०७९

विशालोवाच-

विश्वास-प्रस्तुतिः

शर्मिष्ठा यस्य वै भार्या देवयानी वरानना
सौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूपते ॥ १ ॥

मूलम्

शर्मिष्ठा यस्य वै भार्या देवयानी वरानना
सौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूपते ॥ १ ॥

विश्वास-प्रस्तुतिः

तत्कथं त्वं महाभाग अस्याः कार्यवशो भवेः
सपत्नजेन भावेन भवान्भर्ता प्रतिष्ठितः ॥ २ ॥

मूलम्

तत्कथं त्वं महाभाग अस्याः कार्यवशो भवेः
सपत्नजेन भावेन भवान्भर्ता प्रतिष्ठितः ॥ २ ॥

विश्वास-प्रस्तुतिः

ससर्पोसि महाराज भूतले चन्दनं यथा
सर्पैश्च वेष्टितो राजन्महाचन्दन एव हि ॥ ३ ॥

मूलम्

ससर्पोसि महाराज भूतले चन्दनं यथा
सर्पैश्च वेष्टितो राजन्महाचन्दन एव हि ॥ ३ ॥

विश्वास-प्रस्तुतिः

तथा त्वं वेष्टितः सर्पैः सपत्नीनामसञ्ज्ञकैः
वरमग्निप्रवेशश्च शिखाग्रात्पतनं वरम् ॥ ४ ॥

मूलम्

तथा त्वं वेष्टितः सर्पैः सपत्नीनामसञ्ज्ञकैः
वरमग्निप्रवेशश्च शिखाग्रात्पतनं वरम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

रूपतेजः समायुक्तं सपत्नीसहितं प्रियम्
न वरं तादृशं कान्तं सपत्नीविषसंयुतम् ॥ ५ ॥

मूलम्

रूपतेजः समायुक्तं सपत्नीसहितं प्रियम्
न वरं तादृशं कान्तं सपत्नीविषसंयुतम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

तस्मान्न मन्यते कान्तं भवन्तं गुणसागरम्
राजोवाच-
देवयान्या न मे कार्यं शर्मिष्ठया वरानने ॥ ६ ॥

मूलम्

तस्मान्न मन्यते कान्तं भवन्तं गुणसागरम्
राजोवाच-
देवयान्या न मे कार्यं शर्मिष्ठया वरानने ॥ ६ ॥

विश्वास-प्रस्तुतिः

इत्यर्थं पश्य मे कोशं सत्वधर्मसमन्वितम्
अश्रुबिन्दुमत्युवाच-
अहं राज्यस्य भोक्त्री च तव कायस्य भूपते ॥ ७ ॥

मूलम्

इत्यर्थं पश्य मे कोशं सत्वधर्मसमन्वितम्
अश्रुबिन्दुमत्युवाच-
अहं राज्यस्य भोक्त्री च तव कायस्य भूपते ॥ ७ ॥

विश्वास-प्रस्तुतिः

यद्यद्वदाम्यहं भूप तत्तत्कार्यं त्वया ध्रुवम्
इत्यर्थे मम देहि स्वं करं त्वं धर्मवत्सल ॥ ८ ॥

मूलम्

यद्यद्वदाम्यहं भूप तत्तत्कार्यं त्वया ध्रुवम्
इत्यर्थे मम देहि स्वं करं त्वं धर्मवत्सल ॥ ८ ॥

विश्वास-प्रस्तुतिः

बहुधर्मसमोपेतं चारुलक्षणसंयुतम्
राजोवाच-
अन्य भार्यां न विन्दामि त्वां विना वरवर्णिनि ॥ ९ ॥

मूलम्

बहुधर्मसमोपेतं चारुलक्षणसंयुतम्
राजोवाच-
अन्य भार्यां न विन्दामि त्वां विना वरवर्णिनि ॥ ९ ॥

विश्वास-प्रस्तुतिः

राज्यं च सकलामुर्वीं मम कायं वरानने
सकोशं भुङ्क्ष्व चार्वङ्गि एष दत्तः करस्तव ॥ १० ॥

