०७७

सुकर्मोवाच-

विश्वास-प्रस्तुतिः

कामस्य गीतलास्येन हास्येन ललितेन च
मोहितो राजराजेन्द्रो नटरूपेण पिप्पल ॥ १ ॥

मूलम्

कामस्य गीतलास्येन हास्येन ललितेन च
मोहितो राजराजेन्द्रो नटरूपेण पिप्पल ॥ १ ॥

विश्वास-प्रस्तुतिः

कृत्वा मूत्रं पुरीषं च स राजा नहुषात्मजः
अकृत्वा पादयोः शौचमासने उपविष्टवान् ॥ २ ॥

मूलम्

कृत्वा मूत्रं पुरीषं च स राजा नहुषात्मजः
अकृत्वा पादयोः शौचमासने उपविष्टवान् ॥ २ ॥

विश्वास-प्रस्तुतिः

तदन्तरं तु सम्प्राप्य सञ्चचार जरा नृपम्
कामेनापि नृपश्रेष्ठ इन्द्रकार्यं कृतं हितम् ॥ ३ ॥

मूलम्

तदन्तरं तु सम्प्राप्य सञ्चचार जरा नृपम्
कामेनापि नृपश्रेष्ठ इन्द्रकार्यं कृतं हितम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

निवृत्ते नाटके तस्मिन्गतेषु तेषु भूपतिः
जराभिभूतो धर्मात्मा कामसंसक्तमानसः ॥ ४ ॥

मूलम्

निवृत्ते नाटके तस्मिन्गतेषु तेषु भूपतिः
जराभिभूतो धर्मात्मा कामसंसक्तमानसः ॥ ४ ॥

विश्वास-प्रस्तुतिः

मोहितः काममोहेन विह्वलो विकलेन्द्रियः
अतीव मुग्धो धर्मात्मा विषयैश्चापवाहितः ॥ ५ ॥

मूलम्

मोहितः काममोहेन विह्वलो विकलेन्द्रियः
अतीव मुग्धो धर्मात्मा विषयैश्चापवाहितः ॥ ५ ॥

विश्वास-प्रस्तुतिः

एकदा तु गतो राजा मृगया व्यसनातुरः
वने च क्रीडते सोपि मोहरागवशं गतः ॥ ६ ॥

मूलम्

एकदा तु गतो राजा मृगया व्यसनातुरः
वने च क्रीडते सोपि मोहरागवशं गतः ॥ ६ ॥

विश्वास-प्रस्तुतिः

सरसं क्रीडमानस्य नृपतेश्च महात्मनः
मृगश्चैकः समायातश्चतुःशृङ्गो ह्यनौपमः ॥ ७ ॥

मूलम्

सरसं क्रीडमानस्य नृपतेश्च महात्मनः
मृगश्चैकः समायातश्चतुःशृङ्गो ह्यनौपमः ॥ ७ ॥

विश्वास-प्रस्तुतिः

सर्वाङ्गसुन्दरो राजन्हेमरूपतनूरुहः
रत्नज्योतिः सुचित्राङ्गो दर्शनीयो मनोहरः ॥ ८ ॥

मूलम्

सर्वाङ्गसुन्दरो राजन्हेमरूपतनूरुहः
रत्नज्योतिः सुचित्राङ्गो दर्शनीयो मनोहरः ॥ ८ ॥

विश्वास-प्रस्तुतिः

अभ्यधावत्स वेगेन बाणपाणिर्धनुर्द्धरः
इत्यमन्यत मेधावी कोपि दैत्यः समागतः ॥ ९ ॥

मूलम्

अभ्यधावत्स वेगेन बाणपाणिर्धनुर्द्धरः
इत्यमन्यत मेधावी कोपि दैत्यः समागतः ॥ ९ ॥

विश्वास-प्रस्तुतिः

मृगेण च स तेनापि दूरमाकर्षितो नृपः
गतः सरथवेगेन श्रमेण परिखेदितः ॥ १० ॥

मूलम्

मृगेण च स तेनापि दूरमाकर्षितो नृपः
गतः सरथवेगेन श्रमेण परिखेदितः ॥ १० ॥

विश्वास-प्रस्तुतिः

वीक्षमाणस्य तस्यापि मृगश्चान्तरधीयत
स पश्यति वनं तत्र नन्दन्नोपममद्भुतम् ॥ ११ ॥

मूलम्

वीक्षमाणस्य तस्यापि मृगश्चान्तरधीयत
स पश्यति वनं तत्र नन्दन्नोपममद्भुतम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

चारुवृक्षसमाकीर्णं भूतपञ्चकशोभितम्
गुरुभिश्चन्दनैः पुण्यैः कदलीखण्डमण्डितैः ॥ १२ ॥

मूलम्

चारुवृक्षसमाकीर्णं भूतपञ्चकशोभितम्
गुरुभिश्चन्दनैः पुण्यैः कदलीखण्डमण्डितैः ॥ १२ ॥

विश्वास-प्रस्तुतिः

बकुलाशोकपुन्नागैर्नालिकेरैश्च तिन्दुकैः
पूगीफलैश्च खर्जूरैः कुमुदैः सप्तपर्णकैः ॥ १३ ॥

