सप्तचत्वारिंशोऽध्यायः
विश्वास-प्रस्तुतिः
सुकलोवाच-
सुदेवा चारुसर्वाङ्गी तामुवाचाथ सूकरीम्
पशुयोनिं गता त्वं हि कथं वदसि संस्कृतम् ॥ १ ॥
मूलम्
सुकलोवाच-
सुदेवा चारुसर्वाङ्गी तामुवाचाथ सूकरीम्
पशुयोनिं गता त्वं हि कथं वदसि संस्कृतम् ॥ १ ॥
विश्वास-प्रस्तुतिः
एवंविधं महाज्ञानं कस्माद्भूतं वदस्व मे
कथं जानासि वै भर्तुश्चरित्रमात्मनः शुभे ॥ २ ॥
मूलम्
एवंविधं महाज्ञानं कस्माद्भूतं वदस्व मे
कथं जानासि वै भर्तुश्चरित्रमात्मनः शुभे ॥ २ ॥
विश्वास-प्रस्तुतिः
शूकर्युवाच-
पशोर्भावेन मोहेन मुष्टाहं वरवर्णिनि
निहता खड्गबाणैश्च पतिता रणमूर्धनि ॥ ३ ॥
मूलम्
शूकर्युवाच-
पशोर्भावेन मोहेन मुष्टाहं वरवर्णिनि
निहता खड्गबाणैश्च पतिता रणमूर्धनि ॥ ३ ॥
विश्वास-प्रस्तुतिः
मूर्च्छयाभिपरिक्लिन्ना ज्ञानहीना वरानने
त्वयाभिषिक्ता येनाहं पुण्यहस्तेन सुन्दरि ॥ ४ ॥
मूलम्
मूर्च्छयाभिपरिक्लिन्ना ज्ञानहीना वरानने
त्वयाभिषिक्ता येनाहं पुण्यहस्तेन सुन्दरि ॥ ४ ॥
विश्वास-प्रस्तुतिः
पुण्योदकेन शीतेन तव हस्तगतेन वै
अभिषिक्ते हि मे काये मोहो नष्टो विहाय माम् ॥ ५ ॥
मूलम्
पुण्योदकेन शीतेन तव हस्तगतेन वै
अभिषिक्ते हि मे काये मोहो नष्टो विहाय माम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
यथा विनाशं तेजोभिरन्धकारः प्रयाति सः
तथा तवाभिषेकेण मम पापं गतं शुभे ॥ ६ ॥
मूलम्
यथा विनाशं तेजोभिरन्धकारः प्रयाति सः
तथा तवाभिषेकेण मम पापं गतं शुभे ॥ ६ ॥
विश्वास-प्रस्तुतिः
प्रसादात्तव चार्वङ्गि लब्धं ज्ञानं पुरातनम्
पुण्यां गतिं प्रयास्यामि इति ज्ञातं मया शुभे ॥ ७ ॥
मूलम्
प्रसादात्तव चार्वङ्गि लब्धं ज्ञानं पुरातनम्
पुण्यां गतिं प्रयास्यामि इति ज्ञातं मया शुभे ॥ ७ ॥
विश्वास-प्रस्तुतिः
श्रूयतामभिधास्यामि पूर्वं वृत्तान्तमात्मनः
यत्कृतं तु मया भद्रे पापया दुष्कृतं बहु ॥ ८ ॥
मूलम्
श्रूयतामभिधास्यामि पूर्वं वृत्तान्तमात्मनः
यत्कृतं तु मया भद्रे पापया दुष्कृतं बहु ॥ ८ ॥
विश्वास-प्रस्तुतिः
कलिङ्गाख्ये महादेशे श्रीपुरन्नाम पत्तनम्
सर्वसिद्धिसमाकीर्णं चतुर्वर्णनिषेवितम् ॥ ९ ॥
मूलम्
कलिङ्गाख्ये महादेशे श्रीपुरन्नाम पत्तनम्
सर्वसिद्धिसमाकीर्णं चतुर्वर्णनिषेवितम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
वसति स्म द्विजः कोपि वसुदत्त इति श्रुतः
