षट्चत्वारिंशोऽध्यायः
विश्वास-प्रस्तुतिः
सुकलोवाच-
श्वसन्तीं शूकरीं दृष्ट्वा पतितां पुत्रवत्सलाम्
सुदेवावकृपयाविष्टा गत्वा तां दुःखितां प्रति ॥ १ ॥
मूलम्
सुकलोवाच-
श्वसन्तीं शूकरीं दृष्ट्वा पतितां पुत्रवत्सलाम्
सुदेवावकृपयाविष्टा गत्वा तां दुःखितां प्रति ॥ १ ॥
विश्वास-प्रस्तुतिः
अभिषिच्य मुखं तस्याः शीतलेनोदकेन च
पुनः सर्वाङ्गमेवापि दुःखितां रणशालिनीम् ॥ २ ॥
मूलम्
अभिषिच्य मुखं तस्याः शीतलेनोदकेन च
पुनः सर्वाङ्गमेवापि दुःखितां रणशालिनीम् ॥ २ ॥
विश्वास-प्रस्तुतिः
पुण्येन शीततोयेन सा उवाचाभिषिञ्चतीम्
उवाच मानुषीं वाचं सुस्वरं नृपतिप्रियाम् ॥ ३ ॥
मूलम्
पुण्येन शीततोयेन सा उवाचाभिषिञ्चतीम्
उवाच मानुषीं वाचं सुस्वरं नृपतिप्रियाम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
सुखं भवतु ते देवि अभिषिक्ता त्वया यदि
सम्पर्काद्दर्शनात्तेद्य गतो मे पापसञ्चयः ॥ ४ ॥
मूलम्
सुखं भवतु ते देवि अभिषिक्ता त्वया यदि
सम्पर्काद्दर्शनात्तेद्य गतो मे पापसञ्चयः ॥ ४ ॥
विश्वास-प्रस्तुतिः
तदाकर्ण्य महद्वाक्यमद्भुताकारसंयुतम्
चित्रमेतन्मया दृष्टं कृतं तेऽनामयं वचः ॥ ५ ॥
मूलम्
तदाकर्ण्य महद्वाक्यमद्भुताकारसंयुतम्
चित्रमेतन्मया दृष्टं कृतं तेऽनामयं वचः ॥ ५ ॥
विश्वास-प्रस्तुतिः
पशुजातिमतीचेयं सौष्ठवं भाषते स्फुटम्
स्वरव्यञ्जनसम्पन्नं संस्कृतमुत्तमं मम ॥ ६ ॥
मूलम्
पशुजातिमतीचेयं सौष्ठवं भाषते स्फुटम्
स्वरव्यञ्जनसम्पन्नं संस्कृतमुत्तमं मम ॥ ६ ॥
विश्वास-प्रस्तुतिः
हर्षेण विस्मयेनापि कृत्वा साहसमुत्तमम्
तत्रस्था सा महाभागा तं पतिं वाक्यमब्रवीत् ॥ ७ ॥
मूलम्
हर्षेण विस्मयेनापि कृत्वा साहसमुत्तमम्
तत्रस्था सा महाभागा तं पतिं वाक्यमब्रवीत् ॥ ७ ॥
विश्वास-प्रस्तुतिः
पश्य राजन्नपूर्वेयं संस्कृतं भाषते महत्
पशुयोनिगता चेयं यथा वै मानुषो वदेत् ॥ ८ ॥
मूलम्
पश्य राजन्नपूर्वेयं संस्कृतं भाषते महत्
पशुयोनिगता चेयं यथा वै मानुषो वदेत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
तदाकर्ण्य ततो राजा सर्वज्ञानवतां वरः
अद्भुतमद्भुताकारं यन्न दृष्टं श्रुतं मया ॥ ९ ॥
मूलम्
तदाकर्ण्य ततो राजा सर्वज्ञानवतां वरः
अद्भुतमद्भुताकारं यन्न दृष्टं श्रुतं मया ॥ ९ ॥
विश्वास-प्रस्तुतिः
तामुवाच ततो राजा सुदेवां सुप्रियां तदा
पृच्छ चैनां शुभां कान्ते का चेयं तु भविष्यति ॥ १० ॥
मूलम्
तामुवाच ततो राजा सुदेवां सुप्रियां तदा