मूलम्

बकुलाशोकपुन्नागैर्नालिकेरैश्च तिन्दुकैः
पूगीफलैश्च खर्जूरैः कुमुदैः सप्तपर्णकैः ॥ १३ ॥

विश्वास-प्रस्तुतिः

पुष्पितैः कर्णिकारैश्च नानावृक्षैः सदाफलैः
पुष्पितामोदसंयुक्तैः केतकैः पाटलैस्ततः ॥ १४ ॥

मूलम्

पुष्पितैः कर्णिकारैश्च नानावृक्षैः सदाफलैः
पुष्पितामोदसंयुक्तैः केतकैः पाटलैस्ततः ॥ १४ ॥

विश्वास-प्रस्तुतिः

वीक्षमाणो महाराज ददर्श सर उत्तमम्
पुण्योदकेन सम्पूर्णं विस्तीर्णं पञ्चयोजनम् ॥ १५ ॥

मूलम्

वीक्षमाणो महाराज ददर्श सर उत्तमम्
पुण्योदकेन सम्पूर्णं विस्तीर्णं पञ्चयोजनम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

हंसकारण्डवाकीर्णं जलपक्षिविनादितम्
कमलैश्चापि मुदितं श्वेतोत्पलविराजितम् ॥ १६ ॥

मूलम्

हंसकारण्डवाकीर्णं जलपक्षिविनादितम्
कमलैश्चापि मुदितं श्वेतोत्पलविराजितम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

रक्तोत्पलैः शोभमानं हाटकोत्पलमण्डितम्
नीलोत्पलैः प्रकाशितं कल्हारैरतिशोभितम् ॥ १७ ॥

मूलम्

रक्तोत्पलैः शोभमानं हाटकोत्पलमण्डितम्
नीलोत्पलैः प्रकाशितं कल्हारैरतिशोभितम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

मत्तैर्मधुकरैश्चपि सर्वत्र परिनादितम्
एवं सर्वगुणोपेतं ददर्श सर उत्तमम् ॥ १८ ॥

मूलम्

मत्तैर्मधुकरैश्चपि सर्वत्र परिनादितम्
एवं सर्वगुणोपेतं ददर्श सर उत्तमम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

पञ्चयोजनविस्तीर्णं दशयोजनदीर्घकम्
तडागं सर्वतोभद्रं दिव्यभावैरलङ्कृतम् ॥ १९ ॥

मूलम्

पञ्चयोजनविस्तीर्णं दशयोजनदीर्घकम्
तडागं सर्वतोभद्रं दिव्यभावैरलङ्कृतम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

रथवेगेन सङ्खिन्नः किञ्चिच्छ्रमनिपीडितः
निषसाद तटे तस्य चूतच्छायां सुशीतलाम् ॥ २० ॥

मूलम्

रथवेगेन सङ्खिन्नः किञ्चिच्छ्रमनिपीडितः
निषसाद तटे तस्य चूतच्छायां सुशीतलाम् ॥ २० ॥

विश्वास-प्रस्तुतिः

स्नात्वा पीत्वा जलं शीतं पद्मसौगन्ध्यवासितम्
सर्वश्रमोपशमनममृतोपममेव तत् ॥ २१ ॥

मूलम्

स्नात्वा पीत्वा जलं शीतं पद्मसौगन्ध्यवासितम्
सर्वश्रमोपशमनममृतोपममेव तत् ॥ २१ ॥

विश्वास-प्रस्तुतिः

वृक्षच्छाये ततस्तस्मिन्नुपविष्टेन भूभृता
गीतध्वनिः समाकर्णि गीयमानो यथा तथा ॥ २२ ॥

मूलम्

वृक्षच्छाये ततस्तस्मिन्नुपविष्टेन भूभृता
गीतध्वनिः समाकर्णि गीयमानो यथा तथा ॥ २२ ॥

विश्वास-प्रस्तुतिः

यथा स्त्री गायते दिव्या तथायं श्रूयते ध्वनिः
गीतप्रियो महाराज एव चिन्तां परां गतः ॥ २३ ॥

मूलम्

यथा स्त्री गायते दिव्या तथायं श्रूयते ध्वनिः
गीतप्रियो महाराज एव चिन्तां परां गतः ॥ २३ ॥

विश्वास-प्रस्तुतिः

चिन्ताकुलस्तु धर्मात्मा यावच्चिन्तयते क्षणम्
तावन्नारी वरा काचित्पीनश्रोणी पयोधरा ॥ २४ ॥

मूलम्

चिन्ताकुलस्तु धर्मात्मा यावच्चिन्तयते क्षणम्
तावन्नारी वरा काचित्पीनश्रोणी पयोधरा ॥ २४ ॥

विश्वास-प्रस्तुतिः

नृपतेः पश्यतस्तस्य वने तस्मिन्समागता
सर्वाभरणशोभाङ्गी शीललक्षणसम्पदा ॥ २५ ॥

मूलम्

नृपतेः पश्यतस्तस्य वने तस्मिन्समागता
सर्वाभरणशोभाङ्गी शीललक्षणसम्पदा ॥ २५ ॥

विश्वास-प्रस्तुतिः

तस्मिन्वने समायाता नृपतेः पुरतः स्थिता
तामुवाच महाराजः का हि कस्य भविष्यसि ॥ २६ ॥