ब्रह्माचारपरोनित्यं सत्यधर्मपरायणः ॥ १० ॥
मूलम्
वसति स्म द्विजः कोपि वसुदत्त इति श्रुतः
ब्रह्माचारपरोनित्यं सत्यधर्मपरायणः ॥ १० ॥
विश्वास-प्रस्तुतिः
वेदवेत्ता ज्ञानवेत्ता शुचिमान्गुणवान्धनी
धनधान्यसमाकीर्णः पुत्रपौत्रैरलङ्कृतः ॥ ११ ॥
मूलम्
वेदवेत्ता ज्ञानवेत्ता शुचिमान्गुणवान्धनी
धनधान्यसमाकीर्णः पुत्रपौत्रैरलङ्कृतः ॥ ११ ॥
विश्वास-प्रस्तुतिः
तस्याहं तनया भद्रे सोदरैः स्वजनबान्धवैः
अलङ्कारैस्तु शृङ्गारैर्भूषितास्मि वरानने ॥ १२ ॥
मूलम्
तस्याहं तनया भद्रे सोदरैः स्वजनबान्धवैः
अलङ्कारैस्तु शृङ्गारैर्भूषितास्मि वरानने ॥ १२ ॥
विश्वास-प्रस्तुतिः
सुदेवानाम मे तातश्चकार स महामतिः
तस्याहं दयिता नित्यं पितुश्चापि महामते ॥ १३ ॥
मूलम्
सुदेवानाम मे तातश्चकार स महामतिः
तस्याहं दयिता नित्यं पितुश्चापि महामते ॥ १३ ॥
विश्वास-प्रस्तुतिः
रूपेणाप्रतिमा जाता संसारे नास्ति तादृशी
रूपयौवनगर्वेण मत्ताहं चारुहासिनी ॥ १४ ॥
मूलम्
रूपेणाप्रतिमा जाता संसारे नास्ति तादृशी
रूपयौवनगर्वेण मत्ताहं चारुहासिनी ॥ १४ ॥
विश्वास-प्रस्तुतिः
अहं कन्या सुरूपा वै सर्वालङ्कारशोभिता
मां च दृष्ट्वा ततो लोकाः सर्वे स्वजनवर्गकाः ॥ १५ ॥
मूलम्
अहं कन्या सुरूपा वै सर्वालङ्कारशोभिता
मां च दृष्ट्वा ततो लोकाः सर्वे स्वजनवर्गकाः ॥ १५ ॥
विश्वास-प्रस्तुतिः
मामेवं याचमानास्ते विवाहार्थे वरानने
याचिताहं द्विजैः सर्वैर्न ददाति पिता मम ॥ १६ ॥
मूलम्
मामेवं याचमानास्ते विवाहार्थे वरानने
याचिताहं द्विजैः सर्वैर्न ददाति पिता मम ॥ १६ ॥
विश्वास-प्रस्तुतिः
स्नेहाच्चैव महाभागे मुमोह स महामतिः
न दत्ताहं तदा तेन पित्रा चैव महात्मना ॥ १७ ॥
मूलम्
स्नेहाच्चैव महाभागे मुमोह स महामतिः
न दत्ताहं तदा तेन पित्रा चैव महात्मना ॥ १७ ॥
विश्वास-प्रस्तुतिः
सम्प्राप्तं यौवनं बाले मयि भावसमन्वितम्
रूपं मे तादृशं दृष्ट्वा मम माता सुदुःखिता ॥ १८ ॥
मूलम्
सम्प्राप्तं यौवनं बाले मयि भावसमन्वितम्
रूपं मे तादृशं दृष्ट्वा मम माता सुदुःखिता ॥ १८ ॥
विश्वास-प्रस्तुतिः
पितरं मे उवाचाथ कस्मात्कन्या न दीयते
त्वं कस्मै सुद्विजायैव ब्राह्मणाय महात्मने ॥ १९ ॥
मूलम्
पितरं मे उवाचाथ कस्मात्कन्या न दीयते
त्वं कस्मै सुद्विजायैव ब्राह्मणाय महात्मने ॥ १९ ॥
विश्वास-प्रस्तुतिः
देहि कन्यां महाभाग सम्प्राप्ता यौवनं त्वियम्
