीत् ॥ १ ॥
विश्वास-प्रस्तुतिः
इन्द्रलोकं ब्रह्मलोकं रुद्रलोकमतः परम्
वैष्णवं सर्वपापघ्नं प्राणिनां गतिदायकम् ॥ २ ॥
मूलम्
इन्द्रलोकं ब्रह्मलोकं रुद्रलोकमतः परम्
वैष्णवं सर्वपापघ्नं प्राणिनां गतिदायकम् ॥ २ ॥
विश्वास-प्रस्तुतिः
व्रजाम्यहं न सन्देहो ह्यनया सह सत्तमाः
ब्राह्मणाः क्षत्रिया वैश्याः सशूद्रा श्च प्रजा मम ॥ ३ ॥
मूलम्
व्रजाम्यहं न सन्देहो ह्यनया सह सत्तमाः
ब्राह्मणाः क्षत्रिया वैश्याः सशूद्रा श्च प्रजा मम ॥ ३ ॥
विश्वास-प्रस्तुतिः
सुखेनापि सकुटुम्बैः स्थातव्यं तु महीतले
पूरुरेष महाभागो भवतां पालकस्त्विह ॥ ४ ॥
मूलम्
सुखेनापि सकुटुम्बैः स्थातव्यं तु महीतले
पूरुरेष महाभागो भवतां पालकस्त्विह ॥ ४ ॥
विश्वास-प्रस्तुतिः
स्थापितोस्ति मया लोका राजा धीरः सदण्डकः
एवमुक्तास्तु ताः सर्वाः प्रजा राजानमब्रुवन् ॥ ५ ॥
मूलम्
स्थापितोस्ति मया लोका राजा धीरः सदण्डकः
एवमुक्तास्तु ताः सर्वाः प्रजा राजानमब्रुवन् ॥ ५ ॥
विश्वास-प्रस्तुतिः
श्रूयते सर्ववेदेषु पुराणेषु नृपोत्तम
धर्म एवं यतो लोके न दृष्टः केन वै पुरा ॥ ६ ॥
मूलम्
श्रूयते सर्ववेदेषु पुराणेषु नृपोत्तम
धर्म एवं यतो लोके न दृष्टः केन वै पुरा ॥ ६ ॥
विश्वास-प्रस्तुतिः
दृष्टोस्माभिरसौ धर्मो दशाङ्गः सत्यवल्लभः
सोमवंशसमुत्पन्नो नहुषस्य महागृहे ॥ ७ ॥
मूलम्
दृष्टोस्माभिरसौ धर्मो दशाङ्गः सत्यवल्लभः
सोमवंशसमुत्पन्नो नहुषस्य महागृहे ॥ ७ ॥
विश्वास-प्रस्तुतिः
हस्तपादमुखैर्युक्तः सर्वाचारप्रचारकः
ज्ञानविज्ञानसम्पन्नः पुण्यानां च महानिधिः ॥ ८ ॥
मूलम्
हस्तपादमुखैर्युक्तः सर्वाचारप्रचारकः
ज्ञानविज्ञानसम्पन्नः पुण्यानां च महानिधिः ॥ ८ ॥
विश्वास-प्रस्तुतिः
गुणानां हि महाराज आकरः सत्यपण्डितः
कुर्वन्ति च महाधर्मं सत्यवन्तो महौजसः ॥ ९ ॥
मूलम्
गुणानां हि महाराज आकरः सत्यपण्डितः
कुर्वन्ति च महाधर्मं सत्यवन्तो महौजसः ॥ ९ ॥
विश्वास-प्रस्तुतिः
तं धर्मं दृष्टवन्तः स्म भवन्तं कामरूपिणम्
भवन्तं कामकर्तारमीदृशं सत्यवादिनम् ॥ १० ॥
मूलम्
तं धर्मं दृष्टवन्तः स्म भवन्तं कामरूपिणम्
भवन्तं कामकर्तारमीदृशं सत्यवादिनम् ॥ १० ॥
विश्वास-प्रस्तुतिः
कर्मणा त्रिविधेनापि वयं त्यक्तुं न शक्नुमः
यत्र त्वं तत्र गच्छामः सुसुखं पुण्यमेव च ॥ ११ ॥
मूलम्
कर्मणा त्रिविधेनापि वयं त्यक्तुं न शक्नुमः
यत्र त्वं तत्र गच्छामः सुसुखं पुण्यमेव च ॥ ११ ॥
विश्वास-प्रस्तुतिः
नरकेपि भवान्यत्र वयं तत्र न संशयः
किं दारैर्धनभोगैश्च किं जीवैर्जीवितेन च ॥ १२ ॥
मूलम्
नरकेपि भवान्यत्र वयं तत्र न संशयः
किं दारैर्धनभोगैश्च किं जीवैर्जीवितेन च ॥ १२ ॥
विश्वास-प्रस्तुतिः