मूलम्

राज्यं च सकलामुर्वीं मम कायं वरानने
सकोशं भुङ्क्ष्व चार्वङ्गि एष दत्तः करस्तव ॥ १० ॥

विश्वास-प्रस्तुतिः

यदेव भाषसे भद्रे तदेवं तु करोम्यहम्
अश्रुबिन्दुमत्युवाच-
अनेनापि महाभाग तव भार्या भवाम्यहम् ॥ ११ ॥

मूलम्

यदेव भाषसे भद्रे तदेवं तु करोम्यहम्
अश्रुबिन्दुमत्युवाच-
अनेनापि महाभाग तव भार्या भवाम्यहम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

एवमाकर्ण्य राजेन्द्रो हर्षव्याकुललोचनः
गान्धर्वेण विवाहेन ययातिः पृथिवीपतिः ॥ १२ ॥

मूलम्

एवमाकर्ण्य राजेन्द्रो हर्षव्याकुललोचनः
गान्धर्वेण विवाहेन ययातिः पृथिवीपतिः ॥ १२ ॥

विश्वास-प्रस्तुतिः

उपयेमे सुतां पुण्यां मन्मथस्य नरोत्तम
तया सार्द्धं महात्मा वै रमते नृपनन्दनः ॥ १३ ॥

मूलम्

उपयेमे सुतां पुण्यां मन्मथस्य नरोत्तम
तया सार्द्धं महात्मा वै रमते नृपनन्दनः ॥ १३ ॥

विश्वास-प्रस्तुतिः

सागरस्य च तीरेषु वनेषूपवनेषु च
पर्वतेषु च रम्येषु सरित्सु च तया सह ॥ १४ ॥

मूलम्

सागरस्य च तीरेषु वनेषूपवनेषु च
पर्वतेषु च रम्येषु सरित्सु च तया सह ॥ १४ ॥

विश्वास-प्रस्तुतिः

रमते राजराजेन्द्रस्तारुण्येन महीपतिः
एवं विंशत्सहस्राणि गतानि निरतस्य च ॥ १५ ॥

मूलम्

रमते राजराजेन्द्रस्तारुण्येन महीपतिः
एवं विंशत्सहस्राणि गतानि निरतस्य च ॥ १५ ॥

विश्वास-प्रस्तुतिः

भूपस्य तस्य राजेन्द्र ययातेस्तु महात्मनः
विष्णुरुवाच-
एवं तया महाराजो ययातिर्मोहितस्तदा ॥ १६ ॥

मूलम्

भूपस्य तस्य राजेन्द्र ययातेस्तु महात्मनः
विष्णुरुवाच-
एवं तया महाराजो ययातिर्मोहितस्तदा ॥ १६ ॥

विश्वास-प्रस्तुतिः

कन्दर्पस्य प्रपञ्चेन इन्द्रस्यार्थे महामते
सुकर्मोवाच-
एवं पिप्पल राजासौ ययातिः पृथिवीपतिः ॥ १७ ॥

मूलम्

कन्दर्पस्य प्रपञ्चेन इन्द्रस्यार्थे महामते
सुकर्मोवाच-
एवं पिप्पल राजासौ ययातिः पृथिवीपतिः ॥ १७ ॥

विश्वास-प्रस्तुतिः

तस्या मोहनकामेन रतेन ललितेन च
न जानाति दिनं रात्रिं मुग्धः कामस्य कन्यया ॥ १८ ॥

मूलम्

तस्या मोहनकामेन रतेन ललितेन च
न जानाति दिनं रात्रिं मुग्धः कामस्य कन्यया ॥ १८ ॥

विश्वास-प्रस्तुतिः

एकदा मोहितं भूपं ययातिं कामनन्दिनी
उवाच प्रणतं नम्रं वशगं चारुलोचना ॥ १९ ॥

मूलम्

एकदा मोहितं भूपं ययातिं कामनन्दिनी
उवाच प्रणतं नम्रं वशगं चारुलोचना ॥ १९ ॥

विश्वास-प्रस्तुतिः

अश्रुबिन्दुमत्युवाच-
सञ्जातं दोहदं कान्त तन्मे कुरु मनोरथम्
अश्वमेधमखश्रेष्ठं यजस्व पृथिवीपते ॥ २० ॥