वसुदत्तो द्विजश्रेष्ठः प्रत्युवाच द्विजोत्तमः ॥ २० ॥
मूलम्
देहि कन्यां महाभाग सम्प्राप्ता यौवनं त्वियम्
वसुदत्तो द्विजश्रेष्ठः प्रत्युवाच द्विजोत्तमः ॥ २० ॥
विश्वास-प्रस्तुतिः
मातरं मे महाभागे श्रूयतां वचनं मम
महामोहेनमुग्धोऽस्मि सुताया वरवर्णिनि ॥ २१ ॥
मूलम्
मातरं मे महाभागे श्रूयतां वचनं मम
महामोहेनमुग्धोऽस्मि सुताया वरवर्णिनि ॥ २१ ॥
विश्वास-प्रस्तुतिः
यो मे गृहस्थो विप्रो वै भविष्यति शुभे शृणु
तस्मै कन्यां प्रदास्यामि जामात्रे तु न संशयः ॥ २२ ॥
मूलम्
यो मे गृहस्थो विप्रो वै भविष्यति शुभे शृणु
तस्मै कन्यां प्रदास्यामि जामात्रे तु न संशयः ॥ २२ ॥
विश्वास-प्रस्तुतिः
मम प्राणप्रिया चैषा सुदेवा नात्र संशयः
एवमूचे मदर्थे स वसुदत्तः पिता मम ॥ २३ ॥
मूलम्
मम प्राणप्रिया चैषा सुदेवा नात्र संशयः
एवमूचे मदर्थे स वसुदत्तः पिता मम ॥ २३ ॥
विश्वास-प्रस्तुतिः
कौशिकस्य कुले जातः सर्वविद्याविशारदः
ब्राह्मणानां गुणैर्युक्तः शीलवान्गुणवाञ्छुचिः ॥ २४ ॥
मूलम्
कौशिकस्य कुले जातः सर्वविद्याविशारदः
ब्राह्मणानां गुणैर्युक्तः शीलवान्गुणवाञ्छुचिः ॥ २४ ॥
विश्वास-प्रस्तुतिः
वेदाध्ययनसम्पन्नं पठमानं हि सुस्वरम्
भिक्षार्थं द्वारमायान्तं पितृमातृविवर्जितम् ॥ २५ ॥
मूलम्
वेदाध्ययनसम्पन्नं पठमानं हि सुस्वरम्
भिक्षार्थं द्वारमायान्तं पितृमातृविवर्जितम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वासमनुप्राप्तं रूपं वीक्ष्य महामतिः
तं प्रोवाच पिता एवं को भवान्वै भविष्यति ॥ २६ ॥
मूलम्
तं दृष्ट्वासमनुप्राप्तं रूपं वीक्ष्य महामतिः
तं प्रोवाच पिता एवं को भवान्वै भविष्यति ॥ २६ ॥
विश्वास-प्रस्तुतिः
किं ते नाम कुलं गोत्रमाचारं वद साम्प्रतम्
समाकर्ण्य पितुर्वाक्यं वसुदत्तमुवाच सः ॥ २७ ॥
मूलम्
किं ते नाम कुलं गोत्रमाचारं वद साम्प्रतम्
समाकर्ण्य पितुर्वाक्यं वसुदत्तमुवाच सः ॥ २७ ॥
विश्वास-प्रस्तुतिः
कौशिकस्यान्वये जातो वेदवेदाङ्गपारगः
शिवशर्मेति मे नाम पितृमातृविवर्जितः ॥ २८ ॥
मूलम्
कौशिकस्यान्वये जातो वेदवेदाङ्गपारगः
शिवशर्मेति मे नाम पितृमातृविवर्जितः ॥ २८ ॥
विश्वास-प्रस्तुतिः
सन्ति मे भ्रातरश्चान्ये चत्वारो वेदपारगाः
एवं कुलं समाख्यातमाचारः कुलसम्भवः ॥ २९ ॥
मूलम्
सन्ति मे भ्रातरश्चान्ये चत्वारो वेदपारगाः
एवं कुलं समाख्यातमाचारः कुलसम्भवः ॥ २९ ॥
