शिवशर्मोवाच-
विश्वास-प्रस्तुतिः
मङ्गले श्रूयतां वाक्यं यदि पृच्छसि साम्प्रतम्
यदर्थं हि त्वया पृष्टं तन्निबोध वरानने ॥ १ ॥
मूलम्
मङ्गले श्रूयतां वाक्यं यदि पृच्छसि साम्प्रतम्
यदर्थं हि त्वया पृष्टं तन्निबोध वरानने ॥ १ ॥
विश्वास-प्रस्तुतिः
इयं हि साम्प्रतं प्राप्ता वराकी भिक्षुरूपिणी
वसुदत्तस्य विप्रस्य सुतेयं चारुलोचने ॥ २ ॥
मूलम्
इयं हि साम्प्रतं प्राप्ता वराकी भिक्षुरूपिणी
वसुदत्तस्य विप्रस्य सुतेयं चारुलोचने ॥ २ ॥
विश्वास-प्रस्तुतिः
सुदेवा नाम भद्रेयं मम जाया प्रिया सदा
केनापि कारणेनैव देशं त्यक्त्वा समागता ॥ ३ ॥
मूलम्
सुदेवा नाम भद्रेयं मम जाया प्रिया सदा
केनापि कारणेनैव देशं त्यक्त्वा समागता ॥ ३ ॥
विश्वास-प्रस्तुतिः
ममदुःखेन दग्धेयं वियोगेन वरानने
मां ज्ञात्वा तु समायाता भिक्षुरूपेण ते गृहम् ॥ ४ ॥
मूलम्
ममदुःखेन दग्धेयं वियोगेन वरानने
मां ज्ञात्वा तु समायाता भिक्षुरूपेण ते गृहम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
एवं ज्ञात्वा त्वया भद्रे आतिथ्यं परिशोभितम्
कर्त्तव्यं न च सन्देह इच्छन्त्या मम सुप्रियम् ॥ ५ ॥
मूलम्
एवं ज्ञात्वा त्वया भद्रे आतिथ्यं परिशोभितम्
कर्त्तव्यं न च सन्देह इच्छन्त्या मम सुप्रियम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
भर्तुर्वाक्यं निशम्यैव मङ्गला पतिदेवता
हर्षेण महताविष्टा स्वयमेव सुमङ्गला ॥ ६ ॥
मूलम्
भर्तुर्वाक्यं निशम्यैव मङ्गला पतिदेवता
हर्षेण महताविष्टा स्वयमेव सुमङ्गला ॥ ६ ॥
विश्वास-प्रस्तुतिः
स्नानाच्छादन भोज्यं च मम चक्रे वरानने
रत्नकाञ्चनयुक्तैश्चाभरणैश्च पतिव्रता ॥ ७ ॥
मूलम्
स्नानाच्छादन भोज्यं च मम चक्रे वरानने
रत्नकाञ्चनयुक्तैश्चाभरणैश्च पतिव्रता ॥ ७ ॥
विश्वास-प्रस्तुतिः
अहं हि भूषिता भद्रे तयैव पतिकाम्यया
तयाहं भूषिता देवि मानस्नानैश्च भोजनैः ॥ ८ ॥
मूलम्
अहं हि भूषिता भद्रे तयैव पतिकाम्यया
तयाहं भूषिता देवि मानस्नानैश्च भोजनैः ॥ ८ ॥
विश्वास-प्रस्तुतिः
भर्त्राहं मानिता देवि जातं दुःखमनन्तकम्
ममोरसि महातीव्रं सर्वप्राणविनाशनम् ॥ ९ ॥
मूलम्
भर्त्राहं मानिता देवि जातं दुःखमनन्तकम्
ममोरसि महातीव्रं सर्वप्राणविनाशनम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
तस्या मानो मया दृष्टो दुःखमात्मगतं तथा
चिन्ता मे दारुणा जाता यया प्राणा व्रजन्ति मे ॥ १० ॥
