कृकल उवाच-
विश्वास-प्रस्तुतिः
कथं मे जायते सिद्धिः कथं पितृविमोचनम्
एतन्मे विस्तरेणापि धर्मराज वदाधुना ॥ १ ॥
मूलम्
कथं मे जायते सिद्धिः कथं पितृविमोचनम्
एतन्मे विस्तरेणापि धर्मराज वदाधुना ॥ १ ॥
विश्वास-प्रस्तुतिः
धर्म उवाच-
गच्छ गेहं महाभाग त्वां विना दुःखमाचरत्
सम्बोधय त्वं सुकलां स्वपत्नीं धर्मचारिणीम् ॥ २ ॥
मूलम्
धर्म उवाच-
गच्छ गेहं महाभाग त्वां विना दुःखमाचरत्
सम्बोधय त्वं सुकलां स्वपत्नीं धर्मचारिणीम् ॥ २ ॥
विश्वास-प्रस्तुतिः
श्राद्धदानं गृहं गत्वा तस्या हस्तेन वै कुरु
स्मृत्वा पुण्यानि तीर्थानि यजस्व त्वं सुरोत्तमान् ॥ ३ ॥
मूलम्
श्राद्धदानं गृहं गत्वा तस्या हस्तेन वै कुरु
स्मृत्वा पुण्यानि तीर्थानि यजस्व त्वं सुरोत्तमान् ॥ ३ ॥
विश्वास-प्रस्तुतिः
तीर्थयात्राकृता सिद्धिस्तव चैव भविष्यति
भार्यां विना तु यो लोके धर्मं साधितुमिच्छति ॥ ४ ॥
मूलम्
तीर्थयात्राकृता सिद्धिस्तव चैव भविष्यति
भार्यां विना तु यो लोके धर्मं साधितुमिच्छति ॥ ४ ॥
विश्वास-प्रस्तुतिः
स गार्हस्थ्यं विलोप्यैव एकाकी विचरेद्वनम्
विफलो जायते लोके तं न मन्यन्ति देवताः ॥ ५ ॥
मूलम्
स गार्हस्थ्यं विलोप्यैव एकाकी विचरेद्वनम्
विफलो जायते लोके तं न मन्यन्ति देवताः ॥ ५ ॥
विश्वास-प्रस्तुतिः
यज्ञाः सिद्धिं तदायान्ति यदा स्याद्गृहिणी गृहे
एकाकी स समर्थो न धर्मार्थसाधनाय च ॥ ६ ॥
मूलम्
यज्ञाः सिद्धिं तदायान्ति यदा स्याद्गृहिणी गृहे
एकाकी स समर्थो न धर्मार्थसाधनाय च ॥ ६ ॥
विश्वास-प्रस्तुतिः
विष्णुरुवाच-
एवमुक्त्वा च तं वैश्यं गतो धर्मो यथागतम्
कृकलोपि स धर्मात्मा स्वगृहं प्रतिप्रस्थितः ॥ ७ ॥
मूलम्
विष्णुरुवाच-
एवमुक्त्वा च तं वैश्यं गतो धर्मो यथागतम्
कृकलोपि स धर्मात्मा स्वगृहं प्रतिप्रस्थितः ॥ ७ ॥
विश्वास-प्रस्तुतिः
स्वगृहं प्राप्य मेधावी दृष्ट्वा तां च पतिव्रताम्
सार्थवाहेन तेनापि स्वस्थानं प्राप्य बुद्धिमान् ॥ ८ ॥
मूलम्
स्वगृहं प्राप्य मेधावी दृष्ट्वा तां च पतिव्रताम्
सार्थवाहेन तेनापि स्वस्थानं प्राप्य बुद्धिमान् ॥ ८ ॥
विश्वास-प्रस्तुतिः
तया समागतं दृष्ट्वा भर्तारं धर्मकोविदम्
कृतं सुमङ्गलं पुण्यं भर्तुरागमने तदा ॥ ९ ॥
मूलम्
तया समागतं दृष्ट्वा भर्तारं धर्मकोविदम्
कृतं सुमङ्गलं पुण्यं भर्तुरागमने तदा ॥ ९ ॥
विश्वास-प्रस्तुतिः
समाचष्ट स धर्मात्मा धर्मस्यापि विचेष्टितम्
समाकर्ण्य महाभागा भर्तुर्वाक्यं मुदावहम् ॥ १० ॥
मूलम्
समाचष्ट स धर्मात्मा धर्मस्यापि विचेष्टितम्
समाकर्ण्य महाभागा भर्तुर्वाक्यं मुदावहम् ॥ १० ॥
विश्वास-प्रस्तुतिः
धर्मवाक्यं प्रशस्याथ अनुमेने च तं तथा
विष्णुरुवाच-
अथो स कृकलो वैश्यस्तया सार्धं सुपुण्यकम् ॥ ११ ॥