मूलम्

अश्रुबिन्दुमत्युवाच-
सञ्जातं दोहदं कान्त तन्मे कुरु मनोरथम्
अश्वमेधमखश्रेष्ठं यजस्व पृथिवीपते ॥ २० ॥

विश्वास-प्रस्तुतिः

राजोवाच-
एवमस्तु महाभागे करोमि तव सुप्रियम्
समाहूय सुतश्रेष्ठं राज्यभोगे विनिःस्पृहम् ॥ २१ ॥

मूलम्

राजोवाच-
एवमस्तु महाभागे करोमि तव सुप्रियम्
समाहूय सुतश्रेष्ठं राज्यभोगे विनिःस्पृहम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

समाहूतः समायातो भक्त्यानमितकन्धरः
बद्धाञ्जलिपुटो भूत्वा प्रणाममकरोत्तदा ॥ २२ ॥

मूलम्

समाहूतः समायातो भक्त्यानमितकन्धरः
बद्धाञ्जलिपुटो भूत्वा प्रणाममकरोत्तदा ॥ २२ ॥

विश्वास-प्रस्तुतिः

तस्याः पादौ ननामाथ भक्त्या नमितकन्धरः
आदेशो दीयतां राजन्येनाहूतः समागतः ॥ २३ ॥

मूलम्

तस्याः पादौ ननामाथ भक्त्या नमितकन्धरः
आदेशो दीयतां राजन्येनाहूतः समागतः ॥ २३ ॥

विश्वास-प्रस्तुतिः

किं करोमि महाभाग दासस्ते प्रणतोस्मि च
राजोवाच-
अश्वमेधस्य यज्ञस्य सम्भारं कुरु पुत्रक ॥ २४ ॥

मूलम्

किं करोमि महाभाग दासस्ते प्रणतोस्मि च
राजोवाच-
अश्वमेधस्य यज्ञस्य सम्भारं कुरु पुत्रक ॥ २४ ॥

विश्वास-प्रस्तुतिः

समाहूय द्विजान्पुण्यानृत्विजो भूमिपालकान्
एवमुक्तो महातेजाः पूरुः परमधार्मिकः ॥ २५ ॥

मूलम्

समाहूय द्विजान्पुण्यानृत्विजो भूमिपालकान्
एवमुक्तो महातेजाः पूरुः परमधार्मिकः ॥ २५ ॥

विश्वास-प्रस्तुतिः

सर्वं चकार सम्पूर्णं यथोक्तं तु महात्मना
तया सार्धं स जग्राह सुदीक्षां कामकन्यया ॥ २६ ॥

मूलम्

सर्वं चकार सम्पूर्णं यथोक्तं तु महात्मना
तया सार्धं स जग्राह सुदीक्षां कामकन्यया ॥ २६ ॥

विश्वास-प्रस्तुतिः

अश्वमेधयज्ञवाटे दत्वा दानान्यनेकधा
ब्राह्मणेभ्यो महाराज भूरिदानमनन्तकम् ॥ २७ ॥

मूलम्

अश्वमेधयज्ञवाटे दत्वा दानान्यनेकधा
ब्राह्मणेभ्यो महाराज भूरिदानमनन्तकम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

दीनेषु च विशेषेण ययातिः पृथिवीपतिः
यज्ञान्ते च महाराजस्तामुवाच वराननाम् ॥ २८ ॥

मूलम्

दीनेषु च विशेषेण ययातिः पृथिवीपतिः
यज्ञान्ते च महाराजस्तामुवाच वराननाम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

अन्यत्ते सुप्रियं बाले किं करोमि वदस्व मे
तत्सर्वं देवि कर्तास्मि साध्यासाध्यं वरानने ॥ २९ ॥

मूलम्

अन्यत्ते सुप्रियं बाले किं करोमि वदस्व मे
तत्सर्वं देवि कर्तास्मि साध्यासाध्यं वरानने ॥ २९ ॥

विश्वास-प्रस्तुतिः

सुकर्मोवाच-
इत्युक्ता तेन सा राज्ञा भूपालं प्रत्युवाच ह
जातो मे दोहदो राजंस्तत्कुरुष्व ममानघ ॥ ३० ॥