विश्वास-प्रस्तुतिः
एवं सर्वं समाख्यातं पितरं शिवशर्मणा
शुभे लग्ने तिथौ प्राप्ते नक्षत्रे भगदैवते ॥ ३० ॥
मूलम्
एवं सर्वं समाख्यातं पितरं शिवशर्मणा
शुभे लग्ने तिथौ प्राप्ते नक्षत्रे भगदैवते ॥ ३० ॥
विश्वास-प्रस्तुतिः
पित्रा दत्तास्मि सुभगे तस्मै विप्राय वै तदा
पितृगेहे वसाम्येका तेन सार्धं महात्मना ॥ ३१ ॥
मूलम्
पित्रा दत्तास्मि सुभगे तस्मै विप्राय वै तदा
पितृगेहे वसाम्येका तेन सार्धं महात्मना ॥ ३१ ॥
विश्वास-प्रस्तुतिः
नैव शुश्रूषितो भर्ता मया स पापया तदा
पितृमातृसुद्रव्येण गर्वेणापि प्रमोहिता ॥ ३२ ॥
मूलम्
नैव शुश्रूषितो भर्ता मया स पापया तदा
पितृमातृसुद्रव्येण गर्वेणापि प्रमोहिता ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अङ्गसंवाहनं तस्य न कृतं हि मया कदा
रतिभावेन स्नेहेन वचनेन मया शुभे ॥ ३३ ॥
मूलम्
अङ्गसंवाहनं तस्य न कृतं हि मया कदा
रतिभावेन स्नेहेन वचनेन मया शुभे ॥ ३३ ॥
विश्वास-प्रस्तुतिः
क्रूरबुद्ध्या हि दृष्टोसौ सर्वदा पापया मया
पुंश्चलीनां प्रसङ्गेन तद्भावं हि गता शुभे ॥ ३४ ॥
मूलम्
क्रूरबुद्ध्या हि दृष्टोसौ सर्वदा पापया मया
पुंश्चलीनां प्रसङ्गेन तद्भावं हि गता शुभे ॥ ३४ ॥
विश्वास-प्रस्तुतिः
मातापित्रोश्च भर्तुश्च भ्रातॄणां हितमेव च
न करोम्यहमेवापि यत्रयत्र व्रजाम्यहम् ॥ ३५ ॥
मूलम्
मातापित्रोश्च भर्तुश्च भ्रातॄणां हितमेव च
न करोम्यहमेवापि यत्रयत्र व्रजाम्यहम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
एवं मे दुष्कृतं दृष्ट्वा शिवशर्मा पतिर्मम
स्नेहाच्छ्वशुरवर्गस्य मम भर्त्ता महामतिः ॥ ३६ ॥
मूलम्
एवं मे दुष्कृतं दृष्ट्वा शिवशर्मा पतिर्मम
स्नेहाच्छ्वशुरवर्गस्य मम भर्त्ता महामतिः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
न किञ्चिद्वक्ति मां सोपि क्षमते दुष्कृतं मम
वार्यमाणा कुटुम्बेन अहमेवं सुपापिनी ॥ ३७ ॥
मूलम्
न किञ्चिद्वक्ति मां सोपि क्षमते दुष्कृतं मम
वार्यमाणा कुटुम्बेन अहमेवं सुपापिनी ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तस्य शीलं विदित्वा ते साधुत्वं शिवशर्मणः
पितामाता च मे सर्वे मम पापेन दुःखिताः ॥ ३८ ॥
मूलम्
तस्य शीलं विदित्वा ते साधुत्वं शिवशर्मणः
पितामाता च मे सर्वे मम पापेन दुःखिताः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