मूलम्
तस्या मानो मया दृष्टो दुःखमात्मगतं तथा
चिन्ता मे दारुणा जाता यया प्राणा व्रजन्ति मे ॥ १० ॥
विश्वास-प्रस्तुतिः
कदापि वचनं दत्तं न मया पापया शुभम्
अस्यैव विप्रवर्यस्य आचरन्त्या च दुष्कृतम् ॥ ११ ॥
मूलम्
कदापि वचनं दत्तं न मया पापया शुभम्
अस्यैव विप्रवर्यस्य आचरन्त्या च दुष्कृतम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
पादप्रक्षालनं नैव अङ्गसंवाहनं नहि
एकान्तं न मया दत्तं तस्यैव हि महात्मनः ॥ १२ ॥
मूलम्
पादप्रक्षालनं नैव अङ्गसंवाहनं नहि
एकान्तं न मया दत्तं तस्यैव हि महात्मनः ॥ १२ ॥
विश्वास-प्रस्तुतिः
सम्भाषां कथमस्यैव करिष्ये पापनिश्चया
रात्रौ चैव तदा तत्र पतिता दुःखसागरे ॥ १३ ॥
मूलम्
सम्भाषां कथमस्यैव करिष्ये पापनिश्चया
रात्रौ चैव तदा तत्र पतिता दुःखसागरे ॥ १३ ॥
विश्वास-प्रस्तुतिः
एवं हि चिन्तमानायाः स्फुटितं हृदयं मम
गताः प्राणास्तदा कायं परित्यज्य वरानने ॥ १४ ॥
मूलम्
एवं हि चिन्तमानायाः स्फुटितं हृदयं मम
गताः प्राणास्तदा कायं परित्यज्य वरानने ॥ १४ ॥
विश्वास-प्रस्तुतिः
तत्र दूताः समायाता धर्मराजस्य वै तदा
वीराश्च दारुणाः क्रूरा गदाचक्रासिधारिणः ॥ १५ ॥
मूलम्
तत्र दूताः समायाता धर्मराजस्य वै तदा
वीराश्च दारुणाः क्रूरा गदाचक्रासिधारिणः ॥ १५ ॥
विश्वास-प्रस्तुतिः
तैस्तु बद्धा महाभागे शृङ्खलैर्दृढबन्धनैः
नीता यमपुरं तैस्तु रुदमाना सुदुःखिता ॥ १६ ॥
मूलम्
तैस्तु बद्धा महाभागे शृङ्खलैर्दृढबन्धनैः
नीता यमपुरं तैस्तु रुदमाना सुदुःखिता ॥ १६ ॥
विश्वास-प्रस्तुतिः
मुद्गरैस्ताड्यमानाहं दुर्गमार्गेण पीडिता
भर्त्स्यमाना यमस्याग्रे तैस्तत्राहं प्रवेशिता ॥ १७ ॥
मूलम्
मुद्गरैस्ताड्यमानाहं दुर्गमार्गेण पीडिता
भर्त्स्यमाना यमस्याग्रे तैस्तत्राहं प्रवेशिता ॥ १७ ॥
विश्वास-प्रस्तुतिः
दृष्टाहं यमराजेन सक्रोधेन महात्मना
अङ्गारसञ्चये क्षिप्ता क्षिप्ता नरकसञ्चये ॥ १८ ॥
मूलम्
दृष्टाहं यमराजेन सक्रोधेन महात्मना
अङ्गारसञ्चये क्षिप्ता क्षिप्ता नरकसञ्चये ॥ १८ ॥
विश्वास-प्रस्तुतिः
लोहस्य पुरुषं कृत्वा अग्निना परितापितः
ममोरसि समुत्क्षिप्तो निजभर्तुश्च वञ्चनात् ॥ १९ ॥
मूलम्
लोहस्य पुरुषं कृत्वा अग्निना परितापितः
ममोरसि समुत्क्षिप्तो निजभर्तुश्च वञ्चनात् ॥ १९ ॥
विश्वास-प्रस्तुतिः
नानापीडातिसन्तप्ता नरकाग्निप्रतापिता