मूलम्

तस्मिन्वने समायाता नृपतेः पुरतः स्थिता
तामुवाच महाराजः का हि कस्य भविष्यसि ॥ २६ ॥

विश्वास-प्रस्तुतिः

किमर्थं हि समायाता तन्मे त्वं कारणं वद
पृष्टा सती तदा तेन न किञ्चिदपि पिप्पल ॥ २७ ॥

मूलम्

किमर्थं हि समायाता तन्मे त्वं कारणं वद
पृष्टा सती तदा तेन न किञ्चिदपि पिप्पल ॥ २७ ॥

विश्वास-प्रस्तुतिः

शुभाशुभं च भूपालं प्रत्यवोचद्वरानना
प्रहस्यैव गता शीघ्रं वीणादण्डकराऽबला ॥ २८ ॥

मूलम्

शुभाशुभं च भूपालं प्रत्यवोचद्वरानना
प्रहस्यैव गता शीघ्रं वीणादण्डकराऽबला ॥ २८ ॥

विश्वास-प्रस्तुतिः

विस्मयेनापि राजेन्द्रो महता व्यापितस्तदा
मया सम्भाषिता चेयं मां न ब्रूते स्म सोत्तरम् ॥ २९ ॥

मूलम्

विस्मयेनापि राजेन्द्रो महता व्यापितस्तदा
मया सम्भाषिता चेयं मां न ब्रूते स्म सोत्तरम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

पुनश्चिन्तां समापेदे ययातिः पृथिवीपतिः
यो वै मृगो मया दृष्टश्चतुःशृङ्गः सुवर्णकः ॥ ३० ॥

मूलम्

पुनश्चिन्तां समापेदे ययातिः पृथिवीपतिः
यो वै मृगो मया दृष्टश्चतुःशृङ्गः सुवर्णकः ॥ ३० ॥

विश्वास-प्रस्तुतिः

तस्मान्नारी समुद्भूता तत्सत्यं प्रतिभाति मे
मायारूपमिदं सत्यं दानवानां भविष्यति ॥ ३१ ॥

मूलम्

तस्मान्नारी समुद्भूता तत्सत्यं प्रतिभाति मे
मायारूपमिदं सत्यं दानवानां भविष्यति ॥ ३१ ॥

विश्वास-प्रस्तुतिः

चिन्तयित्वा क्षणं राजा ययातिर्नहुषात्मजः
यावच्चिन्तयते राजा तावन्नारी महावने ॥ ३२ ॥

मूलम्

चिन्तयित्वा क्षणं राजा ययातिर्नहुषात्मजः
यावच्चिन्तयते राजा तावन्नारी महावने ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अन्तर्धानं गता विप्र प्रहस्य नृपनन्दनम्
एतस्मिन्नन्तरे गीतं सुस्वरं पुनरेव तत् ॥ ३३ ॥

मूलम्

अन्तर्धानं गता विप्र प्रहस्य नृपनन्दनम्
एतस्मिन्नन्तरे गीतं सुस्वरं पुनरेव तत् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

शुश्रुवे परमं दिव्यं मूर्छनातानसंयुतम्
जगाम सत्वरं राजा यत्र गीतध्वनिर्महान् ॥ ३४ ॥

मूलम्

शुश्रुवे परमं दिव्यं मूर्छनातानसंयुतम्
जगाम सत्वरं राजा यत्र गीतध्वनिर्महान् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

जलान्ते पुष्करं चैव सहस्रदलमुत्तमम्
तस्योपरि वरा नारी शीलरूपगुणान्विता ॥ ३५ ॥

मूलम्

जलान्ते पुष्करं चैव सहस्रदलमुत्तमम्
तस्योपरि वरा नारी शीलरूपगुणान्विता ॥ ३५ ॥

विश्वास-प्रस्तुतिः

दिव्यलक्षणसम्पन्ना दिव्याभरणभूषिता
दिव्यैर्भावैः प्रभात्येका वीणादण्डकराविला ॥ ३६ ॥

मूलम्

दिव्यलक्षणसम्पन्ना दिव्याभरणभूषिता
दिव्यैर्भावैः प्रभात्येका वीणादण्डकराविला ॥ ३६ ॥

विश्वास-प्रस्तुतिः

गायन्ती सुस्वरं गीतं तालमानलयान्वितम्
तेन गीतप्रभावेण मोहयन्ती चराचरान् ॥ ३७ ॥

मूलम्

गायन्ती सुस्वरं गीतं तालमानलयान्वितम्
तेन गीतप्रभावेण मोहयन्ती चराचरान् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

देवान्मुनिगणान्सर्वान्दैत्यान्गन्धर्वकिन्नरान्
तां दृष्ट्वा स विशालाक्षीं रूपतेजोपशालिनीम् ॥ ३८ ॥

मूलम्

देवान्मुनिगणान्सर्वान्दैत्यान्गन्धर्वकिन्नरान्
तां दृष्ट्वा स विशालाक्षीं रूपतेजोपशालिनीम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

संसारे नास्ति चैवान्या नारीदृशी चराचरे
पुरा नटो जरायुक्तो नृपतेः कायमेव हि ॥ ३९ ॥

मूलम्

संसारे नास्ति चैवान्या नारीदृशी चराचरे
पुरा नटो जरायुक्तो नृपतेः कायमेव हि ॥ ३९ ॥