भर्त्ता मे दुष्कृतं दृष्ट्वा स्वगृहान्निर्गतो बहिः
तं देशं ग्राममेनं च परित्यज्य गतस्ततः ॥ ३९ ॥
मूलम्
भर्त्ता मे दुष्कृतं दृष्ट्वा स्वगृहान्निर्गतो बहिः
तं देशं ग्राममेनं च परित्यज्य गतस्ततः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
गते भर्तरि मे तातः सञ्जातश्चिन्तयान्वितः
मम दुःखेन दुःखात्मा यथा रोगेण पीडितः ॥ ४० ॥
मूलम्
गते भर्तरि मे तातः सञ्जातश्चिन्तयान्वितः
मम दुःखेन दुःखात्मा यथा रोगेण पीडितः ॥ ४० ॥
विश्वास-प्रस्तुतिः
मम माता उवाचैनं भर्तारं दुःखपीडितम्
कस्माच्चिन्तयसे कान्त वद दुःखं ममाग्रतः ॥ ४१ ॥
मूलम्
मम माता उवाचैनं भर्तारं दुःखपीडितम्
कस्माच्चिन्तयसे कान्त वद दुःखं ममाग्रतः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
वसुदत्त उवाचैनां मातरं मम नन्दने
सुतां त्यक्त्वा गतो विप्रो जामाता शृणु वल्लभे ॥ ४२ ॥
मूलम्
वसुदत्त उवाचैनां मातरं मम नन्दने
सुतां त्यक्त्वा गतो विप्रो जामाता शृणु वल्लभे ॥ ४२ ॥
विश्वास-प्रस्तुतिः
इयं पापसमाचारा निर्घृणा पापचारिणी
अनया हि परित्यक्तः शिवशर्मा महामतिः ॥ ४३ ॥
मूलम्
इयं पापसमाचारा निर्घृणा पापचारिणी
अनया हि परित्यक्तः शिवशर्मा महामतिः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
समस्तस्य कुटुम्बस्य दाक्षिण्येन महामतिः
ममायं स द्विजः कान्ते सुदेवां नैव भाषते ॥ ४४ ॥
मूलम्
समस्तस्य कुटुम्बस्य दाक्षिण्येन महामतिः
ममायं स द्विजः कान्ते सुदेवां नैव भाषते ॥ ४४ ॥
विश्वास-प्रस्तुतिः
वसते सौम्यभावेन नैव निन्दति कुत्सति
सुदेवां पापसञ्चारां स वै पण्डितबुद्धिमान् ॥ ४५ ॥
मूलम्
वसते सौम्यभावेन नैव निन्दति कुत्सति
सुदेवां पापसञ्चारां स वै पण्डितबुद्धिमान् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
भविष्यति त्वियं दुष्टा सुदेवा कुलनाशिनी
अहमेनां परित्यज्य व्रजामि गृहवासिनि ॥ ४६ ॥
मूलम्
भविष्यति त्वियं दुष्टा सुदेवा कुलनाशिनी
अहमेनां परित्यज्य व्रजामि गृहवासिनि ॥ ४६ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण्युवाच-
अद्य ज्ञातं त्वया कान्त सुताया गुणदूषणम्
तव मोहेन स्नेहेन नष्टेयं शृणु साम्प्रतम् ॥ ४७ ॥
मूलम्
ब्राह्मण्युवाच-
अद्य ज्ञातं त्वया कान्त सुताया गुणदूषणम्
तव मोहेन स्नेहेन नष्टेयं शृणु साम्प्रतम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
