०६५

ययातिरुवाच-

विश्वास-प्रस्तुतिः

धर्मस्य रक्षकः कायो मातले चात्मना सह
नाकमेष न प्रयाति तन्मे त्वं कारणं वद ॥ १ ॥

मूलम्

धर्मस्य रक्षकः कायो मातले चात्मना सह
नाकमेष न प्रयाति तन्मे त्वं कारणं वद ॥ १ ॥

विश्वास-प्रस्तुतिः

मातलिरुवाच-
पञ्चानामपि भूतानां सङ्गतिर्नास्ति भूपते
आत्मना सह वर्तन्ते सङ्गत्या नैव पञ्च ते ॥ २ ॥

मूलम्

मातलिरुवाच-
पञ्चानामपि भूतानां सङ्गतिर्नास्ति भूपते
आत्मना सह वर्तन्ते सङ्गत्या नैव पञ्च ते ॥ २ ॥

विश्वास-प्रस्तुतिः

सर्वेषां तत्र सङ्घातः कायग्रामे प्रवर्तते
जरया पीडिताः सर्वेः स्वंस्वं स्थानं प्रयान्ति ते ॥ ३ ॥

मूलम्

सर्वेषां तत्र सङ्घातः कायग्रामे प्रवर्तते
जरया पीडिताः सर्वेः स्वंस्वं स्थानं प्रयान्ति ते ॥ ३ ॥

विश्वास-प्रस्तुतिः

यथा रसाधिका पृथ्वी महाराज प्रकल्पिता
रसैः क्लिन्ना ततः पृथ्वी मृदुत्वं याति भूपते ॥ ४ ॥

मूलम्

यथा रसाधिका पृथ्वी महाराज प्रकल्पिता
रसैः क्लिन्ना ततः पृथ्वी मृदुत्वं याति भूपते ॥ ४ ॥

विश्वास-प्रस्तुतिः

भिद्यते पिपीलिकाभिर्मूषिकाभिस्तथैव च
छिद्राण्येव प्रजायन्ते वल्मीकाश्च महोदराः ॥ ५ ॥

मूलम्

भिद्यते पिपीलिकाभिर्मूषिकाभिस्तथैव च
छिद्राण्येव प्रजायन्ते वल्मीकाश्च महोदराः ॥ ५ ॥

विश्वास-प्रस्तुतिः

तद्वत्काये प्रजायन्ते गण्डमाला विचार्चिकाः
कृमिभिर्भिद्यमानश्च काय एष नरोत्तम ॥ ६ ॥

मूलम्

तद्वत्काये प्रजायन्ते गण्डमाला विचार्चिकाः
कृमिभिर्भिद्यमानश्च काय एष नरोत्तम ॥ ६ ॥

विश्वास-प्रस्तुतिः

गुल्मास्तत्र प्रजायन्ते सद्यः पीडाकरास्तदा
एभिर्दोषैः समायुक्तः कायोयं नहुषात्मज
कथं प्राणसमायोगाद्दिवं याति नरेश्वर ॥ ७ ॥

मूलम्

गुल्मास्तत्र प्रजायन्ते सद्यः पीडाकरास्तदा
एभिर्दोषैः समायुक्तः कायोयं नहुषात्मज
कथं प्राणसमायोगाद्दिवं याति नरेश्वर ॥ ७ ॥

विश्वास-प्रस्तुतिः

काये पार्थिवभागोऽयं समानार्थं प्रतिष्ठितः
न कायः स्वर्गमायाति यथा पृथ्वी तथास्थितः ॥ ८ ॥

मूलम्

काये पार्थिवभागोऽयं समानार्थं प्रतिष्ठितः
न कायः स्वर्गमायाति यथा पृथ्वी तथास्थितः ॥ ८ ॥

विश्वास-प्रस्तुतिः

एतत्ते सर्वमाख्यातं दोषौघैः पार्थिवस्य यः ॥ ९ ॥

मूलम्

एतत्ते सर्वमाख्यातं दोषौघैः पार्थिवस्य यः ॥ ९ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थ-
माहात्म्ये पञ्चषष्टितमोऽध्यायः ६५