पिप्पल उवाच-
विश्वास-प्रस्तुतिः
मातलेश्च वचः श्रुत्वा स राजा नहुषात्मजः
किं चकार महाप्राज्ञस्तन्मे विस्तरतो वद ॥ १ ॥
मूलम्
मातलेश्च वचः श्रुत्वा स राजा नहुषात्मजः
किं चकार महाप्राज्ञस्तन्मे विस्तरतो वद ॥ १ ॥
विश्वास-प्रस्तुतिः
सर्वपुण्यमयी पुण्या कथेयं पापनाशिनी
श्रोतुमिच्छाम्यहं प्राज्ञ नैव तृप्यामि सर्वदा ॥ २ ॥
मूलम्
सर्वपुण्यमयी पुण्या कथेयं पापनाशिनी
श्रोतुमिच्छाम्यहं प्राज्ञ नैव तृप्यामि सर्वदा ॥ २ ॥
विश्वास-प्रस्तुतिः
सुकर्मोवाच-
सर्वधर्मभृतां श्रेष्ठो ययातिर्नृपसत्तमः
तमुवाचागतं दूतं मातलिं शक्रसारथिम् ॥ ३ ॥
मूलम्
सुकर्मोवाच-
सर्वधर्मभृतां श्रेष्ठो ययातिर्नृपसत्तमः
तमुवाचागतं दूतं मातलिं शक्रसारथिम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
ययातिरुवाच-
शरीरं नैव त्यक्ष्यामि गमिष्ये न दिवं पुनः
शरीरेण विना दूत पार्थिवेन न संशयः ॥ ४ ॥
मूलम्
ययातिरुवाच-
शरीरं नैव त्यक्ष्यामि गमिष्ये न दिवं पुनः
शरीरेण विना दूत पार्थिवेन न संशयः ॥ ४ ॥
विश्वास-प्रस्तुतिः
यद्यप्येवं महादोषाः कायस्यैव प्रकीर्तिताः
पूर्वं चापि समाख्यातं त्वया सर्वं गुणागुणम् ॥ ५ ॥
मूलम्
यद्यप्येवं महादोषाः कायस्यैव प्रकीर्तिताः
पूर्वं चापि समाख्यातं त्वया सर्वं गुणागुणम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
नाहं त्यक्ष्ये शरीरं वै नागमिष्ये दिवं पुनः
इत्याचक्ष्व इतो गत्वा देवदेवं पुरन्दरम् ॥ ६ ॥
मूलम्
नाहं त्यक्ष्ये शरीरं वै नागमिष्ये दिवं पुनः
इत्याचक्ष्व इतो गत्वा देवदेवं पुरन्दरम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
एकाकिना हि जीवेन कायेनापि महामते
नैव सिद्धिं प्रयात्येवं सांसारिकमिहैव हि ॥ ७ ॥
मूलम्
एकाकिना हि जीवेन कायेनापि महामते
नैव सिद्धिं प्रयात्येवं सांसारिकमिहैव हि ॥ ७ ॥
विश्वास-प्रस्तुतिः
नैव प्राणं विना कायो जीवः कायं विना नहि
उभयोश्चापि मित्रत्वं नयिष्ये नाशमिन्द्र न ॥ ८ ॥
मूलम्
नैव प्राणं विना कायो जीवः कायं विना नहि
उभयोश्चापि मित्रत्वं नयिष्ये नाशमिन्द्र न ॥ ८ ॥
विश्वास-प्रस्तुतिः
यस्य प्रसादभावाद्वै सुखमश्नाति केवलम्
शरीरस्याप्ययं प्राणो भोगानन्यान्मनोनुगान् ॥ ९ ॥
मूलम्
यस्य प्रसादभावाद्वै सुखमश्नाति केवलम्
शरीरस्याप्ययं प्राणो भोगानन्यान्मनोनुगान् ॥ ९ ॥
विश्वास-प्रस्तुतिः
एवं ज्ञात्वा स्वर्गभोग्यं न भोज्यं देवदूतक
सम्भवन्ति महादुष्टा व्याधयो दुःखदायकाः ॥ १० ॥
मूलम्
एवं ज्ञात्वा स्वर्गभोग्यं न भोज्यं देवदूतक
सम्भवन्ति महादुष्टा व्याधयो दुःखदायकाः ॥ १० ॥
विश्वास-प्रस्तुतिः
मातले किल्बिषाच्चैव जरादोषात्प्रजायते
पश्य मे पुण्यसंयुक्तं कायं षोडशवार्षिकम् ॥ ११ ॥
मूलम्