तैलद्रोण्यां परिक्षिप्ता करम्भवालुकोपरि ॥ २० ॥
मूलम्
नानापीडातिसन्तप्ता नरकाग्निप्रतापिता
तैलद्रोण्यां परिक्षिप्ता करम्भवालुकोपरि ॥ २० ॥
विश्वास-प्रस्तुतिः
असिपत्रैश्च सञ्च्छिन्ना जलमन्त्रेण वाहिता
कूटशाल्मलिवृक्षेषु क्षिप्ता तेन महात्मना ॥ २१ ॥
मूलम्
असिपत्रैश्च सञ्च्छिन्ना जलमन्त्रेण वाहिता
कूटशाल्मलिवृक्षेषु क्षिप्ता तेन महात्मना ॥ २१ ॥
विश्वास-प्रस्तुतिः
पूयशोणितविष्ठायां पतिता कृमिसङ्कुले
सर्वेषु नरकेष्वेवं क्षिप्ताहं नृपनन्दिनि ॥ २२ ॥
मूलम्
पूयशोणितविष्ठायां पतिता कृमिसङ्कुले
सर्वेषु नरकेष्वेवं क्षिप्ताहं नृपनन्दिनि ॥ २२ ॥
विश्वास-प्रस्तुतिः
पीडायुक्तेषु तीव्रेषु तेनैवापि महात्मना
करपत्रैः पाटिताहं शक्तिभिस्ताडिता भृशम् ॥ २३ ॥
मूलम्
पीडायुक्तेषु तीव्रेषु तेनैवापि महात्मना
करपत्रैः पाटिताहं शक्तिभिस्ताडिता भृशम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
अन्येष्वेव नरकेषु पातिता नृपनन्दिनि
योनिगर्तेषु क्षिप्तास्मि पतिता दुःखसङ्कटे ॥ २४ ॥
मूलम्
अन्येष्वेव नरकेषु पातिता नृपनन्दिनि
योनिगर्तेषु क्षिप्तास्मि पतिता दुःखसङ्कटे ॥ २४ ॥
विश्वास-प्रस्तुतिः
धर्मराजेन तेनाहं नरकेषु निपातिता
वल्गुनीयोनिमासाद्य भुक्तं दुःखं सुदारुणम् ॥ २५ ॥
मूलम्
धर्मराजेन तेनाहं नरकेषु निपातिता
वल्गुनीयोनिमासाद्य भुक्तं दुःखं सुदारुणम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
गताहं क्रौष्टुकीं योनिं शुनीयोनिं पुनर्गता
सकुक्कुटीं च मार्जारीमाखुयोनिं गता ह्यहम् ॥ २६ ॥
मूलम्
गताहं क्रौष्टुकीं योनिं शुनीयोनिं पुनर्गता
सकुक्कुटीं च मार्जारीमाखुयोनिं गता ह्यहम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
एवं योनिविशेषेषु पापयोनिषु तेन च
क्षिप्तास्मि धर्मराजेन पीडिता सर्वयोनिषु ॥ २७ ॥
मूलम्
एवं योनिविशेषेषु पापयोनिषु तेन च
क्षिप्तास्मि धर्मराजेन पीडिता सर्वयोनिषु ॥ २७ ॥
विश्वास-प्रस्तुतिः
तेनैवाहं कृता भूमौ शूकरी नृपनन्दिनि
तवहस्ते महाभागे सन्ति तीर्थान्यनेकशः ॥ २८ ॥
मूलम्
तेनैवाहं कृता भूमौ शूकरी नृपनन्दिनि
तवहस्ते महाभागे सन्ति तीर्थान्यनेकशः ॥ २८ ॥
विश्वास-प्रस्तुतिः
तेनोदकेन सिक्तास्मि त्वयैव वरवर्णिनि
मम पापं गतं देवि प्रसादात्तव सुन्दरि ॥ २९ ॥
मूलम्
तेनोदकेन सिक्तास्मि त्वयैव वरवर्णिनि
मम पापं गतं देवि प्रसादात्तव सुन्दरि ॥ २९ ॥