पृच्छ चैनां शुभां कान्ते का चेयं तु भविष्यति ॥ १० ॥
विश्वास-प्रस्तुतिः
श्रुत्वा तु नृपतेर्वाक्यं सा पप्रच्छ च सूकरीम्
का भविष्यसि त्वं भद्रे चित्रं ते दृश्यते बहु ॥ ११ ॥
मूलम्
श्रुत्वा तु नृपतेर्वाक्यं सा पप्रच्छ च सूकरीम्
का भविष्यसि त्वं भद्रे चित्रं ते दृश्यते बहु ॥ ११ ॥
विश्वास-प्रस्तुतिः
पशुयोनिगता त्वं वै भाषसे मानुषं वचः
सौष्ठवं ज्ञानसम्पन्नं वद मे पूर्वचेष्टितम् ॥ १२ ॥
मूलम्
पशुयोनिगता त्वं वै भाषसे मानुषं वचः
सौष्ठवं ज्ञानसम्पन्नं वद मे पूर्वचेष्टितम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
भर्तुश्चापि महाराज भटस्यास्य महात्मनः
कोयं धर्मो महावीर्यो गतः स्वर्गं पराक्रमैः ॥ १३ ॥
मूलम्
भर्तुश्चापि महाराज भटस्यास्य महात्मनः
कोयं धर्मो महावीर्यो गतः स्वर्गं पराक्रमैः ॥ १३ ॥
विश्वास-प्रस्तुतिः
आत्मनश्च स्वभर्तुश्च सर्वं पूर्वानुगं वद
एवमुक्त्वा महाभागा विरराम नृपप्रिया ॥ १४ ॥
मूलम्
आत्मनश्च स्वभर्तुश्च सर्वं पूर्वानुगं वद
एवमुक्त्वा महाभागा विरराम नृपप्रिया ॥ १४ ॥
विश्वास-प्रस्तुतिः
शूकर्युवाच-
यदि पृच्छसि मां भद्रे ममास्य च महात्मनः
तत्सर्वं ते प्रवक्ष्यामि चरितं पूर्वचेष्टितम् ॥ १५ ॥
मूलम्
शूकर्युवाच-
यदि पृच्छसि मां भद्रे ममास्य च महात्मनः
तत्सर्वं ते प्रवक्ष्यामि चरितं पूर्वचेष्टितम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
अयमेष महाप्राज्ञो गन्धर्वो गीतपण्डितः
रङ्गविद्याधरो नाम सर्वशास्त्रार्थकोविदः ॥ १६ ॥
मूलम्
अयमेष महाप्राज्ञो गन्धर्वो गीतपण्डितः
रङ्गविद्याधरो नाम सर्वशास्त्रार्थकोविदः ॥ १६ ॥
विश्वास-प्रस्तुतिः
मेरुं गिरिवरश्रेष्ठं चारुकन्दरनिर्झरम्
तमाश्रित्य महातेजाः पुलस्त्यो मुनिसत्तमः ॥ १७ ॥
मूलम्
मेरुं गिरिवरश्रेष्ठं चारुकन्दरनिर्झरम्
तमाश्रित्य महातेजाः पुलस्त्यो मुनिसत्तमः ॥ १७ ॥
विश्वास-प्रस्तुतिः
तपश्चचार तेजस्वी निर्व्यलीकेन चेतसा
विद्याधरस्तत्र गतः स्वेच्छया स महाप्रभो ॥ १८ ॥
मूलम्
तपश्चचार तेजस्वी निर्व्यलीकेन चेतसा
विद्याधरस्तत्र गतः स्वेच्छया स महाप्रभो ॥ १८ ॥
विश्वास-प्रस्तुतिः
तमाश्रित्य गिरिश्रेष्ठं गीतमभ्यसते तदा
स्वरतालसमोपेतं सुस्वरं चारुहासिनि ॥ १९ ॥
मूलम्
तमाश्रित्य गिरिश्रेष्ठं गीतमभ्यसते तदा
स्वरतालसमोपेतं सुस्वरं चारुहासिनि ॥ १९ ॥
विश्वास-प्रस्तुतिः
गीतं श्रुत्वा मुनिस्तस्य ध्यानाच्चलितमानसः
गायन्तं तमुवाचेदं गीतविद्याधरं प्रति ॥ २० ॥