मूलम्
धर्मवाक्यं प्रशस्याथ अनुमेने च तं तथा
विष्णुरुवाच-
अथो स कृकलो वैश्यस्तया सार्धं सुपुण्यकम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
चकार श्रद्धया श्राद्धं देवतागृहसंस्थितः
पितरो देव गन्धर्वा विमानैश्च समागताः ॥ १२ ॥
मूलम्
चकार श्रद्धया श्राद्धं देवतागृहसंस्थितः
पितरो देव गन्धर्वा विमानैश्च समागताः ॥ १२ ॥
विश्वास-प्रस्तुतिः
तुष्टुवुस्तौ महात्मानौ दम्पती मुनयस्तथा
अहं चापि तथा ब्रह्मा देव्यायुक्तो महेश्वरः ॥ १३ ॥
मूलम्
तुष्टुवुस्तौ महात्मानौ दम्पती मुनयस्तथा
अहं चापि तथा ब्रह्मा देव्यायुक्तो महेश्वरः ॥ १३ ॥
विश्वास-प्रस्तुतिः
सर्वे देवाः सगन्धर्वा विमानैश्च समागताः
अहमेव ततो ब्रह्मा देव्यायुक्तो महेश्वरः ॥ १४ ॥
मूलम्
सर्वे देवाः सगन्धर्वा विमानैश्च समागताः
अहमेव ततो ब्रह्मा देव्यायुक्तो महेश्वरः ॥ १४ ॥
विश्वास-प्रस्तुतिः
सर्वे देवाः सगन्धर्वास्तस्याः सत्येन तोषिताः
ऊचुश्च तौ महात्मानौ धर्मज्ञौ सत्यपण्डितौ ॥ १५ ॥
मूलम्
सर्वे देवाः सगन्धर्वास्तस्याः सत्येन तोषिताः
ऊचुश्च तौ महात्मानौ धर्मज्ञौ सत्यपण्डितौ ॥ १५ ॥
विश्वास-प्रस्तुतिः
भार्यया सह भद्रं ते वरं वरय सुव्रत
कृकल उवाच-
कस्य पुण्यप्रसङ्गेन तपसश्च सुरोत्तमाः ॥ १६ ॥
मूलम्
भार्यया सह भद्रं ते वरं वरय सुव्रत
कृकल उवाच-
कस्य पुण्यप्रसङ्गेन तपसश्च सुरोत्तमाः ॥ १६ ॥
विश्वास-प्रस्तुतिः
सभार्याय वरं दातुं भवन्तो हि समागताः
इन्द्र उवाच-
एषा सती महाभागा सुकला चारुमङ्गला ॥ १७ ॥
मूलम्
सभार्याय वरं दातुं भवन्तो हि समागताः
इन्द्र उवाच-
एषा सती महाभागा सुकला चारुमङ्गला ॥ १७ ॥
विश्वास-प्रस्तुतिः
अस्याः सत्येन तुष्टाः स्म दातुकामा वरं तव
समासेन तु तत्प्रोक्तं पूर्ववृत्तान्तमेव च ॥ १८ ॥
मूलम्
अस्याः सत्येन तुष्टाः स्म दातुकामा वरं तव
समासेन तु तत्प्रोक्तं पूर्ववृत्तान्तमेव च ॥ १८ ॥
विश्वास-प्रस्तुतिः
तस्याश्चरितमाहात्म्यं श्रुत्वा भर्ता स हर्षितः
तया सह स धर्मात्मा हर्षव्याकुललोचनः ॥ १९ ॥
मूलम्
तस्याश्चरितमाहात्म्यं श्रुत्वा भर्ता स हर्षितः
तया सह स धर्मात्मा हर्षव्याकुललोचनः ॥ १९ ॥
विश्वास-प्रस्तुतिः
ननाम देवताः सर्वा उवाच च पुनः पुनः
यदि तुष्टा महाभागा त्रयो देवाः सनातनाः ॥ २० ॥
मूलम्
ननाम देवताः सर्वा उवाच च पुनः पुनः
यदि तुष्टा महाभागा त्रयो देवाः सनातनाः ॥ २० ॥
विश्वास-प्रस्तुतिः
अन्ये च ऋषयः पुण्याः कृपां कृत्वा ममोपरि
जन्मजन्मनि देवानां भक्तिमेवं करोम्यहम् ॥ २१ ॥
मूलम्
अन्ये च ऋषयः पुण्याः कृपां कृत्वा ममोपरि
जन्मजन्मनि देवानां भक्तिमेवं करोम्यहम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
