०४५

पञ्चचत्वारिंशत्तमोऽध्यायः

विश्वास-प्रस्तुतिः

सुकलोवाच-
अथ ते लुब्धकाः सर्वे शूकरीं प्रति जग्मिरे
शूराश्च दारुणाः प्राप्ताः पाशहस्ताश्च भीषणाः ॥ १ ॥

मूलम्

सुकलोवाच-
अथ ते लुब्धकाः सर्वे शूकरीं प्रति जग्मिरे
शूराश्च दारुणाः प्राप्ताः पाशहस्ताश्च भीषणाः ॥ १ ॥

विश्वास-प्रस्तुतिः

चतुरश्च ततो डिम्भान्कृत्वा स्थित्वा च शूकरी
कुटुम्बेन समं कान्तं हतं दृष्ट्वा महाहवे ॥ २ ॥

मूलम्

चतुरश्च ततो डिम्भान्कृत्वा स्थित्वा च शूकरी
कुटुम्बेन समं कान्तं हतं दृष्ट्वा महाहवे ॥ २ ॥

विश्वास-प्रस्तुतिः

भर्तुर्मे चिन्तितं प्राप्तमृषिदेवैश्च पूजितः
गतः स्वर्गं महात्मासौ वीर्येणानेन कर्मणा ॥ ३ ॥

मूलम्

भर्तुर्मे चिन्तितं प्राप्तमृषिदेवैश्च पूजितः
गतः स्वर्गं महात्मासौ वीर्येणानेन कर्मणा ॥ ३ ॥

विश्वास-प्रस्तुतिः

अनेनापि पथा यास्ये स्वर्गं भर्त्ता स तिष्ठति
तया सुनिश्चितं कृत्वा पुत्रान्प्रतिविचिन्तितम् ॥ ४ ॥

मूलम्

अनेनापि पथा यास्ये स्वर्गं भर्त्ता स तिष्ठति
तया सुनिश्चितं कृत्वा पुत्रान्प्रतिविचिन्तितम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

यदा जीवन्ति मे बालाश्चत्वारो वंशधारकाः
भवत्यस्य सुवीरस्य कोलस्यापि महात्मनः ॥ ५ ॥

मूलम्

यदा जीवन्ति मे बालाश्चत्वारो वंशधारकाः
भवत्यस्य सुवीरस्य कोलस्यापि महात्मनः ॥ ५ ॥

विश्वास-प्रस्तुतिः

केनोपायेन पुत्रान्वै रक्षायुक्तान्करोम्यहम्
इति चिन्तापरा भूत्वा दृष्ट्वा पर्वतसङ्कटम् ॥ ६ ॥

मूलम्

केनोपायेन पुत्रान्वै रक्षायुक्तान्करोम्यहम्
इति चिन्तापरा भूत्वा दृष्ट्वा पर्वतसङ्कटम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

तत्र मार्गं सुविस्तीर्णं निष्कासाय प्रयास्यते
तया सुनिश्चितं कृत्वा पुत्रान्प्रति विचिन्तितम् ॥ ७ ॥

मूलम्

तत्र मार्गं सुविस्तीर्णं निष्कासाय प्रयास्यते
तया सुनिश्चितं कृत्वा पुत्रान्प्रति विचिन्तितम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

तानुवाच महाराज पुत्रान्प्रति सुमोहितान्
यावत्तिष्ठाम्यहं पुत्रास्तावद्गच्छत शीघ्रगाः ॥ ८ ॥

मूलम्

तानुवाच महाराज पुत्रान्प्रति सुमोहितान्
यावत्तिष्ठाम्यहं पुत्रास्तावद्गच्छत शीघ्रगाः ॥ ८ ॥

विश्वास-प्रस्तुतिः

तेषां मध्ये सुतो ज्येष्ठः कथं यास्यामि मातरम्
सन्त्यज्य जीवलोभाच्च धिङ्मे मातः सुजीवितम् ॥ ९ ॥

मूलम्

तेषां मध्ये सुतो ज्येष्ठः कथं यास्यामि मातरम्
सन्त्यज्य जीवलोभाच्च धिङ्मे मातः सुजीवितम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

पितृवैरं करिष्यामि साधयिष्ये रणे रिपून्
गृहीत्वा त्वं कनीयसोभ्रातॄन्स्त्रीन्दुर्गकन्दरम् ॥ १० ॥

मूलम्

पितृवैरं करिष्यामि साधयिष्ये रणे रिपून्
गृहीत्वा त्वं कनीयसोभ्रातॄन्स्त्रीन्दुर्गकन्दरम् ॥ १० ॥