मूलम्
गीतं श्रुत्वा मुनिस्तस्य ध्यानाच्चलितमानसः
गायन्तं तमुवाचेदं गीतविद्याधरं प्रति ॥ २० ॥
विश्वास-प्रस्तुतिः
भवद्गीतेन दिव्येन देवा मुह्यन्ति नान्यथा
सुस्वरेण सुपुण्येन तालमानेन पण्डित ॥ २१ ॥
मूलम्
भवद्गीतेन दिव्येन देवा मुह्यन्ति नान्यथा
सुस्वरेण सुपुण्येन तालमानेन पण्डित ॥ २१ ॥
विश्वास-प्रस्तुतिः
लययुक्तेन भावेन मूर्च्छना सहितेन च
मे मनश्चलितं ध्यानाद्गीतेनानेन सुव्रत ॥ २२ ॥
मूलम्
लययुक्तेन भावेन मूर्च्छना सहितेन च
मे मनश्चलितं ध्यानाद्गीतेनानेन सुव्रत ॥ २२ ॥
विश्वास-प्रस्तुतिः
इदं स्थानं परित्यज्य अन्यस्थानं व्रजस्व तत्
गीतविद्याधर उवाच-
आत्मज्ञानसमं गीतमन्यस्थानं व्रजामि किम् ॥ २३ ॥
मूलम्
इदं स्थानं परित्यज्य अन्यस्थानं व्रजस्व तत्
गीतविद्याधर उवाच-
आत्मज्ञानसमं गीतमन्यस्थानं व्रजामि किम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
दुःखं ददे न कस्यापि सुखदो नृषु सर्वदा
गीतेनानेन दिव्येन सर्वास्तुष्यन्ति देवताः ॥ २४ ॥
मूलम्
दुःखं ददे न कस्यापि सुखदो नृषु सर्वदा
गीतेनानेन दिव्येन सर्वास्तुष्यन्ति देवताः ॥ २४ ॥
विश्वास-प्रस्तुतिः
शम्भुश्चापि समानीतो गीतध्वनिरतो द्विज
गीतं सर्वरसं प्रोक्तं गीतमानन्ददायकम् ॥ २५ ॥
मूलम्
शम्भुश्चापि समानीतो गीतध्वनिरतो द्विज
गीतं सर्वरसं प्रोक्तं गीतमानन्ददायकम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
शृङ्गाराद्यारसाः सर्वे गीतेनापि प्रतिष्ठिताः
शोभामायान्ति गीतेन वेदाश्चत्वार उत्तमाः ॥ २६ ॥
मूलम्
शृङ्गाराद्यारसाः सर्वे गीतेनापि प्रतिष्ठिताः
शोभामायान्ति गीतेन वेदाश्चत्वार उत्तमाः ॥ २६ ॥
विश्वास-प्रस्तुतिः
गीतेन देवताः सर्वास्तोषमायान्ति नान्यथा
तदेवं निन्दसे गीतं मामेवं परिचालयेः ॥ २७ ॥
मूलम्
गीतेन देवताः सर्वास्तोषमायान्ति नान्यथा
तदेवं निन्दसे गीतं मामेवं परिचालयेः ॥ २७ ॥
विश्वास-प्रस्तुतिः
अन्यायोऽयं महाभाग तवैव इह दृश्यते
पुलस्त्य उवाच-
सत्यमुक्तं त्वयाद्यैव गीतार्थं बहुपुण्यदम् ॥ २८ ॥
मूलम्
अन्यायोऽयं महाभाग तवैव इह दृश्यते
पुलस्त्य उवाच-
सत्यमुक्तं त्वयाद्यैव गीतार्थं बहुपुण्यदम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
शृणु त्वं मामकं वाक्यं मानं त्यज महामते
नाहं गीतं प्रकुत्सामि गीतं वन्दामि नान्यथा ॥ २९ ॥
मूलम्
शृणु त्वं मामकं वाक्यं मानं त्यज महामते
नाहं गीतं प्रकुत्सामि गीतं वन्दामि नान्यथा ॥ २९ ॥