मूलम्

सुकर्मोवाच-
इत्युक्ता तेन सा राज्ञा भूपालं प्रत्युवाच ह
जातो मे दोहदो राजंस्तत्कुरुष्व ममानघ ॥ ३० ॥

विश्वास-प्रस्तुतिः

इन्द्रलोकं ब्रह्मलोकं शिवलोकं तथैव च
विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रियम् ॥ ३१ ॥

मूलम्

इन्द्रलोकं ब्रह्मलोकं शिवलोकं तथैव च
विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रियम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

दर्शयस्व महाभाग यदहं सुप्रिया तव
एवमुक्तस्तयाराजातामुवाचससुप्रियाम् ॥ ३२ ॥

मूलम्

दर्शयस्व महाभाग यदहं सुप्रिया तव
एवमुक्तस्तयाराजातामुवाचससुप्रियाम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

साधुसाधुवरारोहेपुण्यमेवप्रभाषसे
स्त्रीस्वभावाच्चचापल्यात्कौतुकाच्चवरानने ॥ ३३ ॥

मूलम्

साधुसाधुवरारोहेपुण्यमेवप्रभाषसे
स्त्रीस्वभावाच्चचापल्यात्कौतुकाच्चवरानने ॥ ३३ ॥

विश्वास-प्रस्तुतिः

यत्तवोक्तं महाभागे तदसाध्यं विभाति मे
तत्साध्यं पुण्यदानेन यज्ञेन तपसापि च ॥ ३४ ॥

मूलम्

यत्तवोक्तं महाभागे तदसाध्यं विभाति मे
तत्साध्यं पुण्यदानेन यज्ञेन तपसापि च ॥ ३४ ॥

विश्वास-प्रस्तुतिः

अन्यथा न भवेत्साध्यं यत्त्वयोक्तं वरानने
असाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितम् ॥ ३५ ॥

मूलम्

अन्यथा न भवेत्साध्यं यत्त्वयोक्तं वरानने
असाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

मर्त्यलोकाच्छरीरेण अनेनापि च मानवः
श्रुतो दृष्टो न मेद्यापि गतः स्वर्गं सुपुण्यकृत् ॥ ३६ ॥

मूलम्

मर्त्यलोकाच्छरीरेण अनेनापि च मानवः
श्रुतो दृष्टो न मेद्यापि गतः स्वर्गं सुपुण्यकृत् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

ततोऽसाध्यं वरारोहे यत्त्वया भाषितं मम
अन्यदेव करिष्यामि प्रियं ते तद्वद प्रिये ॥ ३७ ॥

मूलम्

ततोऽसाध्यं वरारोहे यत्त्वया भाषितं मम
अन्यदेव करिष्यामि प्रियं ते तद्वद प्रिये ॥ ३७ ॥

विश्वास-प्रस्तुतिः

देव्युवाच-
अन्यैश्च मानुषै राजन्न साध्यं स्यान्न संशयः
त्वयि साध्यं महाराज सत्यंसत्यं वदाम्यहम् ॥ ३८ ॥

मूलम्

देव्युवाच-
अन्यैश्च मानुषै राजन्न साध्यं स्यान्न संशयः
त्वयि साध्यं महाराज सत्यंसत्यं वदाम्यहम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तपसा यशसा क्षात्रै र्दानैर्यज्ञैश्च भूपते
नास्ति भवादृशश्चान्यो मर्त्यलोके च मानवः ॥ ३९ ॥

मूलम्

तपसा यशसा क्षात्रै र्दानैर्यज्ञैश्च भूपते
नास्ति भवादृशश्चान्यो मर्त्यलोके च मानवः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

क्षात्रं बलं सुतेजश्च त्वयि सर्वं प्रतिष्ठितम्
तस्मादेवं प्रकर्तव्यं मत्प्रियं नहुषात्मज ॥ ४० ॥

मूलम्

क्षात्रं बलं सुतेजश्च त्वयि सर्वं प्रतिष्ठितम्
तस्मादेवं प्रकर्तव्यं मत्प्रियं नहुषात्मज ॥ ४० ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकोनाशीतितमोऽध्यायः ७९