०६४

पिप्पलउवाच-

विश्वास-प्रस्तुतिः

पितुःप्रसादभावाद्वै यदुना सुखमुत्तमम्
कथं प्राप्तं सुभुक्तं च तन्मे विस्तरतो वद ॥ १ ॥

मूलम्

पितुःप्रसादभावाद्वै यदुना सुखमुत्तमम्
कथं प्राप्तं सुभुक्तं च तन्मे विस्तरतो वद ॥ १ ॥

विश्वास-प्रस्तुतिः

कस्मात्पापप्रभावं च रुरुर्भुङ्क्ते द्विजोत्तम
सकलं विस्तरेणापि वद मे कुण्डलात्मज ॥ २ ॥

मूलम्

कस्मात्पापप्रभावं च रुरुर्भुङ्क्ते द्विजोत्तम
सकलं विस्तरेणापि वद मे कुण्डलात्मज ॥ २ ॥

विश्वास-प्रस्तुतिः

सुकर्मोवाच-
श्रूयतामभिधास्यामि चरित्रं पापनाशनम्
नहुषस्य सुपुण्यस्य ययातेश्च महात्मनः ॥ ३ ॥

मूलम्

सुकर्मोवाच-
श्रूयतामभिधास्यामि चरित्रं पापनाशनम्
नहुषस्य सुपुण्यस्य ययातेश्च महात्मनः ॥ ३ ॥

विश्वास-प्रस्तुतिः

सोमवंशात्प्रभूतो हि नहुषो मेदिनीपतिः
दानधर्माननेकांश्च चका रह्यतुलानपि ॥ ४ ॥

मूलम्

सोमवंशात्प्रभूतो हि नहुषो मेदिनीपतिः
दानधर्माननेकांश्च चका रह्यतुलानपि ॥ ४ ॥

विश्वास-प्रस्तुतिः

मखानामश्वमेधानामियाज शतमुत्तमम्
वाजपेयशतं चापि अन्यान्यज्ञाननेकधा ॥ ५ ॥

मूलम्

मखानामश्वमेधानामियाज शतमुत्तमम्
वाजपेयशतं चापि अन्यान्यज्ञाननेकधा ॥ ५ ॥

विश्वास-प्रस्तुतिः

आत्मनः पुण्यभावेन इन्द्रलोकमवाप सः
पुत्रं धर्मगुणोपेतं प्रजापालं चकार सः ॥ ६ ॥

मूलम्

आत्मनः पुण्यभावेन इन्द्रलोकमवाप सः
पुत्रं धर्मगुणोपेतं प्रजापालं चकार सः ॥ ६ ॥

विश्वास-प्रस्तुतिः

ययातिं सत्यसम्पन्नं धर्मवीर्यं महामतिम्
एन्द्रं पदं गतो राजा तस्य पुत्रः पदे स्वके ॥ ७ ॥

मूलम्

ययातिं सत्यसम्पन्नं धर्मवीर्यं महामतिम्
एन्द्रं पदं गतो राजा तस्य पुत्रः पदे स्वके ॥ ७ ॥

विश्वास-प्रस्तुतिः

ययातिः सत्यसम्पन्नः प्रजा धर्मेण पालयेत्
स्वयमेव प्रपश्येत्स प्रजाकर्माणि तान्यपि ॥ ८ ॥

मूलम्

ययातिः सत्यसम्पन्नः प्रजा धर्मेण पालयेत्
स्वयमेव प्रपश्येत्स प्रजाकर्माणि तान्यपि ॥ ८ ॥

विश्वास-प्रस्तुतिः

याजयामास धर्मज्ञः श्रुत्वा धर्ममनुत्तमम्
यज्ञतीर्थादिकं सर्वं दानपुण्यं चकार सः ॥ ९ ॥

मूलम्

याजयामास धर्मज्ञः श्रुत्वा धर्ममनुत्तमम्
यज्ञतीर्थादिकं सर्वं दानपुण्यं चकार सः ॥ ९ ॥

विश्वास-प्रस्तुतिः

राज्यं चकार मेधावी सत्यधर्मेण वै तदा
यावदशीतिसहस्राणि वर्षाणां नृपनन्दनः ॥ १० ॥

मूलम्

राज्यं चकार मेधावी सत्यधर्मेण वै तदा
यावदशीतिसहस्राणि वर्षाणां नृपनन्दनः ॥ १० ॥

विश्वास-प्रस्तुतिः

तावत्कालं गतं तस्य ययातेस्तु महात्मनः
तस्य पुत्राश्च चत्वारस्तद्वीर्यबलविक्रमाः ॥ ११ ॥

मूलम्

तावत्कालं गतं तस्य ययातेस्तु महात्मनः
तस्य पुत्राश्च चत्वारस्तद्वीर्यबलविक्रमाः ॥ ११ ॥

विश्वास-प्रस्तुतिः

तेषां नामानि वक्ष्यामि शृणुष्वैकाग्रमानसः
तस्यासीज्ज्येष्ठपुत्रस्तु रुरुर्नाम महाबलः ॥ १२ ॥

मूलम्

तेषां नामानि वक्ष्यामि शृणुष्वैकाग्रमानसः
तस्यासीज्ज्येष्ठपुत्रस्तु रुरुर्नाम महाबलः ॥ १२ ॥

विश्वास-प्रस्तुतिः

पुरुर्नाम द्वितीयोऽभूत्कुरुश्चान्यस्तृतीयकः
यदुर्नाम स धर्मात्मा चतुर्थो नृपतेः सुतः ॥ १३ ॥

मूलम्

पुरुर्नाम द्वितीयोऽभूत्कुरुश्चान्यस्तृतीयकः
यदुर्नाम स धर्मात्मा चतुर्थो नृपतेः सुतः ॥ १३ ॥

विश्वास-प्रस्तुतिः

एवं चत्वारः पुत्राश्च ययातेस्तु महात्मनः
तेजसा पौरुषेणापि पितृतुल्यपराक्रमाः ॥ १४ ॥

मूलम्

एवं चत्वारः पुत्राश्च ययातेस्तु महात्मनः
तेजसा पौरुषेणापि पितृतुल्यपराक्रमाः ॥ १४ ॥

विश्वास-प्रस्तुतिः

एवं राज्यं कृतं तेन धर्मेणापि ययातिना
तस्य कीर्तिर्यशो भावस्त्रैलोक्ये प्रचुरोभवत् ॥ १५ ॥

मूलम्

एवं राज्यं कृतं तेन धर्मेणापि ययातिना
तस्य कीर्तिर्यशो भावस्त्रैलोक्ये प्रचुरोभवत् ॥ १५ ॥

विश्वास-प्रस्तुतिः

विष्णुरुवाच-
एकदा तु द्विजश्रेष्ठो नारदो ब्रह्मनन्दनः
एन्द्रं लोकं गतो राजन्द्रष्टुं चैव पुरन्दरम् ॥ १६ ॥

मूलम्

विष्णुरुवाच-
एकदा तु द्विजश्रेष्ठो नारदो ब्रह्मनन्दनः
एन्द्रं लोकं गतो राजन्द्रष्टुं चैव पुरन्दरम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

सहस्राक्षस्ततोपश्यद्धुताशनसमप्रभम्
देवो विप्रं समायान्तं सर्वज्ञं ज्ञानपण्डितम् ॥ १७ ॥

मूलम्

सहस्राक्षस्ततोपश्यद्धुताशनसमप्रभम्
देवो विप्रं समायान्तं सर्वज्ञं ज्ञानपण्डितम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

पूजितं मधुपर्काद्यैर्भक्त्या नमितकन्धरः
निवेश्य चासने पुण्ये पप्रच्छ मुनिपुङ्गवम् ॥ १८ ॥

मूलम्

पूजितं मधुपर्काद्यैर्भक्त्या नमितकन्धरः
निवेश्य चासने पुण्ये पप्रच्छ मुनिपुङ्गवम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

इन्द्र उवाच-
कस्मादागमनं तेद्य किमर्थमिह चागतः
किं ते हि सुप्रियं विप्र करोम्यद्य महामुने ॥ १९ ॥

मूलम्

इन्द्र उवाच-
कस्मादागमनं तेद्य किमर्थमिह चागतः
किं ते हि सुप्रियं विप्र करोम्यद्य महामुने ॥ १९ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
देवराज कृतं सर्वं भक्त्या यच्च प्रभाषितम्
सन्तुष्टोस्मि महाप्राज्ञ प्रश्नोत्तरं वदाम्यहम् ॥ २० ॥

मूलम्

नारद उवाच-
देवराज कृतं सर्वं भक्त्या यच्च प्रभाषितम्
सन्तुष्टोस्मि महाप्राज्ञ प्रश्नोत्तरं वदाम्यहम् ॥ २० ॥

विश्वास-प्रस्तुतिः

महीलोकात्सुसम्प्राप्तः साम्प्रतं तव मन्दिरम्
त्वामन्वेष्टुं समायातो दृष्ट्वा नाहुषमेव च ॥ २१ ॥

मूलम्

महीलोकात्सुसम्प्राप्तः साम्प्रतं तव मन्दिरम्
त्वामन्वेष्टुं समायातो दृष्ट्वा नाहुषमेव च ॥ २१ ॥

विश्वास-प्रस्तुतिः

इन्द्र उवाच-
सत्यधर्मेण को राजा प्रजाः पालयते सदा
सर्वधर्मसमायुक्तः श्रुतवाञ्ज्ञानवान्गुणी ॥ २२ ॥

मूलम्

इन्द्र उवाच-
सत्यधर्मेण को राजा प्रजाः पालयते सदा
सर्वधर्मसमायुक्तः श्रुतवाञ्ज्ञानवान्गुणी ॥ २२ ॥

विश्वास-प्रस्तुतिः

पृथिव्यामस्ति को राजा वेदज्ञो ब्राह्मणप्रियः
ब्रह्मण्यो वेदविच्छूरो यज्वा दाता सुभक्तिमान् ॥ २३ ॥

मूलम्

पृथिव्यामस्ति को राजा वेदज्ञो ब्राह्मणप्रियः
ब्रह्मण्यो वेदविच्छूरो यज्वा दाता सुभक्तिमान् ॥ २३ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
एभिर्गुणैस्तु संयुक्तो नहुषस्यात्मजो बली
यस्य सत्येन वीर्येण सर्वे लोकाः प्रतिष्ठिताः ॥ २४ ॥

मूलम्

नारद उवाच-
एभिर्गुणैस्तु संयुक्तो नहुषस्यात्मजो बली
यस्य सत्येन वीर्येण सर्वे लोकाः प्रतिष्ठिताः ॥ २४ ॥

विश्वास-प्रस्तुतिः

भवादृशो हि भूर्लोके ययातिर्नहुषात्मजः
भवान्स्वर्गे स चैवास्ति भूतले भूतिवर्धनः ॥ २५ ॥

मूलम्

भवादृशो हि भूर्लोके ययातिर्नहुषात्मजः
भवान्स्वर्गे स चैवास्ति भूतले भूतिवर्धनः ॥ २५ ॥

विश्वास-प्रस्तुतिः

पितुः श्रेष्ठो महाराज ह्यश्वमेधशतं तथा
वाजपेयशतं चक्रे ययातिः पृथिवीपतिः ॥ २६ ॥

मूलम्

पितुः श्रेष्ठो महाराज ह्यश्वमेधशतं तथा
वाजपेयशतं चक्रे ययातिः पृथिवीपतिः ॥ २६ ॥

विश्वास-प्रस्तुतिः

दत्तान्यनेकरूपाणि दानानि तेन भक्तितः
गवां लक्षसहस्राणि गवां कोटिशतानि च ॥ २७ ॥

मूलम्

दत्तान्यनेकरूपाणि दानानि तेन भक्तितः
गवां लक्षसहस्राणि गवां कोटिशतानि च ॥ २७ ॥

विश्वास-प्रस्तुतिः

कोटिहोमांश्चकाराथ लक्षहोमांस्तथैव च
भूमिदानादि दानानि ब्राह्मणेभ्योददाच्च यः ॥ २८ ॥

मूलम्

कोटिहोमांश्चकाराथ लक्षहोमांस्तथैव च
भूमिदानादि दानानि ब्राह्मणेभ्योददाच्च यः ॥ २८ ॥

विश्वास-प्रस्तुतिः

सर्वं येन स्वरूपं हि धर्मस्य परिपालितम्
एवं गुणैः समायुक्तो ययातिर्नहुषात्मजः ॥ २९ ॥

मूलम्

सर्वं येन स्वरूपं हि धर्मस्य परिपालितम्
एवं गुणैः समायुक्तो ययातिर्नहुषात्मजः ॥ २९ ॥

विश्वास-प्रस्तुतिः

वर्षाणां तु सहस्राणि अशीतिर्नृपसत्तमः
राज्यं चकार सत्येन यथा दिवि भवानिह ॥ ३० ॥

मूलम्

वर्षाणां तु सहस्राणि अशीतिर्नृपसत्तमः
राज्यं चकार सत्येन यथा दिवि भवानिह ॥ ३० ॥

विश्वास-प्रस्तुतिः

सुकर्मोवाच-
एवमाकर्ण्य देवेन्द्रो नारदात्स मुनीश्वरात्
समालोच्य स मेधावी सम्भीतो धर्मपालनात् ॥ ३१ ॥

मूलम्

सुकर्मोवाच-
एवमाकर्ण्य देवेन्द्रो नारदात्स मुनीश्वरात्
समालोच्य स मेधावी सम्भीतो धर्मपालनात् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

शतयज्ञप्रभावेण नहुषो हि पुरा मम
एन्द्रं पदं गतो वीरो देवराजोभवत्पुरा ॥ ३२ ॥

मूलम्

शतयज्ञप्रभावेण नहुषो हि पुरा मम
एन्द्रं पदं गतो वीरो देवराजोभवत्पुरा ॥ ३२ ॥

विश्वास-प्रस्तुतिः

शची बुद्धिप्रभावेण पदभ्रष्टो व्यजायत
तादृशोयं महाराजः पितुस्तुल्यपराक्रमः ॥ ३३ ॥

मूलम्

शची बुद्धिप्रभावेण पदभ्रष्टो व्यजायत
तादृशोयं महाराजः पितुस्तुल्यपराक्रमः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

प्राप्स्यते नात्र सन्देहः पदमैन्द्रं न संशयः
येन केनाप्युपायेन तं भूपं दिवमानये ॥ ३४ ॥

मूलम्

प्राप्स्यते नात्र सन्देहः पदमैन्द्रं न संशयः
येन केनाप्युपायेन तं भूपं दिवमानये ॥ ३४ ॥

विश्वास-प्रस्तुतिः

इत्येवं चिन्तयामास तस्माद्भीतः सुरेश्वरः
भूपालस्य नृपश्रेष्ठ ययातेः सुमहद्भयात् ॥ ३५ ॥

मूलम्

इत्येवं चिन्तयामास तस्माद्भीतः सुरेश्वरः
भूपालस्य नृपश्रेष्ठ ययातेः सुमहद्भयात् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

तमानेतुं ततो दूतं प्रेषयामास देवराट्
नहुषस्य विमानं तु सर्वकामसमन्वितम् ॥ ३६ ॥

मूलम्

तमानेतुं ततो दूतं प्रेषयामास देवराट्
नहुषस्य विमानं तु सर्वकामसमन्वितम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

सारथिं मातलिं नाम विमानेन समन्वितम्
गतो हि मातलिस्तत्र यत्रास्ते नहुषात्मजः ॥ ३७ ॥

मूलम्

सारथिं मातलिं नाम विमानेन समन्वितम्
गतो हि मातलिस्तत्र यत्रास्ते नहुषात्मजः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

प्रहितः सुरराजेन समानेतुं महामतिम्
सभायां वर्त्तमानस्तु यथा इन्द्र प्रःशोभते ॥ ३८ ॥

मूलम्

प्रहितः सुरराजेन समानेतुं महामतिम्
सभायां वर्त्तमानस्तु यथा इन्द्र प्रःशोभते ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तथा ययातिर्धर्मात्मा स्वसभायां विराजते
तमुवाच महात्मानं राजानं सत्यभूषणम् ॥ ३९ ॥

मूलम्

तथा ययातिर्धर्मात्मा स्वसभायां विराजते
तमुवाच महात्मानं राजानं सत्यभूषणम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

सारथिर्देवराजस्य शृणु राजन्वचो मम
प्रहितो देवराजेन सकाशं तव साम्प्रतम् ॥ ४० ॥

मूलम्

सारथिर्देवराजस्य शृणु राजन्वचो मम
प्रहितो देवराजेन सकाशं तव साम्प्रतम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

यद्ब्रूते देवराजस्तु तत्सर्वं सुमनाः कुरु
आगन्तव्यं त्वया देव एन्द्रं लोकं हि नान्यथा ॥ ४१ ॥

मूलम्

यद्ब्रूते देवराजस्तु तत्सर्वं सुमनाः कुरु
आगन्तव्यं त्वया देव एन्द्रं लोकं हि नान्यथा ॥ ४१ ॥

विश्वास-प्रस्तुतिः

पुत्रे राज्यं विसृज्यैव कृत्वा चान्तेष्टिमुत्तमाम्
इलो राजा महातेजा वसते नहुषात्मज ॥ ४२ ॥

मूलम्

पुत्रे राज्यं विसृज्यैव कृत्वा चान्तेष्टिमुत्तमाम्
इलो राजा महातेजा वसते नहुषात्मज ॥ ४२ ॥

विश्वास-प्रस्तुतिः

पुरूरवा महावीर्यो विप्रचित्तिर्महामनाः
शिबिर्वसति तत्रैव मनुरिक्ष्वाकु भूपतिः ॥ ४३ ॥

मूलम्

पुरूरवा महावीर्यो विप्रचित्तिर्महामनाः
शिबिर्वसति तत्रैव मनुरिक्ष्वाकु भूपतिः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

सगरो नाम मेधावी नहुषश्च पिता तव
ऋतवीर्यः कृतज्ञश्च शन्तनुश्च महामनाः ॥ ४४ ॥

मूलम्

सगरो नाम मेधावी नहुषश्च पिता तव
ऋतवीर्यः कृतज्ञश्च शन्तनुश्च महामनाः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

भरतो युवनाश्वश्च कार्तवीर्यो नरेश्वरः
यज्ञानाहृत्य बहुधा मोदन्ते दिवि भूभृतः ॥ ४५ ॥

मूलम्

भरतो युवनाश्वश्च कार्तवीर्यो नरेश्वरः
यज्ञानाहृत्य बहुधा मोदन्ते दिवि भूभृतः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

अन्ये चैव तु राजानो यज्ञकर्मसु तत्पराः
सर्वे ते दिवि चेन्द्रेण मोदन्ते स्वेन कर्मणा ॥ ४६ ॥

मूलम्

अन्ये चैव तु राजानो यज्ञकर्मसु तत्पराः
सर्वे ते दिवि चेन्द्रेण मोदन्ते स्वेन कर्मणा ॥ ४६ ॥

विश्वास-प्रस्तुतिः

त्वं पुनः सर्वधर्मज्ञः सर्वधर्मेषु संस्थितः
शक्रेण सह मोदस्व स्वर्गलोके महीपते ॥ ४७ ॥

मूलम्

त्वं पुनः सर्वधर्मज्ञः सर्वधर्मेषु संस्थितः
शक्रेण सह मोदस्व स्वर्गलोके महीपते ॥ ४७ ॥

विश्वास-प्रस्तुतिः

ययातिरुवाच-
किं मया तत्कृतं कर्म येन मय्यर्थिता तव
इन्द्रस्य देवराजस्य तत्सर्वं मे वदस्व च ॥ ४८ ॥

मूलम्

ययातिरुवाच-
किं मया तत्कृतं कर्म येन मय्यर्थिता तव
इन्द्रस्य देवराजस्य तत्सर्वं मे वदस्व च ॥ ४८ ॥

विश्वास-प्रस्तुतिः

मातलिरुवाच- मातलि उपरि टिप्पणी
यदशीतिसहस्राणि वर्षाणां हि त्वया नृप
दानपुण्यादिकं कर्म यज्ञैस्तु परिसाधितम् ॥ ४९ ॥

मूलम्

मातलिरुवाच- मातलि उपरि टिप्पणी
यदशीतिसहस्राणि वर्षाणां हि त्वया नृप
दानपुण्यादिकं कर्म यज्ञैस्तु परिसाधितम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

दिवं गच्छ महाराज कर्मणा स्वेन भूपते
सखित्वं देवराजेन कुरु गच्छ सुरालयम् ॥ ५० ॥

मूलम्

दिवं गच्छ महाराज कर्मणा स्वेन भूपते
सखित्वं देवराजेन कुरु गच्छ सुरालयम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

पञ्चात्मकं शरीरं च भूमौ त्यज महामते
दिव्यरूपं समास्थाय भुङ्क्ष्व भोगान्मनोनुगान् ॥ ५१ ॥

मूलम्

पञ्चात्मकं शरीरं च भूमौ त्यज महामते
दिव्यरूपं समास्थाय भुङ्क्ष्व भोगान्मनोनुगान् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

यथायथा कृता भूमौ यज्ञा दानं तपश्च ते
तथातथा स्वर्गभोगाः प्रार्थयन्ते नरेश्वर ॥ ५२ ॥

मूलम्

यथायथा कृता भूमौ यज्ञा दानं तपश्च ते
तथातथा स्वर्गभोगाः प्रार्थयन्ते नरेश्वर ॥ ५२ ॥

विश्वास-प्रस्तुतिः

ययातिरुवाच-
येन कायेन सिध्येत सुकृतं दुष्कृतं भुवि
मातले तत्कथं त्यक्त्वा गच्छेल्लोकमुपार्जितम् ॥ ५३ ॥

मूलम्

ययातिरुवाच-
येन कायेन सिध्येत सुकृतं दुष्कृतं भुवि
मातले तत्कथं त्यक्त्वा गच्छेल्लोकमुपार्जितम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

मातलिरुवाच-
यत्रैवोपार्जितं कायं पञ्चात्मकमिदं नृप
तत्तत्रैव परित्यज्य दिव्येनैव व्रजन्ति तम् ॥ ५४ ॥

मूलम्

मातलिरुवाच-
यत्रैवोपार्जितं कायं पञ्चात्मकमिदं नृप
तत्तत्रैव परित्यज्य दिव्येनैव व्रजन्ति तम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

इतरे मानवाः सर्वे पापपुण्यप्रसाधकाः
तेऽपि कायं परित्यज्य अधऊर्ध्वं व्रजन्ति वै ॥ ५५ ॥

मूलम्

इतरे मानवाः सर्वे पापपुण्यप्रसाधकाः
तेऽपि कायं परित्यज्य अधऊर्ध्वं व्रजन्ति वै ॥ ५५ ॥

विश्वास-प्रस्तुतिः

ययातिरुवाच-
पञ्चात्मकेन कायेन सुकृतं दुष्कृतं नराः
उत्पाद्यैव प्रयान्त्येव अधऊर्ध्वं तु मातले ॥ ५६ ॥

मूलम्

ययातिरुवाच-
पञ्चात्मकेन कायेन सुकृतं दुष्कृतं नराः
उत्पाद्यैव प्रयान्त्येव अधऊर्ध्वं तु मातले ॥ ५६ ॥

विश्वास-प्रस्तुतिः

को विशेषो हि धर्मज्ञ भूमौ कायं परित्यजेत्
पापपुण्यप्रभावाद्वै कायस्य पतनं भवेत् ॥ ५७ ॥

मूलम्

को विशेषो हि धर्मज्ञ भूमौ कायं परित्यजेत्
पापपुण्यप्रभावाद्वै कायस्य पतनं भवेत् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

दृष्टान्तो दृश्यते सूत प्रत्यक्षं मर्त्यमण्डले
विशेषं नैव पश्यामि पापपुण्यस्य चाधिकम् ॥ ५८ ॥

मूलम्

दृष्टान्तो दृश्यते सूत प्रत्यक्षं मर्त्यमण्डले
विशेषं नैव पश्यामि पापपुण्यस्य चाधिकम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

सत्यधर्मादिकं कर्म येन कायेन मानवः
समर्जयति वै मर्त्यस्तं कस्माद्विप्रसर्जयेत् ॥ ५९ ॥

मूलम्

सत्यधर्मादिकं कर्म येन कायेन मानवः
समर्जयति वै मर्त्यस्तं कस्माद्विप्रसर्जयेत् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि
कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितः ॥ ६० ॥

मूलम्

आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि
कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितः ॥ ६० ॥

विश्वास-प्रस्तुतिः

मातलिरुवाच-
सत्यमुक्तं त्वया राजन्कायं त्यक्त्वा प्रयाति सः
सम्बन्धो नास्ति तेनापि समं कायेन चात्मनः ॥ ६१ ॥

मूलम्

मातलिरुवाच-
सत्यमुक्तं त्वया राजन्कायं त्यक्त्वा प्रयाति सः
सम्बन्धो नास्ति तेनापि समं कायेन चात्मनः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

यस्मात्पञ्चत्वरूपोऽयं सन्धिजर्जरितः सदा
जरया पीड्यमानस्तु व्याधिभिर्दूषितः सदा ॥ ६२ ॥

मूलम्

यस्मात्पञ्चत्वरूपोऽयं सन्धिजर्जरितः सदा
जरया पीड्यमानस्तु व्याधिभिर्दूषितः सदा ॥ ६२ ॥

विश्वास-प्रस्तुतिः

जरादोषैः प्रभग्नोऽसौ अत्र स्थातुं स नेच्छति
आकुलव्याकुलो भूत्वा जीवस्त्यक्त्वा प्रयाति सः ॥ ६३ ॥

मूलम्

जरादोषैः प्रभग्नोऽसौ अत्र स्थातुं स नेच्छति
आकुलव्याकुलो भूत्वा जीवस्त्यक्त्वा प्रयाति सः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

सत्येन धर्मपुण्यैश्च दानैर्नियमसंयमैः
अश्वमेधादिभिर्यज्ञैस्तीर्थैः संयमनैस्तथा ॥ ६४ ॥

मूलम्

सत्येन धर्मपुण्यैश्च दानैर्नियमसंयमैः
अश्वमेधादिभिर्यज्ञैस्तीर्थैः संयमनैस्तथा ॥ ६४ ॥

विश्वास-प्रस्तुतिः

सुपुण्यैः सुकृतैश्चान्यैर्जरा नैव प्रधार्यते
पातकैश्च महाराज द्रवते कायमेव सा ॥ ६५ ॥

मूलम्

सुपुण्यैः सुकृतैश्चान्यैर्जरा नैव प्रधार्यते
पातकैश्च महाराज द्रवते कायमेव सा ॥ ६५ ॥

विश्वास-प्रस्तुतिः

ययातिरुवाच-
कस्माज्जरा समुत्पन्ना कस्मात्कायं प्रपीडयेत्
मम विस्तरतस्त्वं च वक्तुमर्हसि सत्तम ॥ ६६ ॥

मूलम्

ययातिरुवाच-
कस्माज्जरा समुत्पन्ना कस्मात्कायं प्रपीडयेत्
मम विस्तरतस्त्वं च वक्तुमर्हसि सत्तम ॥ ६६ ॥

विश्वास-प्रस्तुतिः

मातलिरुवाच-
हन्त ते वर्णयिष्यामि जरायाः परिकारणम्
यस्माच्चेयं समुद्भूता कायमध्ये नृपोत्तम ॥ ६७ ॥

मूलम्

मातलिरुवाच-
हन्त ते वर्णयिष्यामि जरायाः परिकारणम्
यस्माच्चेयं समुद्भूता कायमध्ये नृपोत्तम ॥ ६७ ॥

विश्वास-प्रस्तुतिः

पञ्चभूतात्मकः कायो विषयैः पञ्चभिः श्रितः
यदात्मा त्यजते राजन्स कायः परिधक्ष्यते ॥ ६८ ॥

मूलम्

पञ्चभूतात्मकः कायो विषयैः पञ्चभिः श्रितः
यदात्मा त्यजते राजन्स कायः परिधक्ष्यते ॥ ६८ ॥

विश्वास-प्रस्तुतिः

वह्निना दीप्यमानस्तु सरसो ज्वलते नृप
तस्माद्विजायते धूमो धूमान्मेघाश्च जज्ञिरे ॥ ६९ ॥

मूलम्

वह्निना दीप्यमानस्तु सरसो ज्वलते नृप
तस्माद्विजायते धूमो धूमान्मेघाश्च जज्ञिरे ॥ ६९ ॥

विश्वास-प्रस्तुतिः

मेघादापः प्रवर्तन्ते अद्भ्यः पृथ्वी प्रकल्पते
जलमायाति साध्वी सा यथा नारी रजस्वला ॥ ७० ॥

मूलम्

मेघादापः प्रवर्तन्ते अद्भ्यः पृथ्वी प्रकल्पते
जलमायाति साध्वी सा यथा नारी रजस्वला ॥ ७० ॥

विश्वास-प्रस्तुतिः

तस्मात्प्रजायते गन्धो गन्धाद्रसो नृपोत्तम
रसात्प्रभवते चान्नमन्नाच्छुक्रं न संशयः ॥ ७१ ॥

मूलम्

तस्मात्प्रजायते गन्धो गन्धाद्रसो नृपोत्तम
रसात्प्रभवते चान्नमन्नाच्छुक्रं न संशयः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

शुक्राद्धि जायते कायः कुरूपः काय एव च
यथा पृथ्वी सृजेद्गन्धान्रसैश्चरति भूतले ॥ ७२ ॥

मूलम्

शुक्राद्धि जायते कायः कुरूपः काय एव च
यथा पृथ्वी सृजेद्गन्धान्रसैश्चरति भूतले ॥ ७२ ॥

विश्वास-प्रस्तुतिः

तथा कायश्चरेन्नित्यं रसाधारो हि सर्वशः
गन्धश्च जायते तस्माद्गन्धाद्रसो भवेत्पुनः ॥ ७३ ॥

मूलम्

तथा कायश्चरेन्नित्यं रसाधारो हि सर्वशः
गन्धश्च जायते तस्माद्गन्धाद्रसो भवेत्पुनः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

तस्माज्जज्ञे महावह्निर्दृष्टान्तं पश्य भूपते
यथा काष्ठाद्भवेद्वह्निः पुनः काष्ठं प्रकाशयेत् ॥ ७४ ॥

मूलम्

तस्माज्जज्ञे महावह्निर्दृष्टान्तं पश्य भूपते
यथा काष्ठाद्भवेद्वह्निः पुनः काष्ठं प्रकाशयेत् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

कायमध्ये रसादग्निस्तद्वदेव प्रजायते
तत्र सञ्चरते नित्यं कायं पुष्णाति भूपते ॥ ७५ ॥

मूलम्

कायमध्ये रसादग्निस्तद्वदेव प्रजायते
तत्र सञ्चरते नित्यं कायं पुष्णाति भूपते ॥ ७५ ॥

विश्वास-प्रस्तुतिः

यावद्रसस्य चाधिक्यं तावज्जीवः प्रशान्तिमान्
चरित्वा तादृशं वह्निः क्षुधारूपेण वर्तते ॥ ७६ ॥

मूलम्

यावद्रसस्य चाधिक्यं तावज्जीवः प्रशान्तिमान्
चरित्वा तादृशं वह्निः क्षुधारूपेण वर्तते ॥ ७६ ॥

विश्वास-प्रस्तुतिः

अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितम्
प्रदानं लभते चान्नमुदकं चापि भूपते ॥ ७७ ॥

मूलम्

अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितम्
प्रदानं लभते चान्नमुदकं चापि भूपते ॥ ७७ ॥

विश्वास-प्रस्तुतिः

शोणितं चरते वह्निस्तद्वद्वीर्यं न संशयः
यक्ष्मरोगो भवेत्तस्मात्सर्वकायप्रणाशकः ॥ ७८ ॥

मूलम्

शोणितं चरते वह्निस्तद्वद्वीर्यं न संशयः
यक्ष्मरोगो भवेत्तस्मात्सर्वकायप्रणाशकः ॥ ७८ ॥

विश्वास-प्रस्तुतिः

रसाधिक्यं भवेद्राजन्नथ वह्निः प्रशाम्यति
रसेन पीड्यमानस्तु ज्वररूपोभिजायते ॥ ७९ ॥

मूलम्

रसाधिक्यं भवेद्राजन्नथ वह्निः प्रशाम्यति
रसेन पीड्यमानस्तु ज्वररूपोभिजायते ॥ ७९ ॥

विश्वास-प्रस्तुतिः

ग्रीवा पृष्ठं कटिं पायुं सर्वास्वेव तु सन्धिषु
आरुध्य तिष्ठते वह्निः काये वह्निः प्रवर्तते ॥ ८० ॥

मूलम्

ग्रीवा पृष्ठं कटिं पायुं सर्वास्वेव तु सन्धिषु
आरुध्य तिष्ठते वह्निः काये वह्निः प्रवर्तते ॥ ८० ॥

विश्वास-प्रस्तुतिः

तस्याऽधिक्यं चरेन्नित्यं कायं पुष्णाति सर्वतः
रसस्तु बन्धमायाति बलरूपो भवेत्तदा ॥ ८१ ॥

मूलम्

तस्याऽधिक्यं चरेन्नित्यं कायं पुष्णाति सर्वतः
रसस्तु बन्धमायाति बलरूपो भवेत्तदा ॥ ८१ ॥

विश्वास-प्रस्तुतिः

अतिरिक्तो बलेनैव वीर्यान्मर्माणि चालयेत्
तेनैव जायते कामः शल्यरूपो भवेन्नृप ॥ ८२ ॥

मूलम्

अतिरिक्तो बलेनैव वीर्यान्मर्माणि चालयेत्
तेनैव जायते कामः शल्यरूपो भवेन्नृप ॥ ८२ ॥

विश्वास-प्रस्तुतिः

सकामाग्निः समाख्यातो बलनाशकरो नृप
मैथुनस्य प्रसङ्गेन विनाशत्वं कलेवरे ॥ ८३ ॥

मूलम्

सकामाग्निः समाख्यातो बलनाशकरो नृप
मैथुनस्य प्रसङ्गेन विनाशत्वं कलेवरे ॥ ८३ ॥

विश्वास-प्रस्तुतिः

नारीं च संश्रयेत्प्राणी पीडितः कामवह्निना
मैथुनस्य प्रसङ्गेन मूर्छितः कामकर्शितः ॥ ८४ ॥

मूलम्

नारीं च संश्रयेत्प्राणी पीडितः कामवह्निना
मैथुनस्य प्रसङ्गेन मूर्छितः कामकर्शितः ॥ ८४ ॥

विश्वास-प्रस्तुतिः

तेजोहीनो भवेत्कायो बलहानिश्च जायते
बलहीनो यदा स्याद्वै दुर्बलो वह्निनेरितः ॥ ८५ ॥

मूलम्

तेजोहीनो भवेत्कायो बलहानिश्च जायते
बलहीनो यदा स्याद्वै दुर्बलो वह्निनेरितः ॥ ८५ ॥

विश्वास-प्रस्तुतिः

स वह्निः प्रचरेत्काये शोणितं शुक्रमेव च
शुक्रशोणितयोर्नाशाच्छून्यदेहोभिजायते ॥ ८६ ॥

मूलम्

स वह्निः प्रचरेत्काये शोणितं शुक्रमेव च
शुक्रशोणितयोर्नाशाच्छून्यदेहोभिजायते ॥ ८६ ॥

विश्वास-प्रस्तुतिः

अतीव जायते वायुः प्रचण्डो दारुणाकृतिः
विवर्णो दुःखसन्तप्तः शून्यबुद्धिस्ततो भवेत् ॥ ८७ ॥

मूलम्

अतीव जायते वायुः प्रचण्डो दारुणाकृतिः
विवर्णो दुःखसन्तप्तः शून्यबुद्धिस्ततो भवेत् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

दृष्टा श्रुता तु या नारी तच्चित्तो भ्रमते सदा
तृप्तिर्न जायते काये लोलुपे चित्तवर्त्मनि ॥ ८८ ॥

मूलम्

दृष्टा श्रुता तु या नारी तच्चित्तो भ्रमते सदा
तृप्तिर्न जायते काये लोलुपे चित्तवर्त्मनि ॥ ८८ ॥

विश्वास-प्रस्तुतिः

विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते
बलहीनो यदा कामी मांसशोणितसङ्क्षयात् ॥ ८९ ॥

मूलम्

विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते
बलहीनो यदा कामी मांसशोणितसङ्क्षयात् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

पलितं जायते काये नाशिते कामवह्निना
तस्मात्सञ्जायते कामी वृद्धो भूत्वा दिनेदिने ॥ ९० ॥

मूलम्

पलितं जायते काये नाशिते कामवह्निना
तस्मात्सञ्जायते कामी वृद्धो भूत्वा दिनेदिने ॥ ९० ॥

विश्वास-प्रस्तुतिः

सुरते चिन्तते नारीं यथा वार्द्धुषिको नरः
तथातथा भवेद्धानिस्तेजसोऽस्य नरेश्वर ॥ ९१ ॥

मूलम्

सुरते चिन्तते नारीं यथा वार्द्धुषिको नरः
तथातथा भवेद्धानिस्तेजसोऽस्य नरेश्वर ॥ ९१ ॥

विश्वास-प्रस्तुतिः

तस्मात्प्रजायते कायो नाशरूपं समृच्छति
अग्निः प्रजायते भूयो जरारूपो न संशयः ॥ ९२ ॥

मूलम्

तस्मात्प्रजायते कायो नाशरूपं समृच्छति
अग्निः प्रजायते भूयो जरारूपो न संशयः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

प्राणिनां क्षयरूपेण ज्वरो भवति दारुणः
स्थावरा जङ्गमाः सर्वे ज्वरेण परिपीडिताः ॥ ९३ ॥

मूलम्

प्राणिनां क्षयरूपेण ज्वरो भवति दारुणः
स्थावरा जङ्गमाः सर्वे ज्वरेण परिपीडिताः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

नाशमायान्ति ते सर्वे बहुपीडा प्रपीडिताः
एतत्ते सर्वमाख्यातमन्यत्किं ते वदाम्यहम् ॥ ९४ ॥

मूलम्

नाशमायान्ति ते सर्वे बहुपीडा प्रपीडिताः
एतत्ते सर्वमाख्यातमन्यत्किं ते वदाम्यहम् ॥ ९४ ॥

एवमुक्तो महाराजो मातलिं वाक्यमब्रवीत् ९५