विश्वास-प्रस्तुतिः
तवैव तेजःपुण्येन जातं ज्ञानं वरानने
इदानीं मामुद्धरस्व पतितां नरकसङ्कटे ॥ ३० ॥
मूलम्
तवैव तेजःपुण्येन जातं ज्ञानं वरानने
इदानीं मामुद्धरस्व पतितां नरकसङ्कटे ॥ ३० ॥
विश्वास-प्रस्तुतिः
यदा नोद्धरसे देवि पुनर्यास्यामि दारुणम्
नरकं च महाभागे त्राहि मां दुःखभागिनीम् ॥ ३१ ॥
मूलम्
यदा नोद्धरसे देवि पुनर्यास्यामि दारुणम्
नरकं च महाभागे त्राहि मां दुःखभागिनीम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
गताहं पापभावेन दीनाहं च निराश्रया
सुदेवोवाच-
किं कृतं हि मया भद्रे सुकृतं पुण्यसम्भवम् ॥ ३२ ॥
मूलम्
गताहं पापभावेन दीनाहं च निराश्रया
सुदेवोवाच-
किं कृतं हि मया भद्रे सुकृतं पुण्यसम्भवम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
येनाहमुद्धरे त्वां वै तन्मे त्वं वद साम्प्रतम्
शूकर्युवाच-
अयं राजा महाभाग इक्ष्वाकुर्मनुनन्दनः ॥ ३३ ॥
मूलम्
येनाहमुद्धरे त्वां वै तन्मे त्वं वद साम्प्रतम्
शूकर्युवाच-
अयं राजा महाभाग इक्ष्वाकुर्मनुनन्दनः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
विष्णुरेष महाप्राज्ञो भवती श्रीर्हि नान्यथा
पतिव्रता महाभागा पतिव्रतपरायणा ॥ ३४ ॥
मूलम्
विष्णुरेष महाप्राज्ञो भवती श्रीर्हि नान्यथा
पतिव्रता महाभागा पतिव्रतपरायणा ॥ ३४ ॥
विश्वास-प्रस्तुतिः
त्वं सती सर्वदा भद्रे सर्वतीर्थमयी प्रिया
देवि सर्वमयी नित्यं सर्वदेवमयी सदा ॥ ३५ ॥
मूलम्
त्वं सती सर्वदा भद्रे सर्वतीर्थमयी प्रिया
देवि सर्वमयी नित्यं सर्वदेवमयी सदा ॥ ३५ ॥
विश्वास-प्रस्तुतिः
महापतिव्रता लोक एका त्वं नृपतेः प्रिया
यया शुश्रूषितो भर्ता भवत्या हि अहर्निशम् ॥ ३६ ॥
मूलम्
महापतिव्रता लोक एका त्वं नृपतेः प्रिया
यया शुश्रूषितो भर्ता भवत्या हि अहर्निशम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
एकस्य दिवसस्यापि पुण्यं देहि वरानने
पति शुश्रूषितस्यापि यदि मे कुरुषे प्रियम् ॥ ३७ ॥
मूलम्
एकस्य दिवसस्यापि पुण्यं देहि वरानने
पति शुश्रूषितस्यापि यदि मे कुरुषे प्रियम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
मम माता पिता त्वं वै त्वं मे गुरुः सनातनः
अहं पापा दुराचारा असत्या ज्ञानवर्जिता ॥ ३८ ॥
मूलम्
मम माता पिता त्वं वै त्वं मे गुरुः सनातनः
अहं पापा दुराचारा असत्या ज्ञानवर्जिता ॥ ३८ ॥
विश्वास-प्रस्तुतिः