तावद्विलाडयेत्पुत्रं यावत्स्यात्पञ्चवार्षिकः
शिक्षाबुद्ध्या सदा कान्त पुनर्मोहेन पोषयेत् ॥ ४८ ॥
मूलम्
तावद्विलाडयेत्पुत्रं यावत्स्यात्पञ्चवार्षिकः
शिक्षाबुद्ध्या सदा कान्त पुनर्मोहेन पोषयेत् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
स्नानाच्छादनकैर्भक्ष्यैर्भोज्यैः पेयैर्न संशयः
गुणेषु योजयेत्कान्त सद्विद्यासु च तं सुतम् ॥ ४९ ॥
मूलम्
स्नानाच्छादनकैर्भक्ष्यैर्भोज्यैः पेयैर्न संशयः
गुणेषु योजयेत्कान्त सद्विद्यासु च तं सुतम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
गुणशिक्षार्थन्निर्मोहः पिता भवति सर्वदा
पालने पोषणे कान्त सम्मोहः परिजायते ॥ ५० ॥
मूलम्
गुणशिक्षार्थन्निर्मोहः पिता भवति सर्वदा
पालने पोषणे कान्त सम्मोहः परिजायते ॥ ५० ॥
विश्वास-प्रस्तुतिः
सगुणं न वदेत्पुत्रं कुत्सयेच्च दिनेदिने
काठिन्यं च वदेन्नित्यं वचनैः परिपीडयेत् ॥ ५१ ॥
मूलम्
सगुणं न वदेत्पुत्रं कुत्सयेच्च दिनेदिने
काठिन्यं च वदेन्नित्यं वचनैः परिपीडयेत् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
यथाहि साधयेन्नित्यं सुविद्यां ज्ञानतत्परः
अभिमानेच्छलेनापि पापं त्यक्त्वा प्रदूरतः ॥ ५२ ॥
मूलम्
यथाहि साधयेन्नित्यं सुविद्यां ज्ञानतत्परः
अभिमानेच्छलेनापि पापं त्यक्त्वा प्रदूरतः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
नैपुण्यं जायते नित्यं विद्यासु च गुणेषु च
माता च ताडयेत्कन्यां स्नुषां श्वश्रूर्विताडयेत् ॥ ५३ ॥
मूलम्
नैपुण्यं जायते नित्यं विद्यासु च गुणेषु च
माता च ताडयेत्कन्यां स्नुषां श्वश्रूर्विताडयेत् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
गुरुश्च ताडयेच्छिष्यं ततः सिध्यन्ति नान्यथा
भार्यां च ताडयेत्कान्त अमात्यं नृपतिस्तथा ॥ ५४ ॥
मूलम्
गुरुश्च ताडयेच्छिष्यं ततः सिध्यन्ति नान्यथा
भार्यां च ताडयेत्कान्त अमात्यं नृपतिस्तथा ॥ ५४ ॥
विश्वास-प्रस्तुतिः
हयं च ताडयेद्धीरो गजं मात्रो दिनेदिने
शिक्षाबुद्ध्या प्रसिध्यन्ति ताडनात्पालनाद्विभो ॥ ५५ ॥
मूलम्
हयं च ताडयेद्धीरो गजं मात्रो दिनेदिने
शिक्षाबुद्ध्या प्रसिध्यन्ति ताडनात्पालनाद्विभो ॥ ५५ ॥
विश्वास-प्रस्तुतिः
त्वयेयं नाशिता नाथ सर्वदैव न संशयः
सार्धं सुब्राह्मणेनापि भवता शिवशर्मणा ॥ ५६ ॥
मूलम्
त्वयेयं नाशिता नाथ सर्वदैव न संशयः