त्वां विनासुमहाराज तेन नास्त्यत्र कारणम्
त्वयैव सह राजेन्द्र वयं यास्याम नान्यथा ॥ १३ ॥
मूलम्
त्वां विनासुमहाराज तेन नास्त्यत्र कारणम्
त्वयैव सह राजेन्द्र वयं यास्याम नान्यथा ॥ १३ ॥
विश्वास-प्रस्तुतिः
एवं श्रुत्वा वचस्तासां प्रजानां पृथिवीपतिः
हर्षेण महताविष्टः प्रजावाक्यमुवाच ह ॥ १४ ॥
मूलम्
एवं श्रुत्वा वचस्तासां प्रजानां पृथिवीपतिः
हर्षेण महताविष्टः प्रजावाक्यमुवाच ह ॥ १४ ॥
विश्वास-प्रस्तुतिः
आगच्छन्तु मया सार्द्धं सर्वे लोकाः सुपुण्यकाः
नृपो रथं समारुह्य तया वै कामकन्यया ॥ १५ ॥
मूलम्
आगच्छन्तु मया सार्द्धं सर्वे लोकाः सुपुण्यकाः
नृपो रथं समारुह्य तया वै कामकन्यया ॥ १५ ॥
विश्वास-प्रस्तुतिः
रथेन हंसवर्णेन चन्द्रबिम्बानुकारिणा
चामरैर्व्यजनैश्चापि वीज्यमानो गतव्यथः ॥ १६ ॥
मूलम्
रथेन हंसवर्णेन चन्द्रबिम्बानुकारिणा
चामरैर्व्यजनैश्चापि वीज्यमानो गतव्यथः ॥ १६ ॥
विश्वास-प्रस्तुतिः
केतुना तेन पुण्येन शुभ्रेणापि महीयसा
शोभमानो यथा देवो देवराजः पुरन्दरः ॥ १७ ॥
मूलम्
केतुना तेन पुण्येन शुभ्रेणापि महीयसा
शोभमानो यथा देवो देवराजः पुरन्दरः ॥ १७ ॥
विश्वास-प्रस्तुतिः
ऋषिभिः स्तूयमानस्तु बन्दिभिश्चारणैस्तथा
प्रजाभिः स्तूयमानश्च ययातिर्नहुषात्मजः ॥ १८ ॥
मूलम्
ऋषिभिः स्तूयमानस्तु बन्दिभिश्चारणैस्तथा
प्रजाभिः स्तूयमानश्च ययातिर्नहुषात्मजः ॥ १८ ॥
विश्वास-प्रस्तुतिः
प्रजाः सर्वास्ततो यानैः समायाता नरेश्वरम्
गजैरश्वै रथैश्चान्यैः प्रस्थिताश्च दिवं प्रति ॥ १९ ॥
मूलम्
प्रजाः सर्वास्ततो यानैः समायाता नरेश्वरम्
गजैरश्वै रथैश्चान्यैः प्रस्थिताश्च दिवं प्रति ॥ १९ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये पृथग्जनाः
सर्वे च वैष्णवा लोका विष्णुध्यानपरायणाः ॥ २० ॥
मूलम्
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये पृथग्जनाः
सर्वे च वैष्णवा लोका विष्णुध्यानपरायणाः ॥ २० ॥
विश्वास-प्रस्तुतिः
तेषां तु केतवः शुक्ला हेमदण्डैरलङ्कृताः
शङ्खचक्राङ्किताः सर्वे सदण्डाः सपताकिनः ॥ २१ ॥
मूलम्
तेषां तु केतवः शुक्ला हेमदण्डैरलङ्कृताः
शङ्खचक्राङ्किताः सर्वे सदण्डाः सपताकिनः ॥ २१ ॥
विश्वास-प्रस्तुतिः
प्रजावृन्देषु भासन्ते पताका मारुतेरिताः
दिव्यमालाधरास्सर्वे शोभितास्तुलसीदलैः ॥ २२ ॥
मूलम्
प्रजावृन्देषु भासन्ते पताका मारुतेरिताः
दिव्यमालाधरास्सर्वे शोभितास्तुलसीदलैः ॥ २२ ॥
विश्वास-प्रस्तुतिः
दिव्यचन्दनदिग्धाङ्गा दिव्यगन्धानुलेपनाः
दिव्यवस्त्रकृता शोभा दिव्याभरणभूषिताः ॥ २३ ॥
मूलम्
दिव्यचन्दनदिग्धाङ्गा दिव्यगन्धानुलेपनाः