विश्वास-प्रस्तुतिः

सञ्चारितो महाकामस्तदासौ प्रकटोभवत्
घृतं स्पृष्ट्वा यथा वह्नी रश्मिवान्सम्प्रजायते ॥ ४० ॥

मूलम्

सञ्चारितो महाकामस्तदासौ प्रकटोभवत्
घृतं स्पृष्ट्वा यथा वह्नी रश्मिवान्सम्प्रजायते ॥ ४० ॥

विश्वास-प्रस्तुतिः

तां च दृष्ट्वा तथा कामस्तत्कायात्प्रकटोऽभवत्
मन्मथाविष्टचित्तोसौ तां दृष्ट्वा चारुलोचनाम् ॥ ४१ ॥

मूलम्

तां च दृष्ट्वा तथा कामस्तत्कायात्प्रकटोऽभवत्
मन्मथाविष्टचित्तोसौ तां दृष्ट्वा चारुलोचनाम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

ईदृग्रूपा न दृष्टा मे युवती विश्वमोहिनी
चिन्तयित्वा क्षणं राजा कामसंसक्तमानसः ॥ ४२ ॥

मूलम्

ईदृग्रूपा न दृष्टा मे युवती विश्वमोहिनी
चिन्तयित्वा क्षणं राजा कामसंसक्तमानसः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तस्याः सविरहेणापि लुब्धोभून्नृपतिस्तदा
कामाग्निना दह्यमानः कामज्वरेणपीडितः ॥ ४३ ॥

मूलम्

तस्याः सविरहेणापि लुब्धोभून्नृपतिस्तदा
कामाग्निना दह्यमानः कामज्वरेणपीडितः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

कथं स्यान्मम चैवेयं कथं भावो भविष्यति
यदा मां गूहते बाला पद्मास्या पद्मलोचना ॥ ४४ ॥

मूलम्

कथं स्यान्मम चैवेयं कथं भावो भविष्यति
यदा मां गूहते बाला पद्मास्या पद्मलोचना ॥ ४४ ॥

विश्वास-प्रस्तुतिः

यदीयं प्राप्यते तर्हि सफलं जीवितं भवेत्
एवं विचिन्त्य धर्मात्मा ययातिः पृथिवीपतिः ॥ ४५ ॥

मूलम्

यदीयं प्राप्यते तर्हि सफलं जीवितं भवेत्
एवं विचिन्त्य धर्मात्मा ययातिः पृथिवीपतिः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तामुवाच वरारोहां का त्वं कस्यापि वा शुभे
पूर्वं दृष्टा तु या नारी सा दृष्टा पुनरेव च ॥ ४६ ॥

मूलम्

तामुवाच वरारोहां का त्वं कस्यापि वा शुभे
पूर्वं दृष्टा तु या नारी सा दृष्टा पुनरेव च ॥ ४६ ॥

विश्वास-प्रस्तुतिः

तां पप्रच्छ स धर्मात्मा का चेयं तव पार्श्वगा
सर्वं कथय कल्याणि अहं हि नहुषात्मजः ॥ ४७ ॥

मूलम्

तां पप्रच्छ स धर्मात्मा का चेयं तव पार्श्वगा
सर्वं कथय कल्याणि अहं हि नहुषात्मजः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

सोमवंशप्रसूतोहं सप्तद्वीपाधिपः शुभे
ययातिर्नाम मे देवि ख्यातोहं भुवनत्रये ॥ ४८ ॥

मूलम्

सोमवंशप्रसूतोहं सप्तद्वीपाधिपः शुभे
ययातिर्नाम मे देवि ख्यातोहं भुवनत्रये ॥ ४८ ॥

विश्वास-प्रस्तुतिः

तव सङ्गमने चेतो भावमेवं प्रवाञ्छते
देहि मे सङ्गमं भद्रे कुरु सुप्रियमेव हि ॥ ४९ ॥

मूलम्

तव सङ्गमने चेतो भावमेवं प्रवाञ्छते
देहि मे सङ्गमं भद्रे कुरु सुप्रियमेव हि ॥ ४९ ॥

विश्वास-प्रस्तुतिः

यं यं हि वाञ्छसे भद्रे तद्ददामि न संशयः
दुर्जयेनापि कामेन हतोहं वरवर्णिनि ॥ ५० ॥

मूलम्

यं यं हि वाञ्छसे भद्रे तद्ददामि न संशयः
दुर्जयेनापि कामेन हतोहं वरवर्णिनि ॥ ५० ॥

विश्वास-प्रस्तुतिः

तस्मात्त्राहि सुदीनं मां प्रपन्नं शरणं तव
राज्यं च सकलामुर्वीं शरीरमपि चात्मनः ॥ ५१ ॥

मूलम्

तस्मात्त्राहि सुदीनं मां प्रपन्नं शरणं तव
राज्यं च सकलामुर्वीं शरीरमपि चात्मनः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

सङ्गमे तव दास्यामि त्रैलोक्यमिदमेव ते
तस्य राज्ञो वचः श्रुत्वा सा स्त्री पद्मनिभानना ॥ ५२ ॥

मूलम्

सङ्गमे तव दास्यामि त्रैलोक्यमिदमेव ते
तस्य राज्ञो वचः श्रुत्वा सा स्त्री पद्मनिभानना ॥ ५२ ॥

विश्वास-प्रस्तुतिः

विशालां स्वसखीं प्राह ब्रूहि राजानमागतम्
नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे ॥ ५३ ॥

मूलम्

विशालां स्वसखीं प्राह ब्रूहि राजानमागतम्
नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे ॥ ५३ ॥

विश्वास-प्रस्तुतिः

ममापि भावमेकाग्रमस्याग्रे च निवेदय
तस्याश्च वाञ्छितं ज्ञात्वा विशाला भूपतिं तदा ॥ ५४ ॥

मूलम्

ममापि भावमेकाग्रमस्याग्रे च निवेदय
तस्याश्च वाञ्छितं ज्ञात्वा विशाला भूपतिं तदा ॥ ५४ ॥

विश्वास-प्रस्तुतिः

उवाच मधुरालापैः श्रूयतां नृपनन्दन
विशालोवाच-
काम एष पुरा दग्धो देवदेवेन शम्भुना ॥ ५५ ॥

मूलम्

उवाच मधुरालापैः श्रूयतां नृपनन्दन
विशालोवाच-
काम एष पुरा दग्धो देवदेवेन शम्भुना ॥ ५५ ॥

विश्वास-प्रस्तुतिः

रुरोद सा रतिर्दुःखाद्भर्त्राहीनापि सुस्वरम्
अस्मिन्सरसि राजेन्द्र सा रतिर्न्यवसत्तदा ॥ ५६ ॥

मूलम्

रुरोद सा रतिर्दुःखाद्भर्त्राहीनापि सुस्वरम्
अस्मिन्सरसि राजेन्द्र सा रतिर्न्यवसत्तदा ॥ ५६ ॥

विश्वास-प्रस्तुतिः

तस्य प्रलापमेवं सा सुस्वरं करुणान्वितम्
समाकर्ण्य ततो देवाः कृपया परयान्विताः ॥ ५७ ॥

मूलम्

तस्य प्रलापमेवं सा सुस्वरं करुणान्वितम्
समाकर्ण्य ततो देवाः कृपया परयान्विताः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

सञ्जाता राजराजेन्द्र शङ्करं वाक्यमब्रुवन्
जीवयस्व महादेव पुनरेव मनोभवम् ॥ ५८ ॥

मूलम्

सञ्जाता राजराजेन्द्र शङ्करं वाक्यमब्रुवन्
जीवयस्व महादेव पुनरेव मनोभवम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

वराकीयं महाभाग भर्तृहीना हि कीदृशी
कामेनापि समायुक्तामस्मत्स्नेहात्कुरुष्व हि ॥ ५९ ॥

मूलम्

वराकीयं महाभाग भर्तृहीना हि कीदृशी
कामेनापि समायुक्तामस्मत्स्नेहात्कुरुष्व हि ॥ ५९ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा च वचः प्राह जीवयामि मनोभवम्
कायेनापि विहीनोयं पञ्चबाणो मनोभवः ॥ ६० ॥

मूलम्

तच्छ्रुत्वा च वचः प्राह जीवयामि मनोभवम्
कायेनापि विहीनोयं पञ्चबाणो मनोभवः ॥ ६० ॥

विश्वास-प्रस्तुतिः

भविष्यति न सन्देहो माधवस्य सखा पुनः
दिव्येनापि शरीरेण वर्तयिष्यति नान्यथा ॥ ६१ ॥

मूलम्

भविष्यति न सन्देहो माधवस्य सखा पुनः
दिव्येनापि शरीरेण वर्तयिष्यति नान्यथा ॥ ६१ ॥

विश्वास-प्रस्तुतिः

महादेवप्रसादाच्च मीनकेतुः स जीवितः
आशीर्भिरभिनन्द्यैवं देव्याः कामं नरोत्तम ॥ ६२ ॥

मूलम्

महादेवप्रसादाच्च मीनकेतुः स जीवितः
आशीर्भिरभिनन्द्यैवं देव्याः कामं नरोत्तम ॥ ६२ ॥

विश्वास-प्रस्तुतिः

गच्छ काम प्रवर्तस्व प्रियया सह नित्यशः
एवमाह महातेजाः स्थितिसंहारकारकः ॥ ६३ ॥

मूलम्

गच्छ काम प्रवर्तस्व प्रियया सह नित्यशः
एवमाह महातेजाः स्थितिसंहारकारकः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

पुनः कामः सरःप्राप्तो यत्रास्ते दुःखिता रतिः
इदं कामसरो राजन्रतिरत्र सुसंस्थिता ॥ ६४ ॥

मूलम्

पुनः कामः सरःप्राप्तो यत्रास्ते दुःखिता रतिः
इदं कामसरो राजन्रतिरत्र सुसंस्थिता ॥ ६४ ॥

विश्वास-प्रस्तुतिः

दग्धे सति महाभागे मन्मथे दुःखधर्षिता
रत्याः कोपात्समुत्पन्नः पावको दारुणाकृतिः ॥ ६५ ॥

मूलम्

दग्धे सति महाभागे मन्मथे दुःखधर्षिता
रत्याः कोपात्समुत्पन्नः पावको दारुणाकृतिः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

अतीवदग्धा तेनापि सा रतिर्मोहमूर्छिता
अश्रुपातं मुमोचाथ भर्तृहीना नरोत्तम ॥ ६६ ॥

मूलम्

अतीवदग्धा तेनापि सा रतिर्मोहमूर्छिता
अश्रुपातं मुमोचाथ भर्तृहीना नरोत्तम ॥ ६६ ॥

विश्वास-प्रस्तुतिः

नेत्राभ्यां हि जले तस्याः पतिता अश्रुबिन्दवः
तेभ्यो जातो महाशोकः सर्वसौख्यप्रणाशकः ॥ ६७ ॥

मूलम्

नेत्राभ्यां हि जले तस्याः पतिता अश्रुबिन्दवः
तेभ्यो जातो महाशोकः सर्वसौख्यप्रणाशकः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

जरा पश्चात्समुत्पन्ना अश्रुभ्यो नृपसत्तम
वियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः ॥ ६८ ॥

मूलम्

जरा पश्चात्समुत्पन्ना अश्रुभ्यो नृपसत्तम
वियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

दुःखसन्तापकौ चोभौ जज्ञाते दारुणौ तदा
मूर्छा नाम ततो जज्ञे दारुणा सुखनाशिनी ॥ ६९ ॥

मूलम्

दुःखसन्तापकौ चोभौ जज्ञाते दारुणौ तदा
मूर्छा नाम ततो जज्ञे दारुणा सुखनाशिनी ॥ ६९ ॥

विश्वास-प्रस्तुतिः

शोकाज्जज्ञे महाराज कामज्वरोथ विभ्रमः
प्रलापो विह्वलश्चैव उन्मादो मृत्युरेव च ॥ ७० ॥

मूलम्

शोकाज्जज्ञे महाराज कामज्वरोथ विभ्रमः
प्रलापो विह्वलश्चैव उन्मादो मृत्युरेव च ॥ ७० ॥

विश्वास-प्रस्तुतिः

तस्याश्च अश्रुबिन्दुभ्यो जज्ञिरे विश्वनाशकाः
रत्याः पार्श्वे समुत्पन्नाः सर्वे तापाङ्गधारिणः ॥ ७१ ॥

मूलम्

तस्याश्च अश्रुबिन्दुभ्यो जज्ञिरे विश्वनाशकाः
रत्याः पार्श्वे समुत्पन्नाः सर्वे तापाङ्गधारिणः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

मूर्तिमन्तो महाराज सद्भावगुणसंयुताः
काम एष समायातः केनाप्युक्तं तदा नृप ॥ ७२ ॥

मूलम्

मूर्तिमन्तो महाराज सद्भावगुणसंयुताः
काम एष समायातः केनाप्युक्तं तदा नृप ॥ ७२ ॥

विश्वास-प्रस्तुतिः

महानन्देन संयुक्ता दृष्ट्वा कामं समागतम्
नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्दवः ॥ ७३ ॥

मूलम्

महानन्देन संयुक्ता दृष्ट्वा कामं समागतम्
नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्दवः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

अप्सु मध्ये महाराज चापल्याज्जज्ञिरे प्रजाः
प्रीतिर्नाम तदा जज्ञे ख्यातिर्लज्जा नरोत्तम ॥ ७४ ॥

मूलम्

अप्सु मध्ये महाराज चापल्याज्जज्ञिरे प्रजाः
प्रीतिर्नाम तदा जज्ञे ख्यातिर्लज्जा नरोत्तम ॥ ७४ ॥

विश्वास-प्रस्तुतिः

तेभ्यो जज्ञे महानन्द शान्तिश्चान्या नृपोत्तम
जज्ञाते द्वे शुभे कन्ये सुखसम्भोगदायिके ॥ ७५ ॥

मूलम्

तेभ्यो जज्ञे महानन्द शान्तिश्चान्या नृपोत्तम
जज्ञाते द्वे शुभे कन्ये सुखसम्भोगदायिके ॥ ७५ ॥

विश्वास-प्रस्तुतिः

लीलाक्रीडा मनोभाव संयोगस्तु महान्नृप
रत्यास्तु वामनेत्राद्वै आनन्दादश्रुबिन्दवः ॥ ७६ ॥

मूलम्

लीलाक्रीडा मनोभाव संयोगस्तु महान्नृप
रत्यास्तु वामनेत्राद्वै आनन्दादश्रुबिन्दवः ॥ ७६ ॥

विश्वास-प्रस्तुतिः

जलान्ते पतिता राजंस्तस्माज्जज्ञे सुपङ्कजम्
तस्मात्सुपङ्कजाज्जाता इयं नारी वरानना ॥ ७७ ॥

मूलम्

जलान्ते पतिता राजंस्तस्माज्जज्ञे सुपङ्कजम्
तस्मात्सुपङ्कजाज्जाता इयं नारी वरानना ॥ ७७ ॥

विश्वास-प्रस्तुतिः

अश्रुबिन्दुमती नाम रतिपुत्री नरोत्तम
तस्याः प्रीत्या सुखं कृत्वा नित्यं वर्त्ते समीपगा ॥ ७८ ॥

मूलम्

अश्रुबिन्दुमती नाम रतिपुत्री नरोत्तम
तस्याः प्रीत्या सुखं कृत्वा नित्यं वर्त्ते समीपगा ॥ ७८ ॥