विश्वास-प्रस्तुतिः
विद्याश्चतुर्दशैवैता एकीभावेन भावदाः
प्राणिनां सिद्धिमायान्ति मनसा निश्चलेन च ॥ ३० ॥
मूलम्
विद्याश्चतुर्दशैवैता एकीभावेन भावदाः
प्राणिनां सिद्धिमायान्ति मनसा निश्चलेन च ॥ ३० ॥
विश्वास-प्रस्तुतिः
तपश्च तद्वन्मन्त्राश्च सुसिद्ध्यन्त्येकचिन्तया
हृषीकाणां महावर्गश्चपलो मम सम्मतः ॥ ३१ ॥
मूलम्
तपश्च तद्वन्मन्त्राश्च सुसिद्ध्यन्त्येकचिन्तया
हृषीकाणां महावर्गश्चपलो मम सम्मतः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
विषयेष्वेव सर्वेषु नयत्यात्मानमुच्चकैः
चालयित्वा मनस्तस्माद्ध्यानादेव न संशयः ॥ ३२ ॥
मूलम्
विषयेष्वेव सर्वेषु नयत्यात्मानमुच्चकैः
चालयित्वा मनस्तस्माद्ध्यानादेव न संशयः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
यत्र शब्दं न रूपं च युवती नैव तिष्ठति
मुनयस्तत्र गच्छन्ति तपःसिद्ध्यर्थमेव हि ॥ ३३ ॥
मूलम्
यत्र शब्दं न रूपं च युवती नैव तिष्ठति
मुनयस्तत्र गच्छन्ति तपःसिद्ध्यर्थमेव हि ॥ ३३ ॥
विश्वास-प्रस्तुतिः
अयं गीतः पवित्रस्ते बहुसौख्यप्रदायकः
न पश्येम वयं वीर तिष्ठामो वनसंस्थिताः ॥ ३४ ॥
मूलम्
अयं गीतः पवित्रस्ते बहुसौख्यप्रदायकः
न पश्येम वयं वीर तिष्ठामो वनसंस्थिताः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अन्यत्स्थानं प्रयाहि त्वं नोवा वयं व्रजामहे
गीतविधाधर उवाच-
इन्द्रियाणां बलं वर्गं जितं येन महात्मना ॥ ३५ ॥
मूलम्
अन्यत्स्थानं प्रयाहि त्वं नोवा वयं व्रजामहे
गीतविधाधर उवाच-
इन्द्रियाणां बलं वर्गं जितं येन महात्मना ॥ ३५ ॥
विश्वास-प्रस्तुतिः
स जयी कथ्यते योगी स च वीरः ससाधकः
शब्दं श्रुत्वाथ वा दृष्ट्वा रूपमेवं महामते ॥ ३६ ॥
मूलम्
स जयी कथ्यते योगी स च वीरः ससाधकः
शब्दं श्रुत्वाथ वा दृष्ट्वा रूपमेवं महामते ॥ ३६ ॥
विश्वास-प्रस्तुतिः
चलते नैव यो ध्यानात्स धीरस्तपसाधकः
भवांस्तु तेजसा हीन इन्द्रियैर्विजितो यतः ॥ ३७ ॥
मूलम्
चलते नैव यो ध्यानात्स धीरस्तपसाधकः
भवांस्तु तेजसा हीन इन्द्रियैर्विजितो यतः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
स्वर्गेपि नास्ति सामर्थ्यं मम गीतस्य धर्षणे
वर्जयन्ति वनं सर्वे हीनवीर्या न संशयः ॥ ३८ ॥
मूलम्
स्वर्गेपि नास्ति सामर्थ्यं मम गीतस्य धर्षणे
वर्जयन्ति वनं सर्वे हीनवीर्या न संशयः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
अयं साधारणो विप्र वनदेशो न संशयः
