ययातिरुवाच-
विश्वास-प्रस्तुतिः
धर्मस्य रक्षकः कायो मातले चात्मना सह
नाकमेष न प्रयाति तन्मे त्वं कारणं वद ॥ १ ॥
मूलम्
धर्मस्य रक्षकः कायो मातले चात्मना सह
नाकमेष न प्रयाति तन्मे त्वं कारणं वद ॥ १ ॥
विश्वास-प्रस्तुतिः
मातलिरुवाच-
पञ्चानामपि भूतानां सङ्गतिर्नास्ति भूपते
आत्मना सह वर्तन्ते सङ्गत्या नैव पञ्च ते ॥ २ ॥
मूलम्
मातलिरुवाच-
पञ्चानामपि भूतानां सङ्गतिर्नास्ति भूपते
आत्मना सह वर्तन्ते सङ्गत्या नैव पञ्च ते ॥ २ ॥
विश्वास-प्रस्तुतिः
सर्वेषां तत्र सङ्घातः कायग्रामे प्रवर्तते
जरया पीडिताः सर्वेः स्वंस्वं स्थानं प्रयान्ति ते ॥ ३ ॥
मूलम्
सर्वेषां तत्र सङ्घातः कायग्रामे प्रवर्तते
जरया पीडिताः सर्वेः स्वंस्वं स्थानं प्रयान्ति ते ॥ ३ ॥
विश्वास-प्रस्तुतिः
यथा रसाधिका पृथ्वी महाराज प्रकल्पिता
रसैः क्लिन्ना ततः पृथ्वी मृदुत्वं याति भूपते ॥ ४ ॥
मूलम्
यथा रसाधिका पृथ्वी महाराज प्रकल्पिता
रसैः क्लिन्ना ततः पृथ्वी मृदुत्वं याति भूपते ॥ ४ ॥
विश्वास-प्रस्तुतिः
भिद्यते पिपीलिकाभिर्मूषिकाभिस्तथैव च
छिद्राण्येव प्रजायन्ते वल्मीकाश्च महोदराः ॥ ५ ॥
मूलम्
भिद्यते पिपीलिकाभिर्मूषिकाभिस्तथैव च
छिद्राण्येव प्रजायन्ते वल्मीकाश्च महोदराः ॥ ५ ॥
विश्वास-प्रस्तुतिः
तद्वत्काये प्रजायन्ते गण्डमाला विचार्चिकाः
कृमिभिर्भिद्यमानश्च काय एष नरोत्तम ॥ ६ ॥
मूलम्
तद्वत्काये प्रजायन्ते गण्डमाला विचार्चिकाः
कृमिभिर्भिद्यमानश्च काय एष नरोत्तम ॥ ६ ॥
विश्वास-प्रस्तुतिः
गुल्मास्तत्र प्रजायन्ते सद्यः पीडाकरास्तदा
एभिर्दोषैः समायुक्तः कायोयं नहुषात्मज
कथं प्राणसमायोगाद्दिवं याति नरेश्वर ॥ ७ ॥
मूलम्
गुल्मास्तत्र प्रजायन्ते सद्यः पीडाकरास्तदा
एभिर्दोषैः समायुक्तः कायोयं नहुषात्मज
कथं प्राणसमायोगाद्दिवं याति नरेश्वर ॥ ७ ॥
विश्वास-प्रस्तुतिः
काये पार्थिवभागोऽयं समानार्थं प्रतिष्ठितः
न कायः स्वर्गमायाति यथा पृथ्वी तथास्थितः ॥ ८ ॥
मूलम्
काये पार्थिवभागोऽयं समानार्थं प्रतिष्ठितः
न कायः स्वर्गमायाति यथा पृथ्वी तथास्थितः ॥ ८ ॥
विश्वास-प्रस्तुतिः
एतत्ते सर्वमाख्यातं दोषौघैः पार्थिवस्य यः ॥ ९ ॥
मूलम्
एतत्ते सर्वमाख्यातं दोषौघैः पार्थिवस्य यः ॥ ९ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थ-
माहात्म्ये पञ्चषष्टितमोऽध्यायः ६५