विश्वास-प्रस्तुतिः

सखीभावस्वभावेन संहृष्टा सर्वदा शुभा
विशाला नाम मे ख्यातं वरुणस्य सुता नृप ॥ ७९ ॥

मूलम्

सखीभावस्वभावेन संहृष्टा सर्वदा शुभा
विशाला नाम मे ख्यातं वरुणस्य सुता नृप ॥ ७९ ॥

विश्वास-प्रस्तुतिः

अस्याश्चान्ते प्रवर्तामि स्नेहात्स्निग्धास्मि सर्वदा
एतत्ते सर्वमाख्यातमस्याश्चात्मन एव ते ॥ ८० ॥

मूलम्

अस्याश्चान्ते प्रवर्तामि स्नेहात्स्निग्धास्मि सर्वदा
एतत्ते सर्वमाख्यातमस्याश्चात्मन एव ते ॥ ८० ॥

विश्वास-प्रस्तुतिः

तपश्चचार राजेन्द्र पतिकामा वरानना
राजोवाच-
सर्वमेव त्वयाख्यातं मया ज्ञातं शुभे शृणु ॥ ८१ ॥

मूलम्

तपश्चचार राजेन्द्र पतिकामा वरानना
राजोवाच-
सर्वमेव त्वयाख्यातं मया ज्ञातं शुभे शृणु ॥ ८१ ॥

विश्वास-प्रस्तुतिः

मामेवं हि भजत्वेषा रतिपुत्री वरानना
यमेषा वाञ्छते बाला तत्सर्वं तु ददाम्यहम् ॥ ८२ ॥

मूलम्

मामेवं हि भजत्वेषा रतिपुत्री वरानना
यमेषा वाञ्छते बाला तत्सर्वं तु ददाम्यहम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

तथा कुरुष्व कल्याणि यथा मे वश्यतां व्रजेत्
विशालोवाच-
अस्या व्रतं प्रवक्ष्यामि तदाकर्णय भूपते ॥ ८३ ॥

मूलम्

तथा कुरुष्व कल्याणि यथा मे वश्यतां व्रजेत्
विशालोवाच-
अस्या व्रतं प्रवक्ष्यामि तदाकर्णय भूपते ॥ ८३ ॥

विश्वास-प्रस्तुतिः

पुरुषं यौवनोपेतं सर्वज्ञं वीरलक्षणम्
देवराजसमं राजन्धर्माचारसमन्वितम् ॥ ८४ ॥

मूलम्

पुरुषं यौवनोपेतं सर्वज्ञं वीरलक्षणम्
देवराजसमं राजन्धर्माचारसमन्वितम् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

तेजस्विनं महाप्राज्ञं दातारं यज्विनां वरम्
गुणानां धर्मभावस्य ज्ञातारं पुण्यभाजनम् ॥ ८५ ॥

मूलम्

तेजस्विनं महाप्राज्ञं दातारं यज्विनां वरम्
गुणानां धर्मभावस्य ज्ञातारं पुण्यभाजनम् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

लोक इन्द्रसमं राजन्सुयज्ञैर्धर्मतत्परम्
सर्वैश्वर्यसमोपेतं नारायणमिवापरम् ॥ ८६ ॥

मूलम्

लोक इन्द्रसमं राजन्सुयज्ञैर्धर्मतत्परम्
सर्वैश्वर्यसमोपेतं नारायणमिवापरम् ॥ ८६ ॥

विश्वास-प्रस्तुतिः

देवानां सुप्रियं नित्यं ब्राह्मणानामतिप्रियम्
ब्रह्मण्यं वेदतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम् ॥ ८७ ॥

मूलम्

देवानां सुप्रियं नित्यं ब्राह्मणानामतिप्रियम्
ब्रह्मण्यं वेदतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

एवङ्गुणैः समुपेतं त्रैलोक्येन प्रपूजितम्
सुमतिं सुप्रियं कान्तं मनसा वरमीप्सति ॥ ८८ ॥

मूलम्

एवङ्गुणैः समुपेतं त्रैलोक्येन प्रपूजितम्
सुमतिं सुप्रियं कान्तं मनसा वरमीप्सति ॥ ८८ ॥

विश्वास-प्रस्तुतिः

ययातिरुवाच-
एवं गुणैः समुपेतं विद्धि मामिह चागतम्
अस्यानुरूपो भर्त्ताहं सृष्टो धात्रा न संशयः ॥ ८९ ॥

मूलम्

ययातिरुवाच-
एवं गुणैः समुपेतं विद्धि मामिह चागतम्
अस्यानुरूपो भर्त्ताहं सृष्टो धात्रा न संशयः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

विशालोवाच-
भवन्तं पुण्यसंवृद्धं जाने राजञ्जगत्त्रये
पूर्वोक्ता ये गुणाः सर्वे मयोक्ताः सन्ति ते त्वयि ॥ ९० ॥

मूलम्

विशालोवाच-
भवन्तं पुण्यसंवृद्धं जाने राजञ्जगत्त्रये
पूर्वोक्ता ये गुणाः सर्वे मयोक्ताः सन्ति ते त्वयि ॥ ९० ॥