देवानां सर्वजीवानां यथा मम तथा तव ॥ ३९ ॥
मूलम्
अयं साधारणो विप्र वनदेशो न संशयः
देवानां सर्वजीवानां यथा मम तथा तव ॥ ३९ ॥
विश्वास-प्रस्तुतिः
कथं गच्छाम्यहं त्यक्त्वा वनमेवमनुत्तमम्
यूयं गच्छन्तु तिष्ठन्तु यद्भव्यं तत्तु नान्यथा ॥ ४० ॥
मूलम्
कथं गच्छाम्यहं त्यक्त्वा वनमेवमनुत्तमम्
यूयं गच्छन्तु तिष्ठन्तु यद्भव्यं तत्तु नान्यथा ॥ ४० ॥
विश्वास-प्रस्तुतिः
एवमाभाष्य तं विप्रं गीतविद्याधरस्तदा
समाकर्ण्य ततस्तेन मुनिना तस्य उत्तरम् ॥ ४१ ॥
मूलम्
एवमाभाष्य तं विप्रं गीतविद्याधरस्तदा
समाकर्ण्य ततस्तेन मुनिना तस्य उत्तरम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
चिन्तयामास मेधावी किं कृत्वा सुकृतं भवेत्
क्षमां कृत्वा जगामाथ अन्यत्स्थानं द्विजोत्तमः ॥ ४२ ॥
मूलम्
चिन्तयामास मेधावी किं कृत्वा सुकृतं भवेत्
क्षमां कृत्वा जगामाथ अन्यत्स्थानं द्विजोत्तमः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तपश्चचार धर्मात्मा योगासनगतः सदा
कामं क्रोधं परित्यज्य मोहं लोभं तथैव च ॥ ४३ ॥
मूलम्
तपश्चचार धर्मात्मा योगासनगतः सदा
कामं क्रोधं परित्यज्य मोहं लोभं तथैव च ॥ ४३ ॥
विश्वास-प्रस्तुतिः
सर्वेन्द्रियाणि संयम्य मनसा सममेव च
एवं स्थितस्तदा योगी पुलस्त्यो मुनिसत्तमः ॥ ४४ ॥
मूलम्
सर्वेन्द्रियाणि संयम्य मनसा सममेव च
एवं स्थितस्तदा योगी पुलस्त्यो मुनिसत्तमः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
सुकलोवाच-
गते तस्मिन्महाभागे पुलस्त्ये मुनिपुङ्गवे
कालादिष्टेन तेनापि गीतविद्याधरेण च ॥ ४५ ॥
मूलम्
सुकलोवाच-
गते तस्मिन्महाभागे पुलस्त्ये मुनिपुङ्गवे
कालादिष्टेन तेनापि गीतविद्याधरेण च ॥ ४५ ॥
विश्वास-प्रस्तुतिः
चिन्तितं सुचिरं कालं न दृष्टोयं भयान्मम
क्व गतस्तिष्ठते वापि कुरुते किं कथं च सः ॥ ४६ ॥
मूलम्
चिन्तितं सुचिरं कालं न दृष्टोयं भयान्मम
क्व गतस्तिष्ठते वापि कुरुते किं कथं च सः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
ज्ञात्वा पद्मात्मजसुतमेकान्तवनशालिनम्
गतो वराहरूपेण तस्याश्रममनुत्तमम् ॥ ४७ ॥
मूलम्
ज्ञात्वा पद्मात्मजसुतमेकान्तवनशालिनम्
गतो वराहरूपेण तस्याश्रममनुत्तमम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
आसनस्थं महात्मानं तेजोज्वालासमाविलम्
दृष्ट्वा चकार वै क्षोभं तस्य विप्रस्य भामिनि ॥ ४८ ॥
मूलम्
आसनस्थं महात्मानं तेजोज्वालासमाविलम्