धर्मसत्यरतिः स्यान्मे भवतां हि प्रसादतः
पश्चाद्धि वैष्णवं लोकं सभार्यश्च पितामहैः ॥ २२ ॥
मूलम्
धर्मसत्यरतिः स्यान्मे भवतां हि प्रसादतः
पश्चाद्धि वैष्णवं लोकं सभार्यश्च पितामहैः ॥ २२ ॥
विश्वास-प्रस्तुतिः
गन्तुमिच्छाम्यहं देवा यदि तुष्टा महौजसः
देवा ऊचुः-
एवमस्तु महाभाग सर्वमेव भविष्यति ॥ २३ ॥
मूलम्
गन्तुमिच्छाम्यहं देवा यदि तुष्टा महौजसः
देवा ऊचुः-
एवमस्तु महाभाग सर्वमेव भविष्यति ॥ २३ ॥
विश्वास-प्रस्तुतिः
पुष्पवृष्टिं ततश्चक्रुस्तयोरुपरि भूपते
जगुर्गीतं महापुण्यं ललितं सुस्वरं ततः ॥ २४ ॥
मूलम्
पुष्पवृष्टिं ततश्चक्रुस्तयोरुपरि भूपते
जगुर्गीतं महापुण्यं ललितं सुस्वरं ततः ॥ २४ ॥
विश्वास-प्रस्तुतिः
गन्धर्वा गीततत्त्वज्ञा ननृतुश्चाप्सरोगणाः
ततो देवाः सगन्धर्वाः स्वंस्वं स्थानं नृपोत्तम ॥ २५ ॥
मूलम्
गन्धर्वा गीततत्त्वज्ञा ननृतुश्चाप्सरोगणाः
ततो देवाः सगन्धर्वाः स्वंस्वं स्थानं नृपोत्तम ॥ २५ ॥
विश्वास-प्रस्तुतिः
वरं दत्वा प्रजग्मुस्ते स्तूयमानाः पतिव्रताम्
नारीतीर्थं समाख्यातमन्यत्किञ्चिद्वदामि ते ॥ २६ ॥
मूलम्
वरं दत्वा प्रजग्मुस्ते स्तूयमानाः पतिव्रताम्
नारीतीर्थं समाख्यातमन्यत्किञ्चिद्वदामि ते ॥ २६ ॥
विश्वास-प्रस्तुतिः
एतत्ते सर्वमाख्यातं पुण्याख्यानमनुत्तमम्
यः शृणोति नरो राजन्सर्वपापैः प्रमुच्यते ॥ २७ ॥
मूलम्
एतत्ते सर्वमाख्यातं पुण्याख्यानमनुत्तमम्
यः शृणोति नरो राजन्सर्वपापैः प्रमुच्यते ॥ २७ ॥
विश्वास-प्रस्तुतिः
श्रद्धया शृणुते नारी सुकलाख्यानमुत्तमम्
सौभाग्येन तु सत्येन पुत्रपौत्रैर्न मुच्यते ॥ २८ ॥
मूलम्
श्रद्धया शृणुते नारी सुकलाख्यानमुत्तमम्
सौभाग्येन तु सत्येन पुत्रपौत्रैर्न मुच्यते ॥ २८ ॥
विश्वास-प्रस्तुतिः
मोदते धनधान्येन सहभर्त्रा सुखी भवेत्
पतिव्रता भवेत्सा च जन्मजन्मनि नान्यथा ॥ २९ ॥
मूलम्
मोदते धनधान्येन सहभर्त्रा सुखी भवेत्
पतिव्रता भवेत्सा च जन्मजन्मनि नान्यथा ॥ २९ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेत्
धनधान्यं भवेच्चैव वैश्यगेहे न संशयः ॥ ३० ॥
मूलम्
ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेत्
धनधान्यं भवेच्चैव वैश्यगेहे न संशयः ॥ ३० ॥
विश्वास-प्रस्तुतिः
धर्मज्ञो जायते राजन्सदाचारः सुखी भवेत्
शूद्र सुःखमवाप्नोति पुत्रपौत्रैः प्रवर्धते ॥ ३१ ॥
मूलम्
धर्मज्ञो जायते राजन्सदाचारः सुखी भवेत्
शूद्र सुःखमवाप्नोति पुत्रपौत्रैः प्रवर्धते ॥ ३१ ॥
विश्वास-प्रस्तुतिः
विपुला जायते लक्ष्मीर्धनधान्यैरलङ्कृता ॥ ३२ ॥
मूलम्
विपुला जायते लक्ष्मीर्धनधान्यैरलङ्कृता ॥ ३२ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे षष्टितमोऽध्यायः ६०