मातले किल्बिषाच्चैव जरादोषात्प्रजायते
पश्य मे पुण्यसंयुक्तं कायं षोडशवार्षिकम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
जन्मप्रभृति मे कायः शतार्धाब्दं प्रयाति च
तथापि नूतनो भावः कायस्यापि प्रजायते ॥ १२ ॥
मूलम्
जन्मप्रभृति मे कायः शतार्धाब्दं प्रयाति च
तथापि नूतनो भावः कायस्यापि प्रजायते ॥ १२ ॥
विश्वास-प्रस्तुतिः
मम कालो गतो दूत अब्दा प्रनन्त्यमनुत्तमम्
यथा षोडशवर्षस्य कायः पुंसः प्रशोभते ॥ १३ ॥
मूलम्
मम कालो गतो दूत अब्दा प्रनन्त्यमनुत्तमम्
यथा षोडशवर्षस्य कायः पुंसः प्रशोभते ॥ १३ ॥
विश्वास-प्रस्तुतिः
तथा मे शोभते देहो बलवीर्यसमन्वितः
नैव ग्लानिर्न मे हानिर्न श्रमो व्याधयो जरा ॥ १४ ॥
मूलम्
तथा मे शोभते देहो बलवीर्यसमन्वितः
नैव ग्लानिर्न मे हानिर्न श्रमो व्याधयो जरा ॥ १४ ॥
विश्वास-प्रस्तुतिः
मातले मम कायेपि धर्मोत्साहेन वर्द्धते
सर्वामृतमयं दिव्यमौषधं परमौषधम् ॥ १५ ॥
मूलम्
मातले मम कायेपि धर्मोत्साहेन वर्द्धते
सर्वामृतमयं दिव्यमौषधं परमौषधम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
पापव्याधिप्रणाशार्थं धर्माख्यं हि कृतम्पुरा
तेन मे शोधितः कायो गतदोषस्तु जायते ॥ १६ ॥
मूलम्
पापव्याधिप्रणाशार्थं धर्माख्यं हि कृतम्पुरा
तेन मे शोधितः कायो गतदोषस्तु जायते ॥ १६ ॥
विश्वास-प्रस्तुतिः
हृषीकेशस्य सन्ध्यानं नामोच्चारणमुत्तमम्
एतद्रसायनं दूत नित्यमेवं करोम्यहम् ॥ १७ ॥
मूलम्
हृषीकेशस्य सन्ध्यानं नामोच्चारणमुत्तमम्
एतद्रसायनं दूत नित्यमेवं करोम्यहम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
तेन मे व्याधयो दोषाः पापाद्याः प्रलयं गताः
विद्यमाने हि संसारे कृष्णनाम्नि महौषधे ॥ १८ ॥
मूलम्
तेन मे व्याधयो दोषाः पापाद्याः प्रलयं गताः
विद्यमाने हि संसारे कृष्णनाम्नि महौषधे ॥ १८ ॥
विश्वास-प्रस्तुतिः
मानवा मरणं यान्ति पापव्याधि प्रपीडिताः
न पिबन्ति महामूढाः कृष्ण नाम रसायनम् ॥ १९ ॥
मूलम्
मानवा मरणं यान्ति पापव्याधि प्रपीडिताः
न पिबन्ति महामूढाः कृष्ण नाम रसायनम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
तेन ध्यानेन ज्ञानेन पूजाभावेन मातले
सत्येन दानपुण्येन मम कायो निरामयः ॥ २० ॥
मूलम्
तेन ध्यानेन ज्ञानेन पूजाभावेन मातले
सत्येन दानपुण्येन मम कायो निरामयः ॥ २० ॥
विश्वास-प्रस्तुतिः
पापर्द्धेरामयाः पीडाः प्रभवन्ति शरीरिणः
पीडाभ्यो जायते मृत्युः प्राणिनां नात्र संशयः ॥ २१ ॥
मूलम्
पापर्द्धेरामयाः पीडाः प्रभवन्ति शरीरिणः
पीडाभ्यो जायते मृत्युः प्राणिनां नात्र संशयः ॥ २१ ॥
विश्वास-प्रस्तुतिः
तस्माद्धर्मः प्रकर्तव्यः पुण्यसत्याश्रयैर्नरैः
पञ्चभूतात्मकः कायः शिरासन्धिविजर्जरः ॥ २२ ॥