दृष्ट्वा चकार वै क्षोभं तस्य विप्रस्य भामिनि ॥ ४८ ॥
विश्वास-प्रस्तुतिः
धर्षयेन्नियतं विप्रं तुण्डाग्रेण कुचेष्टया
पशुं ज्ञात्वा महाराज क्षमते तस्य दुष्कृतम् ॥ ४९ ॥
मूलम्
धर्षयेन्नियतं विप्रं तुण्डाग्रेण कुचेष्टया
पशुं ज्ञात्वा महाराज क्षमते तस्य दुष्कृतम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
मूत्रयेत्पुरतः कृत्वा विष्ठां च कुरुते ततः
नृत्यते क्रीडते तत्र पतति प्रोच्चलेत्पुनः ॥ ५० ॥
मूलम्
मूत्रयेत्पुरतः कृत्वा विष्ठां च कुरुते ततः
नृत्यते क्रीडते तत्र पतति प्रोच्चलेत्पुनः ॥ ५० ॥
विश्वास-प्रस्तुतिः
पशुं ज्ञात्वा परित्यक्तो मुनिना तेन भूपते
एकदा तु तथायाते तेन रूपेण वै पुनः ॥ ५१ ॥
मूलम्
पशुं ज्ञात्वा परित्यक्तो मुनिना तेन भूपते
एकदा तु तथायाते तेन रूपेण वै पुनः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
अट्टाट्टहासेन पुनर्हास्यमेवं कृतं तदा
रोदनं च कृतं तत्र गीतं गायति सुस्वरम् ॥ ५२ ॥
मूलम्
अट्टाट्टहासेन पुनर्हास्यमेवं कृतं तदा
रोदनं च कृतं तत्र गीतं गायति सुस्वरम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तथा तमागतं विप्रो गीतविद्याधरं नृप
चेष्टितं तस्य वै दृष्ट्वा घोणिरेष भवेन्नहि ॥ ५३ ॥
मूलम्
तथा तमागतं विप्रो गीतविद्याधरं नृप
चेष्टितं तस्य वै दृष्ट्वा घोणिरेष भवेन्नहि ॥ ५३ ॥
विश्वास-प्रस्तुतिः
ज्ञात्वा तस्य तु वृत्तान्तं मामेवं परिचालयेत्
पशुं ज्ञात्वा मया त्यक्तो दुष्ट एष सुनिर्घृणः ॥ ५४ ॥
मूलम्
ज्ञात्वा तस्य तु वृत्तान्तं मामेवं परिचालयेत्
पशुं ज्ञात्वा मया त्यक्तो दुष्ट एष सुनिर्घृणः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
एवं ज्ञात्वा महात्मानं गन्धर्वाधममेव हि
चुकोप मुनिशार्दूलस्तं शशाप महामतिः ॥ ५५ ॥
मूलम्
एवं ज्ञात्वा महात्मानं गन्धर्वाधममेव हि
चुकोप मुनिशार्दूलस्तं शशाप महामतिः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
यस्माच्छूकररूपेण मामेवं परिचालयेः
तस्माद्व्रज महापाप पापयोनिं तु शौकरीम् ॥ ५६ ॥
मूलम्
यस्माच्छूकररूपेण मामेवं परिचालयेः
तस्माद्व्रज महापाप पापयोनिं तु शौकरीम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
शप्तस्तेनापि विप्रेण गतो देवं पुरन्दरम्
तमुवाच महात्मानं कम्पमानो वरानने ॥ ५७ ॥
मूलम्
शप्तस्तेनापि विप्रेण गतो देवं पुरन्दरम्
तमुवाच महात्मानं कम्पमानो वरानने ॥ ५७ ॥
विश्वास-प्रस्तुतिः