मामुद्धर महाभागे भीताहं यमताडनैः
सुकलोवाच-
एवं श्रुत्वा तया प्रोक्तं समालोक्य नृपं तदा ॥ ३९ ॥
मूलम्
मामुद्धर महाभागे भीताहं यमताडनैः
सुकलोवाच-
एवं श्रुत्वा तया प्रोक्तं समालोक्य नृपं तदा ॥ ३९ ॥
विश्वास-प्रस्तुतिः
किं करोमि महाराज एषा किं वदते पशुः
इक्ष्वाकुरुवाच-
एनां दुःखां वराकीं वै पापयोनिं गतां शुभे ॥ ४० ॥
मूलम्
किं करोमि महाराज एषा किं वदते पशुः
इक्ष्वाकुरुवाच-
एनां दुःखां वराकीं वै पापयोनिं गतां शुभे ॥ ४० ॥
विश्वास-प्रस्तुतिः
समुद्धरस्व पुण्यैस्त्वं महच्छ्रेयो भविष्यति
एवमुक्ता वरा नारी सुदेवा चारुमङ्गला ॥ ४१ ॥
मूलम्
समुद्धरस्व पुण्यैस्त्वं महच्छ्रेयो भविष्यति
एवमुक्ता वरा नारी सुदेवा चारुमङ्गला ॥ ४१ ॥
विश्वास-प्रस्तुतिः
उवाचैकाब्दपुण्यं ते मया दत्तं वरानने
एवमुक्तेन वाक्येन तया देव्या हि तत्क्षणात् ॥ ४२ ॥
मूलम्
उवाचैकाब्दपुण्यं ते मया दत्तं वरानने
एवमुक्तेन वाक्येन तया देव्या हि तत्क्षणात् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
रूपयौवनसम्पन्ना दिव्यमालाविभूषिता
दिव्यदेहा च सम्भूता तेजोज्वालासमावृता ॥ ४३ ॥
मूलम्
रूपयौवनसम्पन्ना दिव्यमालाविभूषिता
दिव्यदेहा च सम्भूता तेजोज्वालासमावृता ॥ ४३ ॥
विश्वास-प्रस्तुतिः
सर्वभूषणशोभाढ्या नानारत्नैश्च शोभिता
सञ्जाता दिव्यरूपा सा दिव्यगन्धानुलेपना ॥ ४४ ॥
मूलम्
सर्वभूषणशोभाढ्या नानारत्नैश्च शोभिता
सञ्जाता दिव्यरूपा सा दिव्यगन्धानुलेपना ॥ ४४ ॥
विश्वास-प्रस्तुतिः
दिव्यं विमानमारूढा अन्तरिक्षं गता सती
तामुवाच ततो राज्ञीं प्रणतानतकन्धरा ॥ ४५ ॥
मूलम्
दिव्यं विमानमारूढा अन्तरिक्षं गता सती
तामुवाच ततो राज्ञीं प्रणतानतकन्धरा ॥ ४५ ॥
विश्वास-प्रस्तुतिः
स्वस्त्यस्तु ते महाभागे प्रसादात्तव सुन्दरि
व्रजामि पातकान्मुक्ता स्वर्गं पुण्यतमं शुभम् ॥ ४६ ॥
मूलम्
स्वस्त्यस्तु ते महाभागे प्रसादात्तव सुन्दरि
व्रजामि पातकान्मुक्ता स्वर्गं पुण्यतमं शुभम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
प्रणम्यैवं गता स्वर्गं सुदेवा शृणु सत्तम
एतत्ते सर्वमाख्यातं सुकलाया निवेदितम् ॥ ४७ ॥
मूलम्
प्रणम्यैवं गता स्वर्गं सुदेवा शृणु सत्तम
एतत्ते सर्वमाख्यातं सुकलाया निवेदितम् ॥ ४७ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे सुदेवास्वर्गारोहणन्नाम द्विपञ्चाशत्तमोऽध्यायः ५२