मूलम्
तस्माद्धर्मः प्रकर्तव्यः पुण्यसत्याश्रयैर्नरैः
पञ्चभूतात्मकः कायः शिरासन्धिविजर्जरः ॥ २२ ॥
विश्वास-प्रस्तुतिः
एवं सन्धीकृतो मर्त्यो हेमकारीव टङ्कणैः
तत्र भाति महानग्निर्द्धातुरेव चरः सदा ॥ २३ ॥
मूलम्
एवं सन्धीकृतो मर्त्यो हेमकारीव टङ्कणैः
तत्र भाति महानग्निर्द्धातुरेव चरः सदा ॥ २३ ॥
विश्वास-प्रस्तुतिः
शतखण्डमये विप्र यः सन्धत्ते सबुद्धिमान्
हरेर्नाम्ना च दिव्येन सौभाग्येनापि पिप्पल ॥ २४ ॥
मूलम्
शतखण्डमये विप्र यः सन्धत्ते सबुद्धिमान्
हरेर्नाम्ना च दिव्येन सौभाग्येनापि पिप्पल ॥ २४ ॥
विश्वास-प्रस्तुतिः
पञ्चात्मका हि ये खण्डाः शतसन्धिविजर्जराः
तेन सन्धारिताः सर्वे कायो धातुसमो भवेत् ॥ २५ ॥
मूलम्
पञ्चात्मका हि ये खण्डाः शतसन्धिविजर्जराः
तेन सन्धारिताः सर्वे कायो धातुसमो भवेत् ॥ २५ ॥
विश्वास-प्रस्तुतिः
हरेः पूजोपचारेण ध्यानेन नियमेन च
सत्यभावेन दानेन नूत्नः कायो विजायते ॥ २६ ॥
मूलम्
हरेः पूजोपचारेण ध्यानेन नियमेन च
सत्यभावेन दानेन नूत्नः कायो विजायते ॥ २६ ॥
विश्वास-प्रस्तुतिः
दोषा नश्यन्ति कायस्य व्याधयः शृणु मातले
बाह्याभ्यन्तरशौचं हि दुर्गन्धिर्नैव जायते ॥ २७ ॥
मूलम्
दोषा नश्यन्ति कायस्य व्याधयः शृणु मातले
बाह्याभ्यन्तरशौचं हि दुर्गन्धिर्नैव जायते ॥ २७ ॥
विश्वास-प्रस्तुतिः
शुचिस्ततो भवेत्सूत प्रसादात्तस्य चक्रिणः
नाहं स्वर्गं गमिष्यामि स्वर्गमत्र करोम्यहम् ॥ २८ ॥
मूलम्
शुचिस्ततो भवेत्सूत प्रसादात्तस्य चक्रिणः
नाहं स्वर्गं गमिष्यामि स्वर्गमत्र करोम्यहम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
तपसा चैव भावेन स्वधर्मेण महीतलम्
स्वर्गरूपं करिष्यामि प्रसादात्तस्य चक्रिणः ॥ २९ ॥
मूलम्
तपसा चैव भावेन स्वधर्मेण महीतलम्
स्वर्गरूपं करिष्यामि प्रसादात्तस्य चक्रिणः ॥ २९ ॥
विश्वास-प्रस्तुतिः
एवं ज्ञात्वा प्रयाहि त्वं कथयस्व पुरन्दरम्
सुकर्मोवाच-
समाकर्ण्य ततः सूतो नृपतेः परिभाषितम् ॥ ३० ॥
मूलम्
एवं ज्ञात्वा प्रयाहि त्वं कथयस्व पुरन्दरम्
सुकर्मोवाच-
समाकर्ण्य ततः सूतो नृपतेः परिभाषितम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
आशीर्भिरभिनन्द्याथ आमन्त्र्य नृपतिं गतः
सर्वं निवेदयामास इन्द्राय च महात्मने ॥ ३१ ॥
मूलम्
आशीर्भिरभिनन्द्याथ आमन्त्र्य नृपतिं गतः
सर्वं निवेदयामास इन्द्राय च महात्मने ॥ ३१ ॥
विश्वास-प्रस्तुतिः
समाकर्ण्य सहस्राक्षो ययातेस्तु महात्मनः
तस्याथ चिन्तयामासानयनार्थं दिवं प्रति ॥ ३२ ॥
मूलम्
समाकर्ण्य सहस्राक्षो ययातेस्तु महात्मनः
तस्याथ चिन्तयामासानयनार्थं दिवं प्रति ॥ ३२ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरिते द्विसप्ततितमोऽध्यायः ७२