शृणु वाक्यं सहस्राक्ष तव कार्यं कृतं मया
तप एव हि कुर्वन्सन्दारुणं मुनिपुङ्गवः ॥ ५८ ॥
मूलम्
शृणु वाक्यं सहस्राक्ष तव कार्यं कृतं मया
तप एव हि कुर्वन्सन्दारुणं मुनिपुङ्गवः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
तस्मात्तपःप्रभावात्तु चालितः क्षोभितो मया
शप्तस्तेनास्मि विप्रेण देवरूपं प्रणाशितम् ॥ ५९ ॥
मूलम्
तस्मात्तपःप्रभावात्तु चालितः क्षोभितो मया
शप्तस्तेनास्मि विप्रेण देवरूपं प्रणाशितम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
पशुयोनिं गतं शक्र मामेवं परिरक्षय
ज्ञात्वा तस्य स वृत्तान्तं गीतविद्याधरस्य च ॥ ६० ॥
मूलम्
पशुयोनिं गतं शक्र मामेवं परिरक्षय
ज्ञात्वा तस्य स वृत्तान्तं गीतविद्याधरस्य च ॥ ६० ॥
विश्वास-प्रस्तुतिः
तेन सार्धङ्गतश्चेन्द्रस्तं मुनिं पर्यभाषत
दीयतामनुग्रहो नाथ सिद्धिज्ञोसि द्विजोत्तम ॥ ६१ ॥
मूलम्
तेन सार्धङ्गतश्चेन्द्रस्तं मुनिं पर्यभाषत
दीयतामनुग्रहो नाथ सिद्धिज्ञोसि द्विजोत्तम ॥ ६१ ॥
विश्वास-प्रस्तुतिः
क्षम्यतां मुनिवर्यास्मिन्क्रियतां शापमोक्षणम्
इति सम्प्रार्थितो विप्रो महेन्द्रेणाह हृष्टधीः ॥ ६२ ॥
मूलम्
क्षम्यतां मुनिवर्यास्मिन्क्रियतां शापमोक्षणम्
इति सम्प्रार्थितो विप्रो महेन्द्रेणाह हृष्टधीः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच-
वचनात्तव देवेश क्षन्तव्यं च मयापि हि
भविष्यति महाराज मनुपुत्रो महाबलः ॥ ६३ ॥
मूलम्
पुलस्त्य उवाच-
वचनात्तव देवेश क्षन्तव्यं च मयापि हि
भविष्यति महाराज मनुपुत्रो महाबलः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
इक्ष्वाकुर्नाम धर्मात्मा सर्वधर्मानुपालकः
तस्य हस्ताद्यदा मृत्युरस्यैव च भविष्यति ॥ ६४ ॥
मूलम्
इक्ष्वाकुर्नाम धर्मात्मा सर्वधर्मानुपालकः
तस्य हस्ताद्यदा मृत्युरस्यैव च भविष्यति ॥ ६४ ॥
विश्वास-प्रस्तुतिः
तदैष वै स्वकं देहं प्राप्स्यते नात्र संशयः
एतत्ते सर्ववृत्तान्तं शूकरस्य निवेदितम् ॥ ६५ ॥
मूलम्
तदैष वै स्वकं देहं प्राप्स्यते नात्र संशयः
एतत्ते सर्ववृत्तान्तं शूकरस्य निवेदितम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
आत्मनश्च प्रवक्ष्यामि पत्या सार्धं शृणुष्व हि
मया च पातकं घोरं कृतं यत्पापया पुरा ॥ ६६ ॥
मूलम्
आत्मनश्च प्रवक्ष्यामि पत्या सार्धं शृणुष्व हि
मया च पातकं घोरं कृतं यत्पापया पुरा ॥ ६६ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे
षट्चत्वारिंशोऽध्यायः ४६