विश्वास-प्रस्तुतिः

पितरं मातरं त्यक्त्वा यो याति हि स पापधीः
नरकं च प्रयात्येव कृमिकोटिसमाकुलम् ॥ ११ ॥

मूलम्

पितरं मातरं त्यक्त्वा यो याति हि स पापधीः
नरकं च प्रयात्येव कृमिकोटिसमाकुलम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

तमुवाच सुदुःखार्ता त्वां त्यक्त्वाहं कथं सुत
संयास्यामि महापापा त्रयो गच्छन्तु मे सुताः ॥ १२ ॥

मूलम्

तमुवाच सुदुःखार्ता त्वां त्यक्त्वाहं कथं सुत
संयास्यामि महापापा त्रयो गच्छन्तु मे सुताः ॥ १२ ॥

विश्वास-प्रस्तुतिः

कनीयसस्त्रयस्त्वेव गता गिरिवनान्तरम्
तौ जग्मतू रणभुवं तेषामेव सुपश्यताम् ॥ १३ ॥

मूलम्

कनीयसस्त्रयस्त्वेव गता गिरिवनान्तरम्
तौ जग्मतू रणभुवं तेषामेव सुपश्यताम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

तेजसा सुबलेनापि गर्जन्तौ च पुनःपुनः
अथ ते लुब्धकाः शूराः सम्प्राप्ता वातरंहसः ॥ १४ ॥

मूलम्

तेजसा सुबलेनापि गर्जन्तौ च पुनःपुनः
अथ ते लुब्धकाः शूराः सम्प्राप्ता वातरंहसः ॥ १४ ॥

विश्वास-प्रस्तुतिः

पथा तेनापि दुर्गेण त्रयस्ते प्रेषिता नृप
तिष्ठतः स्म पथं रुद्ध्वा द्वावेतौ जननीसुतौ ॥ १५ ॥

मूलम्

पथा तेनापि दुर्गेण त्रयस्ते प्रेषिता नृप
तिष्ठतः स्म पथं रुद्ध्वा द्वावेतौ जननीसुतौ ॥ १५ ॥

विश्वास-प्रस्तुतिः

लुब्धकाश्च ततः प्राप्ताः खड्गबाणधनुर्धराः
प्रजघ्नुस्तोमरैस्तीक्ष्णैश्चक्रैश्च मुशलैस्ततः ॥ १६ ॥

मूलम्

लुब्धकाश्च ततः प्राप्ताः खड्गबाणधनुर्धराः
प्रजघ्नुस्तोमरैस्तीक्ष्णैश्चक्रैश्च मुशलैस्ततः ॥ १६ ॥

विश्वास-प्रस्तुतिः

मातरं पृष्ठतः कृत्वा तनयो युध्यते स तैः
दंष्ट्रया निहताः केचित्केचित्तुण्डेन घातिताः ॥ १७ ॥

मूलम्

मातरं पृष्ठतः कृत्वा तनयो युध्यते स तैः
दंष्ट्रया निहताः केचित्केचित्तुण्डेन घातिताः ॥ १७ ॥

विश्वास-प्रस्तुतिः

सञ्जघान खुराग्रैश्च शूराश्च पतिता रणे
युयुधे शूकरः सङ्ख्ये दृष्टो राज्ञा महात्मना ॥ १८ ॥

मूलम्

सञ्जघान खुराग्रैश्च शूराश्च पतिता रणे
युयुधे शूकरः सङ्ख्ये दृष्टो राज्ञा महात्मना ॥ १८ ॥

विश्वास-प्रस्तुतिः

पितुः सकाशाच्छूरोयमिति ज्ञात्वा ससम्मुखः
बाणपाणिर्महातेजा मनुसूनुः प्रतापवान् ॥ १९ ॥

मूलम्

पितुः सकाशाच्छूरोयमिति ज्ञात्वा ससम्मुखः
बाणपाणिर्महातेजा मनुसूनुः प्रतापवान् ॥ १९ ॥

विश्वास-प्रस्तुतिः

निशितेनापि बाणेन अर्द्धचन्द्रानुकारिणा
राज्ञा हतः पपातोर्व्यां विद्धोरस्को महात्मना ॥ २० ॥

मूलम्

निशितेनापि बाणेन अर्द्धचन्द्रानुकारिणा
राज्ञा हतः पपातोर्व्यां विद्धोरस्को महात्मना ॥ २० ॥

विश्वास-प्रस्तुतिः

ममार सहसा भूमौ पपात स हि शूकरः
पुत्रमोहं परं प्राप्ता तस्योपरि गता स्वयम् ॥ २१ ॥

मूलम्

ममार सहसा भूमौ पपात स हि शूकरः
पुत्रमोहं परं प्राप्ता तस्योपरि गता स्वयम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

