ययातिरुवाच-
विश्वास-प्रस्तुतिः
अधर्मस्य फलं सूत श्रुतं सर्वं मया विभो
धर्मस्यापि फलं ब्रूहि श्रोतुं कौतूहलं मम ॥ १ ॥
मूलम्
अधर्मस्य फलं सूत श्रुतं सर्वं मया विभो
धर्मस्यापि फलं ब्रूहि श्रोतुं कौतूहलं मम ॥ १ ॥
विश्वास-प्रस्तुतिः
मातलिरुवाच-
अथ पापैरिमे यान्ति यमलोकं चतुर्विधाः
सन्त्रासजननं घोरं विवशाः सर्वदेहिनः ॥ २ ॥
मूलम्
मातलिरुवाच-
अथ पापैरिमे यान्ति यमलोकं चतुर्विधाः
सन्त्रासजननं घोरं विवशाः सर्वदेहिनः ॥ २ ॥
विश्वास-प्रस्तुतिः
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः
पुंस्त्रीनपुंसकैर्वृद्धैर्यातव्यं जन्तुभिस्ततः ॥ ३ ॥
मूलम्
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः
पुंस्त्रीनपुंसकैर्वृद्धैर्यातव्यं जन्तुभिस्ततः ॥ ३ ॥
विश्वास-प्रस्तुतिः
शुभाशुभफलं तत्र देहिनां प्रविचार्यते
चित्रगुप्तादिभिः सर्वैर्मध्यस्थैः सर्वदर्शिभिः ॥ ४ ॥
मूलम्
शुभाशुभफलं तत्र देहिनां प्रविचार्यते
चित्रगुप्तादिभिः सर्वैर्मध्यस्थैः सर्वदर्शिभिः ॥ ४ ॥
विश्वास-प्रस्तुतिः
न तेत्र प्राणिनः सन्ति ये न यान्ति यमक्षयम्
अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचारितम् ॥ ५ ॥
मूलम्
न तेत्र प्राणिनः सन्ति ये न यान्ति यमक्षयम्
अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचारितम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
ये तत्र शुभकर्माणः सौम्यचित्तादयान्विताः
ते नरा यान्ति सौम्येन पथा यमनिकेतनम् ॥ ६ ॥
मूलम्
ये तत्र शुभकर्माणः सौम्यचित्तादयान्विताः
ते नरा यान्ति सौम्येन पथा यमनिकेतनम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
यः प्रदद्याच्च विप्राणामुपानत्काष्ठपादुके
स विमानेन महता सुखं याति यमालयम् ॥ ७ ॥
मूलम्
यः प्रदद्याच्च विप्राणामुपानत्काष्ठपादुके
स विमानेन महता सुखं याति यमालयम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
छत्रदानेन गच्छन्ति पथा साभ्रेण देहिनः
दिव्यवस्त्रपरीधाना यान्ति वस्त्रप्रदायिनः ॥ ८ ॥
मूलम्
छत्रदानेन गच्छन्ति पथा साभ्रेण देहिनः
दिव्यवस्त्रपरीधाना यान्ति वस्त्रप्रदायिनः ॥ ८ ॥
विश्वास-प्रस्तुतिः
शिबिकायाः प्रदानेन विमानेन सुखं व्रजेत्
सुखासनप्रदानेन सुखं यान्ति यमालयम् ॥ ९ ॥
मूलम्
शिबिकायाः प्रदानेन विमानेन सुखं व्रजेत्
सुखासनप्रदानेन सुखं यान्ति यमालयम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
आरामकर्ता छायासु शीतलासु सुखं व्रजेत्
यान्ति पुष्पकयानेन पुष्पारामप्रदायिनः ॥ १० ॥
मूलम्
आरामकर्ता छायासु शीतलासु सुखं व्रजेत्
यान्ति पुष्पकयानेन पुष्पारामप्रदायिनः ॥ १० ॥
विश्वास-प्रस्तुतिः
देवायतनकर्ता च यतीनामाश्रमस्य च
अनाथमण्डपानां च क्रीडन्याति गृहोत्तमैः ॥ ११ ॥
मूलम्
देवायतनकर्ता च यतीनामाश्रमस्य च
अनाथमण्डपानां च क्रीडन्याति गृहोत्तमैः ॥ ११ ॥
विश्वास-प्रस्तुतिः
देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकः ॥ १२ ॥
मूलम्
देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकः ॥ १२ ॥
विश्वास-प्रस्तुतिः
विप्रेषु दीनेषु गुणान्वितेषु यच्छ्रद्धया स्वल्पमपि प्रदत्तम्
तत्सर्वकामान्समुपैति लोके श्राद्धे च दानं प्रवदन्ति सन्तः ॥ १३ ॥
मूलम्
विप्रेषु दीनेषु गुणान्वितेषु यच्छ्रद्धया स्वल्पमपि प्रदत्तम्
तत्सर्वकामान्समुपैति लोके श्राद्धे च दानं प्रवदन्ति सन्तः ॥ १३ ॥
विश्वास-प्रस्तुतिः
श्रद्धादानेन विज्ञेयमपि वालाग्रमात्रकम्
यत्पात्रादि चतुष्टयं श्रद्धा तेषु सदा मम ॥ १४ ॥
मूलम्
श्रद्धादानेन विज्ञेयमपि वालाग्रमात्रकम्
यत्पात्रादि चतुष्टयं श्रद्धा तेषु सदा मम ॥ १४ ॥
विश्वास-प्रस्तुतिः
श्रद्धीयते सदा तस्माच्छ्रद्धायास्तत्फलं भवेत्
गुणान्वितेषु दीनेषु यच्छत्यावसथान्यपि ॥ १५ ॥
मूलम्
श्रद्धीयते सदा तस्माच्छ्रद्धायास्तत्फलं भवेत्
गुणान्वितेषु दीनेषु यच्छत्यावसथान्यपि ॥ १५ ॥
विश्वास-प्रस्तुतिः
स प्रयाति सर्वकामं स्थानं पैतामहं नृप
श्रद्धयायेन विप्राय दत्तं काकिणिमात्रकम् ॥ १६ ॥
मूलम्
स प्रयाति सर्वकामं स्थानं पैतामहं नृप
श्रद्धयायेन विप्राय दत्तं काकिणिमात्रकम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
सस्याद्दिव्यतिथिर्भूप देवानां कीर्तिवर्धनः
तस्माच्छ्रद्धान्वितैर्देयं तत्फलं भवति ध्रुवम् ॥ १७ ॥
मूलम्
सस्याद्दिव्यतिथिर्भूप देवानां कीर्तिवर्धनः
तस्माच्छ्रद्धान्वितैर्देयं तत्फलं भवति ध्रुवम् ॥ १७ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने पितृतीर्थवर्णने ययाति-
चरित्रेऽष्टषष्टितमोऽध्यायः ६८