सार्धं सुब्राह्मणेनापि भवता शिवशर्मणा ॥ ५६ ॥
विश्वास-प्रस्तुतिः
निरङ्कुशा कृता गेहे तेन नष्टा महामते
तावद्धि धारयेत्कन्यां गृहे कान्तवचः शृणु ॥ ५७ ॥
मूलम्
निरङ्कुशा कृता गेहे तेन नष्टा महामते
तावद्धि धारयेत्कन्यां गृहे कान्तवचः शृणु ॥ ५७ ॥
विश्वास-प्रस्तुतिः
अष्टवर्षान्विता यावत्प्रबलां नैव धारयेत्
पितुर्गेहस्थिता पुत्री यत्पापं हि प्रकुर्वती ॥ ५८ ॥
मूलम्
अष्टवर्षान्विता यावत्प्रबलां नैव धारयेत्
पितुर्गेहस्थिता पुत्री यत्पापं हि प्रकुर्वती ॥ ५८ ॥
विश्वास-प्रस्तुतिः
उभाभ्यामपि तत्पापं पितृभ्यामपि विन्दति
तस्मान्न धार्यते कन्या समर्था निजमन्दिरे ॥ ५९ ॥
मूलम्
उभाभ्यामपि तत्पापं पितृभ्यामपि विन्दति
तस्मान्न धार्यते कन्या समर्था निजमन्दिरे ॥ ५९ ॥
विश्वास-प्रस्तुतिः
यस्य दत्ता भवेत्सा च तस्य गेहे प्रपोषयेत्
तत्रस्था साधयेत्कान्तं सगुणं भक्तिपूर्वकम् ॥ ६० ॥
मूलम्
यस्य दत्ता भवेत्सा च तस्य गेहे प्रपोषयेत्
तत्रस्था साधयेत्कान्तं सगुणं भक्तिपूर्वकम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
कुलस्य जायते कीर्तिः पिता सुखेन जीवति
तत्रस्था कुरुते पापं तत्पापं भुञ्जते पतिः ॥ ६१ ॥
मूलम्
कुलस्य जायते कीर्तिः पिता सुखेन जीवति
तत्रस्था कुरुते पापं तत्पापं भुञ्जते पतिः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
तत्रस्था वर्द्धते नित्यं पुत्रैः पौत्रैः सदैव सा
पिता कीर्तिमवाप्नोति सुतायाः सुगुणैः प्रिय ॥ ६२ ॥
मूलम्
तत्रस्था वर्द्धते नित्यं पुत्रैः पौत्रैः सदैव सा
पिता कीर्तिमवाप्नोति सुतायाः सुगुणैः प्रिय ॥ ६२ ॥
विश्वास-प्रस्तुतिः
तस्मान्न धारयेत्कान्त गेहे पुत्रीं सभर्तृकाम्
इत्यर्थे श्रूयते कान्त इतिहासो भविष्यति ॥ ६३ ॥
मूलम्
तस्मान्न धारयेत्कान्त गेहे पुत्रीं सभर्तृकाम्
इत्यर्थे श्रूयते कान्त इतिहासो भविष्यति ॥ ६३ ॥
विश्वास-प्रस्तुतिः
अष्टविंशतिके प्राप्ते युगे द्वापरके महान्
उग्रसेनस्य वीरस्य यदुज्येष्ठस्य यत्प्रभो ॥ ६४ ॥
मूलम्
अष्टविंशतिके प्राप्ते युगे द्वापरके महान्
उग्रसेनस्य वीरस्य यदुज्येष्ठस्य यत्प्रभो ॥ ६४ ॥
विश्वास-प्रस्तुतिः
चरित्रं ते प्रवक्ष्यमि शृणुष्वैकमना द्विज ॥ ६५ ॥
मूलम्
चरित्रं ते प्रवक्ष्यमि शृणुष्वैकमना द्विज ॥ ६५ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे
सप्तचत्वारिंशोऽध्यायः ४७