तया च निहताः शूरास्तुण्डघातैर्महीतले
निपेतुर्लुब्धकाः शूराः कतिनष्टा मृता नृप ॥ २२ ॥

मूलम्

तया च निहताः शूरास्तुण्डघातैर्महीतले
निपेतुर्लुब्धकाः शूराः कतिनष्टा मृता नृप ॥ २२ ॥

विश्वास-प्रस्तुतिः

द्रावयन्ती महत्सैन्यं दंष्ट्रया सूकरी ततः
यथा कृत्या समुद्भूता महाभयविधायिका ॥ २३ ॥

मूलम्

द्रावयन्ती महत्सैन्यं दंष्ट्रया सूकरी ततः
यथा कृत्या समुद्भूता महाभयविधायिका ॥ २३ ॥

विश्वास-प्रस्तुतिः

तमुवाच ततो राज्ञी देवराजसुतोपमम्
अनया निहतं राजन्महत्सैन्यं तवैव हि ॥ २४ ॥

मूलम्

तमुवाच ततो राज्ञी देवराजसुतोपमम्
अनया निहतं राजन्महत्सैन्यं तवैव हि ॥ २४ ॥

विश्वास-प्रस्तुतिः

कस्मादुपेक्षसे कान्त तन्मे त्वं कारणं वद
तामुवाच महाराजो नाहं हन्मि इमां स्त्रियम् ॥ २५ ॥

मूलम्

कस्मादुपेक्षसे कान्त तन्मे त्वं कारणं वद
तामुवाच महाराजो नाहं हन्मि इमां स्त्रियम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

महादोषं प्रिये दृष्टं स्त्रीवधे दैवतैः किल
तस्मान्न घातयेन्नारीं प्रेषयेहं न कञ्चन ॥ २६ ॥

मूलम्

महादोषं प्रिये दृष्टं स्त्रीवधे दैवतैः किल
तस्मान्न घातयेन्नारीं प्रेषयेहं न कञ्चन ॥ २६ ॥

विश्वास-प्रस्तुतिः

अस्या वधनिमित्तार्थे पापाद्बिभेमि सुन्दरि
एवमुक्त्वा तदा राजा विरराम महीपतिः ॥ २७ ॥

मूलम्

अस्या वधनिमित्तार्थे पापाद्बिभेमि सुन्दरि
एवमुक्त्वा तदा राजा विरराम महीपतिः ॥ २७ ॥

विश्वास-प्रस्तुतिः

लुब्धको झार्झरो नाम ददृशे स तु सूकरीम्
कुर्वन्तीं कदनं तेषां दुःसहां सुभटैरपि ॥ २८ ॥

मूलम्

लुब्धको झार्झरो नाम ददृशे स तु सूकरीम्
कुर्वन्तीं कदनं तेषां दुःसहां सुभटैरपि ॥ २८ ॥

विश्वास-प्रस्तुतिः

आविव्याध सुवेगेन बाणेन निशितेन हि
संलग्नेन तु बाणेन शोणितेन परिप्लुता ॥ २९ ॥

मूलम्

आविव्याध सुवेगेन बाणेन निशितेन हि
संलग्नेन तु बाणेन शोणितेन परिप्लुता ॥ २९ ॥

विश्वास-प्रस्तुतिः

शोभमाना त्वरां प्राप्ता वीरश्रिया समाकुला
तुण्डेनापि हतः सङ्ख्ये झार्झरः स तया पुनः ॥ ३० ॥

मूलम्

शोभमाना त्वरां प्राप्ता वीरश्रिया समाकुला
तुण्डेनापि हतः सङ्ख्ये झार्झरः स तया पुनः ॥ ३० ॥

विश्वास-प्रस्तुतिः

पतमानेन तेनापि झार्झरेण तदा हता
खड्गेन निशितेनापि पपात विदलीकृता ॥ ३१ ॥

मूलम्

पतमानेन तेनापि झार्झरेण तदा हता
खड्गेन निशितेनापि पपात विदलीकृता ॥ ३१ ॥

विश्वास-प्रस्तुतिः

श्वसमाना रणेनापि मूर्च्छनाभि परिप्लुता
दुःखेन महताविष्टा जीवमाना महीतले ॥ ३२ ॥

मूलम्

श्वसमाना रणेनापि मूर्च्छनाभि परिप्लुता
दुःखेन महताविष्टा जीवमाना महीतले ॥ ३२ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे
पञ्चचत्वारिंशोऽध्यायः ४५