विश्वास-प्रस्तुतिः

एकेनापि च दोषेण त्वामेषा हि न मन्यते
एष मे संशयो जातो भवान्विष्णुमयो नृप ॥ ९१ ॥

मूलम्

एकेनापि च दोषेण त्वामेषा हि न मन्यते
एष मे संशयो जातो भवान्विष्णुमयो नृप ॥ ९१ ॥

विश्वास-प्रस्तुतिः

ययातिरुवाच-
समाचक्ष्व महादोषं यमेषा नानुमन्यते
तत्त्वेन चारुसर्वाङ्गी प्रसादसुमुखी भव ॥ ९२ ॥

मूलम्

ययातिरुवाच-
समाचक्ष्व महादोषं यमेषा नानुमन्यते
तत्त्वेन चारुसर्वाङ्गी प्रसादसुमुखी भव ॥ ९२ ॥

विश्वास-प्रस्तुतिः

विशालोवाच-
आत्मदोषं न जानासि कस्मात्त्वं जगतीपते
जरया व्याप्तकायस्त्वमनेनेयं न मन्यते ॥ ९३ ॥

मूलम्

विशालोवाच-
आत्मदोषं न जानासि कस्मात्त्वं जगतीपते
जरया व्याप्तकायस्त्वमनेनेयं न मन्यते ॥ ९३ ॥

विश्वास-प्रस्तुतिः

एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिः
दुःखेन महताविष्टस्तामुवाच पुनर्नृपः ॥ ९४ ॥

मूलम्

एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिः
दुःखेन महताविष्टस्तामुवाच पुनर्नृपः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

जरादोषो न मे भद्रे संसर्गात्कस्यचित्कदा
समुद्भूतं ममाङ्गे वै तं न जाने जरागमम् ॥ ९५ ॥

मूलम्

जरादोषो न मे भद्रे संसर्गात्कस्यचित्कदा
समुद्भूतं ममाङ्गे वै तं न जाने जरागमम् ॥ ९५ ॥

विश्वास-प्रस्तुतिः

यं यं हि वाञ्छते चैषा त्रैलोक्ये दुर्लभं शुभे
तमस्यै दातुकामोहं व्रियतां वर उत्तमः ॥ ९६ ॥

मूलम्

यं यं हि वाञ्छते चैषा त्रैलोक्ये दुर्लभं शुभे
तमस्यै दातुकामोहं व्रियतां वर उत्तमः ॥ ९६ ॥

विश्वास-प्रस्तुतिः

विशालोवाच-
जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत्
एतद्विनिश्चितं राजन्सत्यं सत्यं वदाम्यहम् ॥ ९७ ॥

मूलम्

विशालोवाच-
जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत्
एतद्विनिश्चितं राजन्सत्यं सत्यं वदाम्यहम् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

श्रुतिरेवं वदेद्राजन्पुत्रे भ्रातरि भृत्यके
जरा सङ्क्राम्यते यस्य तस्याङ्गे परिसञ्चरेत् ॥ ९८ ॥

मूलम्

श्रुतिरेवं वदेद्राजन्पुत्रे भ्रातरि भृत्यके
जरा सङ्क्राम्यते यस्य तस्याङ्गे परिसञ्चरेत् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

तारुण्यं तस्य वै गृह्य तस्मै दत्वा जरां पुनः
उभयोः प्रीतिसंवादः सुरुच्या जायते शुभः ॥ ९९ ॥

मूलम्

तारुण्यं तस्य वै गृह्य तस्मै दत्वा जरां पुनः
उभयोः प्रीतिसंवादः सुरुच्या जायते शुभः ॥ ९९ ॥

यथात्मदानपुण्यस्य कृपया यो ददाति च
फलं राजन्हि तत्तस्य जायते नात्र संशयः १००
दुःखेनोपार्जितं पुण्यमन्यस्मै हि प्रदीयते
सुपुण्यं तद्भवेत्तस्य पुण्यस्य फलमश्नुते १०१
पुत्राय दीयतां राजंस्तस्मात्तारुण्यमेव च
प्रगृह्यैव समागच्छ सुन्दरत्वेन भूपते १०२
यदा त्वमिच्छसे भोक्तुं तदा त्वं कुरुभूपते
एवमाभाष्य सा भूपं विशाला विरराम ह १०३
सुकर्मोवाच-
एवमाकर्ण्य राजेन्द्रो विशालामवदत्तदा
राजोवाच-
एवमस्तु महाभागे करिष्ये वचनं तव १०४
कामासक्तः समूढस्तु ययातिः पृथिवीपतिः
गृहं गत्वा समाहूय सुतान्वाक्यमुवाच ह १०५
तुरुं पूरुं कुरुं राजा यदुं च पितृवत्सलम्
कुरुध्वं पुत्रकाः सौख्यं यूयं हि मम शासनात् १०६
पुत्रा ऊचुः-
पितृवाक्यं प्रकर्तव्यं पुत्रैश्चापि शुभाशुभम्
उच्यतां तात तच्छीघ्रं कृतं विद्धि न संशयः १०७
एवमाकर्ण्यतद्वाक्यं पुत्राणां पृथिवीपतिः
आचचक्षे पुनस्तेषु हर्षेणाकुलमानसः १०८
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरित्रे सप्तसप्ततितमोऽध्यायः ७७