दिव्यवस्त्रकृता शोभा दिव्याभरणभूषिताः ॥ २३ ॥
विश्वास-प्रस्तुतिः
सर्वे लोकाः सुरूपास्ते राजानमुपजग्मिरे
प्रजाशतसहस्राणि लक्षकोटिशतानि च ॥ २४ ॥
मूलम्
सर्वे लोकाः सुरूपास्ते राजानमुपजग्मिरे
प्रजाशतसहस्राणि लक्षकोटिशतानि च ॥ २४ ॥
विश्वास-प्रस्तुतिः
अर्वखर्वसहस्राणि ते जनाः प्रतिजग्मिरे
ते तु राज्ञा समं सर्वे वैष्णवाः पुण्यकारिणः ॥ २५ ॥
मूलम्
अर्वखर्वसहस्राणि ते जनाः प्रतिजग्मिरे
ते तु राज्ञा समं सर्वे वैष्णवाः पुण्यकारिणः ॥ २५ ॥
विश्वास-प्रस्तुतिः
विष्णुध्यानपराः सर्वे जपदानपरायणाः
सुकर्मोवाच-
एवं ते प्रस्थिताः सर्वे हर्षेण महतान्विताः ॥ २६ ॥
मूलम्
विष्णुध्यानपराः सर्वे जपदानपरायणाः
सुकर्मोवाच-
एवं ते प्रस्थिताः सर्वे हर्षेण महतान्विताः ॥ २६ ॥
विश्वास-प्रस्तुतिः
पूरुं पुत्रं महाराज स्वराज्ये परिषिच्य तम्
ऐन्द्रं लोकं जगामाथ ययातिः पृथिवीपतिः ॥ २७ ॥
मूलम्
पूरुं पुत्रं महाराज स्वराज्ये परिषिच्य तम्
ऐन्द्रं लोकं जगामाथ ययातिः पृथिवीपतिः ॥ २७ ॥
विश्वास-प्रस्तुतिः
तेजसा तस्य पुण्येन धर्मेण तपसा तदा
ते जनाः प्रस्थिताः सर्वे वैष्णवं लोकमुत्तमम् ॥ २८ ॥
मूलम्
तेजसा तस्य पुण्येन धर्मेण तपसा तदा
ते जनाः प्रस्थिताः सर्वे वैष्णवं लोकमुत्तमम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
ततो देवाः सगन्धर्वाः किन्नराश्चारणास्तथा
सहिता देवराजेन आगताः सम्मुखं तदा ॥ २९ ॥
मूलम्
ततो देवाः सगन्धर्वाः किन्नराश्चारणास्तथा
सहिता देवराजेन आगताः सम्मुखं तदा ॥ २९ ॥
विश्वास-प्रस्तुतिः
तस्यैवापि नृपेन्द्रस्य पूजयन्तो नृपोत्तम
इन्द्र उवाच-
स्वागतं ते महाराज मम गेहं समाविश ॥ ३० ॥
मूलम्
तस्यैवापि नृपेन्द्रस्य पूजयन्तो नृपोत्तम
इन्द्र उवाच-
स्वागतं ते महाराज मम गेहं समाविश ॥ ३० ॥
विश्वास-प्रस्तुतिः
अत्र भोगान्प्रभुङ्क्ष्व त्वं दिव्यान्कामान्मनोऽनुगान्
राजोवाच-
सहस्राक्ष महाप्राज्ञ तव पादाम्बुजद्वयम् ॥ ३१ ॥
मूलम्
अत्र भोगान्प्रभुङ्क्ष्व त्वं दिव्यान्कामान्मनोऽनुगान्
राजोवाच-
सहस्राक्ष महाप्राज्ञ तव पादाम्बुजद्वयम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
नमस्करोम्यहं देव ब्रह्मलोकं व्रजाम्यहम्
देवैः संस्तूयमानश्च ब्रह्मलोकं जगाम ह ॥ ३२ ॥
मूलम्
नमस्करोम्यहं देव ब्रह्मलोकं व्रजाम्यहम्
देवैः संस्तूयमानश्च ब्रह्मलोकं जगाम ह ॥ ३२ ॥
विश्वास-प्रस्तुतिः
पद्मयोनिर्महातेजाः सार्धं मुनिवरैस्तदा
आतिथ्यं च चकारास्य पाद्यार्घादि सुविष्टरैः ॥ ३३ ॥
मूलम्
पद्मयोनिर्महातेजाः सार्धं मुनिवरैस्तदा
आतिथ्यं च चकारास्य पाद्यार्घादि सुविष्टरैः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
उवाच विष्णुलोकं हि प्रयाहि त्वं स्वकर्मणा
एवमाभाषिते धात्रा जगाम शिवमन्दिरम् ॥ ३४ ॥
मूलम्
उवाच विष्णुलोकं हि प्रयाहि त्वं स्वकर्मणा
एवमाभाषिते धात्रा जगाम शिवमन्दिरम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
चक्रे आतिथ्यपूजां च उमया सह शङ्करः
तस्यै वापि नृपेन्द्रस्य राजानमिदमब्रवीत् ॥ ३५ ॥
मूलम्
चक्रे आतिथ्यपूजां च उमया सह शङ्करः
तस्यै वापि नृपेन्द्रस्य राजानमिदमब्रवीत् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
कृष्णभक्तोसि राजेन्द्र ममापि सुप्रियो भवान्
ततो ययाते राजेन्द्र वस त्वं मम मन्दिरम् ॥ ३६ ॥
मूलम्
कृष्णभक्तोसि राजेन्द्र ममापि सुप्रियो भवान्
ततो ययाते राजेन्द्र वस त्वं मम मन्दिरम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
सर्वान्भोगान्प्रभुङ्क्ष्व त्वं दुःखप्राप्यान्हि मानुषैः
अन्तरं नास्ति राजेन्द्र मम विष्णोर्न संशयः ॥ ३७ ॥
मूलम्
सर्वान्भोगान्प्रभुङ्क्ष्व त्वं दुःखप्राप्यान्हि मानुषैः
अन्तरं नास्ति राजेन्द्र मम विष्णोर्न संशयः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
योसौ विष्णुस्वरूपेण स वै रुद्रो न संशयः
यो रुद्रो विद्यते राजन्स च विष्णुः सनातनः ॥ ३८ ॥
मूलम्
योसौ विष्णुस्वरूपेण स वै रुद्रो न संशयः
यो रुद्रो विद्यते राजन्स च विष्णुः सनातनः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
उभयोरन्तरं नास्ति तस्माच्चैव वदाम्यहम्
विष्णुभक्तस्यपुण्यस्यस्थानमेवददाम्यहम् ॥ ३९ ॥
मूलम्
उभयोरन्तरं नास्ति तस्माच्चैव वदाम्यहम्
विष्णुभक्तस्यपुण्यस्यस्थानमेवददाम्यहम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
तस्मादत्र महाराज स्थातव्यं हि त्वयानघ
एवमुक्तः शिवेनापि ययातिर्हरिवल्लभः ॥ ४० ॥
मूलम्
तस्मादत्र महाराज स्थातव्यं हि त्वयानघ
एवमुक्तः शिवेनापि ययातिर्हरिवल्लभः ॥ ४० ॥
विश्वास-प्रस्तुतिः
भक्त्या प्रणम्य देवेशं शङ्करं नतकन्धरः
एतत्सर्वं महादेव त्वयोक्तमिह साम्प्रतम् ॥ ४१ ॥
मूलम्
भक्त्या प्रणम्य देवेशं शङ्करं नतकन्धरः
एतत्सर्वं महादेव त्वयोक्तमिह साम्प्रतम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
युवयोरन्तरं नास्ति एका मूर्तिर्द्विधाभवत्
वैष्णवं गन्तुमिच्छामि पादौ तव नमाम्यहम् ॥ ४२ ॥
मूलम्
युवयोरन्तरं नास्ति एका मूर्तिर्द्विधाभवत्
वैष्णवं गन्तुमिच्छामि पादौ तव नमाम्यहम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
एवमस्तु महाराज गच्छ लोकं तु वैष्णवम्
समादिष्टः शिवेनापि प्रतस्थे वसुधाधिपः ॥ ४३ ॥
मूलम्
एवमस्तु महाराज गच्छ लोकं तु वैष्णवम्
समादिष्टः शिवेनापि प्रतस्थे वसुधाधिपः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
पृथ्वीशस्तैर्महापुण्यैर्वैष्णवैर्विष्णुवल्लभैः
नृत्यमानैस्ततस्तैस्तु पुरतस्तस्य भूपतेः ॥ ४४ ॥
मूलम्
पृथ्वीशस्तैर्महापुण्यैर्वैष्णवैर्विष्णुवल्लभैः
नृत्यमानैस्ततस्तैस्तु पुरतस्तस्य भूपतेः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
शङ्खशब्दैः सुपापघ्नैः सिंहनादैः सुपुष्कलैः
जगाम निःस्वनै राजा पूज्यमानः सुचारणैः ॥ ४५ ॥
मूलम्
शङ्खशब्दैः सुपापघ्नैः सिंहनादैः सुपुष्कलैः
जगाम निःस्वनै राजा पूज्यमानः सुचारणैः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
सुस्वरैर्गीयमानस्तु पाठकैः शास्त्रकोविदैः
गायन्ति पुरतस्तस्य गन्धर्वा गीततत्पराः ॥ ४६ ॥
मूलम्
सुस्वरैर्गीयमानस्तु पाठकैः शास्त्रकोविदैः
गायन्ति पुरतस्तस्य गन्धर्वा गीततत्पराः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
ऋषिभिः स्तूयमानश्च देववृन्दैः समन्वितैः
अप्सरोभिः सुरूपाभिः सेव्यमानः स नाहुषिः ॥ ४७ ॥
मूलम्
ऋषिभिः स्तूयमानश्च देववृन्दैः समन्वितैः
अप्सरोभिः सुरूपाभिः सेव्यमानः स नाहुषिः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
गन्धर्वैः किन्नरैः सिद्धैश्चारणैः पुण्यमङ्गलैः
साध्यैर्विद्याधरै राजा मरुद्भिर्वसुभिस्तथा ॥ ४८ ॥
मूलम्
गन्धर्वैः किन्नरैः सिद्धैश्चारणैः पुण्यमङ्गलैः
साध्यैर्विद्याधरै राजा मरुद्भिर्वसुभिस्तथा ॥ ४८ ॥
विश्वास-प्रस्तुतिः
रुद्रैश्चादित्यवर्गैश्च लोकपालैर्दिगीश्वरैः
स्तूयमानो महाराजस्त्रैलोक्येन समन्ततः ॥ ४९ ॥
मूलम्
रुद्रैश्चादित्यवर्गैश्च लोकपालैर्दिगीश्वरैः
स्तूयमानो महाराजस्त्रैलोक्येन समन्ततः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
ददृशे वैष्णवं लोकमनौपम्यमनामयम्
विमानैः काञ्चनै राजन्सर्वशोभासमाविलैः ॥ ५० ॥
मूलम्
ददृशे वैष्णवं लोकमनौपम्यमनामयम्
विमानैः काञ्चनै राजन्सर्वशोभासमाविलैः ॥ ५० ॥
विश्वास-प्रस्तुतिः
हंसकुन्देन्दुधवलैर्विमानैरुपशोभितैः
प्रासादैः शतभौमैश्च मेरुमन्दरसन्निभैः ॥ ५१ ॥
मूलम्
हंसकुन्देन्दुधवलैर्विमानैरुपशोभितैः
प्रासादैः शतभौमैश्च मेरुमन्दरसन्निभैः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
शिखरैरुल्लिखद्भिश्च स्वर्व्योमहाटकान्वितैः
जाज्वल्यमानैः कलशैः शोभते सुपुरोत्तमम् ॥ ५२ ॥
मूलम्
शिखरैरुल्लिखद्भिश्च स्वर्व्योमहाटकान्वितैः
जाज्वल्यमानैः कलशैः शोभते सुपुरोत्तमम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तारागणैर्यथाकाशं तेजः श्रिया प्रकाशते
प्रज्वलत्तेजोज्वालाभिर्लोचनैरिव लोकते ॥ ५३ ॥
मूलम्
तारागणैर्यथाकाशं तेजः श्रिया प्रकाशते
प्रज्वलत्तेजोज्वालाभिर्लोचनैरिव लोकते ॥ ५३ ॥
विश्वास-प्रस्तुतिः
नानारत्नैर्हरेर्लोकः प्रहसद्दशनैरिव
समाह्वयति तान्पुण्यान्वैष्णवान्विष्णुवल्लभान् ॥ ५४ ॥
मूलम्
नानारत्नैर्हरेर्लोकः प्रहसद्दशनैरिव
समाह्वयति तान्पुण्यान्वैष्णवान्विष्णुवल्लभान् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
ध्वज व्याजेन राजेन्द्र चलिताग्रैः सुपल्लवैः
श्वसनान्दोलितैस्तैश्च ध्वजाग्रैश्च मनोहरैः ॥ ५५ ॥
मूलम्
ध्वज व्याजेन राजेन्द्र चलिताग्रैः सुपल्लवैः
श्वसनान्दोलितैस्तैश्च ध्वजाग्रैश्च मनोहरैः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
हेमदण्डैश्च घण्टाभिः सर्वत्रसमलङ्कृतम्
सूर्यतेजः प्रकाशैश्च गोपुराट्टालकैस्ततः ॥ ५६ ॥
मूलम्
हेमदण्डैश्च घण्टाभिः सर्वत्रसमलङ्कृतम्
सूर्यतेजः प्रकाशैश्च गोपुराट्टालकैस्ततः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
गवाक्षैर्जालमालैश्च वातायनमनोहरैः
प्रतोलीनां प्रकाशैश्च प्राकारैर्हेमरूपकैः ॥ ५७ ॥
मूलम्
गवाक्षैर्जालमालैश्च वातायनमनोहरैः
प्रतोलीनां प्रकाशैश्च प्राकारैर्हेमरूपकैः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
तोरणैः सुपताकाभिर्नानाशब्दैः सुमङ्गलैः
कलशाग्रैश्चक्रबिम्बै रविबिम्बसमप्रभैः ॥ ५८ ॥
मूलम्
तोरणैः सुपताकाभिर्नानाशब्दैः सुमङ्गलैः
कलशाग्रैश्चक्रबिम्बै रविबिम्बसमप्रभैः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
सुभोगैः शतकक्षैश्च निर्जलाम्बुदसन्निभैः
दण्डच्छत्रसमाकीर्णैः कलशैरुपशोभितैः ॥ ५९ ॥
मूलम्
सुभोगैः शतकक्षैश्च निर्जलाम्बुदसन्निभैः
दण्डच्छत्रसमाकीर्णैः कलशैरुपशोभितैः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
प्रावृट्कालाम्बुदाकारैर्मदिरैरुपशोभितैः
कलशैः शोभमानैस्तैर्ऋक्षैर्द्यौरिव भूतलम् ॥ ६० ॥
मूलम्
प्रावृट्कालाम्बुदाकारैर्मदिरैरुपशोभितैः
कलशैः शोभमानैस्तैर्ऋक्षैर्द्यौरिव भूतलम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
दण्डजालपताकाभिर्ऋक्षजालसमप्रभैः
तादृशैः स्फाटिकाकारैः कान्तिशङ्खेन्दुसन्निभैः ॥ ६१ ॥
मूलम्
दण्डजालपताकाभिर्ऋक्षजालसमप्रभैः
तादृशैः स्फाटिकाकारैः कान्तिशङ्खेन्दुसन्निभैः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
हेमप्रासादसम्बाधैर्नानाधातुमयैस्ततः
विमानैरर्बुदसङ्ख्यैः शतकोटिसहस्रकैः ॥ ६२ ॥
मूलम्
हेमप्रासादसम्बाधैर्नानाधातुमयैस्ततः
विमानैरर्बुदसङ्ख्यैः शतकोटिसहस्रकैः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
सर्वभोगयुतैश्चैव शोभते हरिपत्तनम्
यैः समाराधितो देवः शङ्खचक्रगदाधरः ॥ ६३ ॥
मूलम्
सर्वभोगयुतैश्चैव शोभते हरिपत्तनम्
यैः समाराधितो देवः शङ्खचक्रगदाधरः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
ते प्रसादात्तस्य तेषु निवसन्ति गृहेषु च
सर्वपुण्येषु दिव्येषु भोगाढ्येषु च मानवाः ॥ ६४ ॥
मूलम्
ते प्रसादात्तस्य तेषु निवसन्ति गृहेषु च
सर्वपुण्येषु दिव्येषु भोगाढ्येषु च मानवाः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
वैष्णवाः पुण्यकर्माणो निर्धूताशेषकल्मषाः
एवंविधैर्गृहैः पुण्यैः शोभितं विष्णुमन्दिरम् ॥ ६५ ॥
मूलम्
वैष्णवाः पुण्यकर्माणो निर्धूताशेषकल्मषाः
एवंविधैर्गृहैः पुण्यैः शोभितं विष्णुमन्दिरम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
नानावृक्षैः समाकीर्णं वनैश्चन्दनशोभितैः
सर्वकामफलै राजन्सर्वत्र समलङ्कृतम् ॥ ६६ ॥
मूलम्
नानावृक्षैः समाकीर्णं वनैश्चन्दनशोभितैः
सर्वकामफलै राजन्सर्वत्र समलङ्कृतम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
वापीकुण्डतडागैश्च सारसैरुपशोभितैः
हंसकारण्डवाकीर्णैः कल्हारैरुपशोभितैः ॥ ६७ ॥
मूलम्
वापीकुण्डतडागैश्च सारसैरुपशोभितैः
हंसकारण्डवाकीर्णैः कल्हारैरुपशोभितैः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
शतपत्रैर्महापद्मैः पद्मोत्पलविराजितैः
कनकोत्पलवर्णैश्च सरोभिश्च विराजते ॥ ६८ ॥
मूलम्
शतपत्रैर्महापद्मैः पद्मोत्पलविराजितैः
कनकोत्पलवर्णैश्च सरोभिश्च विराजते ॥ ६८ ॥
विश्वास-प्रस्तुतिः
वैकुण्ठं सर्वशोभाढ्यं देवोद्यानैरलङ्कृतम्
दिव्यशोभासमाकीर्णं वैष्णवैरुपशोभितम् ॥ ६९ ॥
मूलम्
वैकुण्ठं सर्वशोभाढ्यं देवोद्यानैरलङ्कृतम्
दिव्यशोभासमाकीर्णं वैष्णवैरुपशोभितम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
वैकुण्ठं ददृशे राजा मोक्षस्थानमनुत्तमम्
देववृन्दैः समाकीर्णं ययातिर्नहुषात्मजः ॥ ७० ॥
मूलम्
वैकुण्ठं ददृशे राजा मोक्षस्थानमनुत्तमम्
देववृन्दैः समाकीर्णं ययातिर्नहुषात्मजः ॥ ७० ॥
विश्वास-प्रस्तुतिः
प्रविवेश पुरं रम्यं सर्वदाहविवर्जितम्
ददृशे सर्वक्लेशघ्नं नारायणमनामयम् ॥ ७१ ॥
मूलम्
प्रविवेश पुरं रम्यं सर्वदाहविवर्जितम्
ददृशे सर्वक्लेशघ्नं नारायणमनामयम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
विमानैरुपशोभन्तं सर्वाभरणशालिनम्
पीतवासं जगन्नाथं श्रीवत्साङ्कं महाद्युतिम् ॥ ७२ ॥
मूलम्
विमानैरुपशोभन्तं सर्वाभरणशालिनम्
पीतवासं जगन्नाथं श्रीवत्साङ्कं महाद्युतिम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
वैनतेयसमारूढं श्रियायुक्तं परात्परम्
सर्वेषां देवलोकानां यो गतिः परमेश्वरः ॥ ७३ ॥
मूलम्
वैनतेयसमारूढं श्रियायुक्तं परात्परम्
सर्वेषां देवलोकानां यो गतिः परमेश्वरः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
परमानन्दरूपेण कैवल्येन विराजते
सेव्यमानं महालोकैःसुपुण्यैर्वैष्णवैर्हरिम् ॥ ७४ ॥
मूलम्
परमानन्दरूपेण कैवल्येन विराजते
सेव्यमानं महालोकैःसुपुण्यैर्वैष्णवैर्हरिम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
देववृन्दैः समाकीर्णं गन्धर्वगणसेवितम्
अप्सरोभिर्महात्मानं दुःखक्लेशापहं हरिम् ॥ ७५ ॥
मूलम्
देववृन्दैः समाकीर्णं गन्धर्वगणसेवितम्
अप्सरोभिर्महात्मानं दुःखक्लेशापहं हरिम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
नारायणं ननामाथ स्वपत्न्या सह भूपतिः
प्रणेमुर्मानवाः सर्वे वैष्णवा मधुसूदनम् ॥ ७६ ॥
मूलम्
नारायणं ननामाथ स्वपत्न्या सह भूपतिः
प्रणेमुर्मानवाः सर्वे वैष्णवा मधुसूदनम् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
गता ये वैष्णवाः सर्वे सह राज्ञा महामते
पादाम्बुजद्वयं तस्य नेमुर्भक्त्या महामते ॥ ७७ ॥
मूलम्
गता ये वैष्णवाः सर्वे सह राज्ञा महामते
पादाम्बुजद्वयं तस्य नेमुर्भक्त्या महामते ॥ ७७ ॥
विश्वास-प्रस्तुतिः
प्रणमन्तं महात्मानं राजानं दीप्ततेजसम्
तमुवाच हृषीकेशस्तुष्टोऽहं तव सुव्रत ॥ ७८ ॥
मूलम्
प्रणमन्तं महात्मानं राजानं दीप्ततेजसम्
तमुवाच हृषीकेशस्तुष्टोऽहं तव सुव्रत ॥ ७८ ॥
विश्वास-प्रस्तुतिः
वरं वरय राजेन्द्र यत्ते मनसि वर्तते
तत्ते ददाम्यसन्देहं मद्भक्तोसि महामते ॥ ७९ ॥
मूलम्
वरं वरय राजेन्द्र यत्ते मनसि वर्तते
तत्ते ददाम्यसन्देहं मद्भक्तोसि महामते ॥ ७९ ॥
विश्वास-प्रस्तुतिः
राजोवाच
यदि त्वं देवदेवेश तुष्टोसि मधुसूदन
दासत्वं देहि सततमात्मनश्च जगत्पते ॥ ८० ॥
मूलम्
राजोवाच
यदि त्वं देवदेवेश तुष्टोसि मधुसूदन
दासत्वं देहि सततमात्मनश्च जगत्पते ॥ ८० ॥
विश्वास-प्रस्तुतिः
विष्णुरुवाच-
एवमस्तु महाभाग मम भक्तो न संशयः
लोके मम महाराज स्थातव्यमनया सह ॥ ८१ ॥
मूलम्
विष्णुरुवाच-
एवमस्तु महाभाग मम भक्तो न संशयः
लोके मम महाराज स्थातव्यमनया सह ॥ ८१ ॥
विश्वास-प्रस्तुतिः
एवमुक्तो महाराजो ययातिः पृथिवीपतिः
प्रसादात्तस्य देवस्य विष्णुलोकं प्रसाधितम् ॥ ८२ ॥
मूलम्
एवमुक्तो महाराजो ययातिः पृथिवीपतिः
प्रसादात्तस्य देवस्य विष्णुलोकं प्रसाधितम् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
निवसत्येष भूपालो वैष्णवं लोकमुत्तमम् ॥ ८३ ॥
मूलम्
निवसत्येष भूपालो वैष्णवं लोकमुत्तमम् ॥ ८३ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरित्रे ययातेः स्वर्गारोहणं नाम त्र्यशीतितमोऽध्यायः ८३