पञ्चचत्वारिंशत्तमोऽध्यायः
विश्वास-प्रस्तुतिः
सुकलोवाच-
अथ ते लुब्धकाः सर्वे शूकरीं प्रति जग्मिरे
शूराश्च दारुणाः प्राप्ताः पाशहस्ताश्च भीषणाः ॥ १ ॥
मूलम्
सुकलोवाच-
अथ ते लुब्धकाः सर्वे शूकरीं प्रति जग्मिरे
शूराश्च दारुणाः प्राप्ताः पाशहस्ताश्च भीषणाः ॥ १ ॥
विश्वास-प्रस्तुतिः
चतुरश्च ततो डिम्भान्कृत्वा स्थित्वा च शूकरी
कुटुम्बेन समं कान्तं हतं दृष्ट्वा महाहवे ॥ २ ॥
मूलम्
चतुरश्च ततो डिम्भान्कृत्वा स्थित्वा च शूकरी
कुटुम्बेन समं कान्तं हतं दृष्ट्वा महाहवे ॥ २ ॥
विश्वास-प्रस्तुतिः
भर्तुर्मे चिन्तितं प्राप्तमृषिदेवैश्च पूजितः
गतः स्वर्गं महात्मासौ वीर्येणानेन कर्मणा ॥ ३ ॥
मूलम्
भर्तुर्मे चिन्तितं प्राप्तमृषिदेवैश्च पूजितः
गतः स्वर्गं महात्मासौ वीर्येणानेन कर्मणा ॥ ३ ॥
विश्वास-प्रस्तुतिः
अनेनापि पथा यास्ये स्वर्गं भर्त्ता स तिष्ठति
तया सुनिश्चितं कृत्वा पुत्रान्प्रतिविचिन्तितम् ॥ ४ ॥
मूलम्
अनेनापि पथा यास्ये स्वर्गं भर्त्ता स तिष्ठति
तया सुनिश्चितं कृत्वा पुत्रान्प्रतिविचिन्तितम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
यदा जीवन्ति मे बालाश्चत्वारो वंशधारकाः
भवत्यस्य सुवीरस्य कोलस्यापि महात्मनः ॥ ५ ॥
मूलम्
यदा जीवन्ति मे बालाश्चत्वारो वंशधारकाः
भवत्यस्य सुवीरस्य कोलस्यापि महात्मनः ॥ ५ ॥
विश्वास-प्रस्तुतिः
केनोपायेन पुत्रान्वै रक्षायुक्तान्करोम्यहम्
इति चिन्तापरा भूत्वा दृष्ट्वा पर्वतसङ्कटम् ॥ ६ ॥
मूलम्
केनोपायेन पुत्रान्वै रक्षायुक्तान्करोम्यहम्
इति चिन्तापरा भूत्वा दृष्ट्वा पर्वतसङ्कटम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
तत्र मार्गं सुविस्तीर्णं निष्कासाय प्रयास्यते
तया सुनिश्चितं कृत्वा पुत्रान्प्रति विचिन्तितम् ॥ ७ ॥
मूलम्
तत्र मार्गं सुविस्तीर्णं निष्कासाय प्रयास्यते
तया सुनिश्चितं कृत्वा पुत्रान्प्रति विचिन्तितम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
तानुवाच महाराज पुत्रान्प्रति सुमोहितान्
यावत्तिष्ठाम्यहं पुत्रास्तावद्गच्छत शीघ्रगाः ॥ ८ ॥
मूलम्
तानुवाच महाराज पुत्रान्प्रति सुमोहितान्
यावत्तिष्ठाम्यहं पुत्रास्तावद्गच्छत शीघ्रगाः ॥ ८ ॥
विश्वास-प्रस्तुतिः
तेषां मध्ये सुतो ज्येष्ठः कथं यास्यामि मातरम्
सन्त्यज्य जीवलोभाच्च धिङ्मे मातः सुजीवितम् ॥ ९ ॥
मूलम्
तेषां मध्ये सुतो ज्येष्ठः कथं यास्यामि मातरम्
सन्त्यज्य जीवलोभाच्च धिङ्मे मातः सुजीवितम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
पितृवैरं करिष्यामि साधयिष्ये रणे रिपून्
गृहीत्वा त्वं कनीयसोभ्रातॄन्स्त्रीन्दुर्गकन्दरम् ॥ १० ॥
मूलम्
पितृवैरं करिष्यामि साधयिष्ये रणे रिपून्
गृहीत्वा त्वं कनीयसोभ्रातॄन्स्त्रीन्दुर्गकन्दरम् ॥ १० ॥
विश्वास-प्रस्तुतिः
पितरं मातरं त्यक्त्वा यो याति हि स पापधीः
नरकं च प्रयात्येव कृमिकोटिसमाकुलम् ॥ ११ ॥
मूलम्
पितरं मातरं त्यक्त्वा यो याति हि स पापधीः
नरकं च प्रयात्येव कृमिकोटिसमाकुलम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
तमुवाच सुदुःखार्ता त्वां त्यक्त्वाहं कथं सुत
संयास्यामि महापापा त्रयो गच्छन्तु मे सुताः ॥ १२ ॥
मूलम्
तमुवाच सुदुःखार्ता त्वां त्यक्त्वाहं कथं सुत
संयास्यामि महापापा त्रयो गच्छन्तु मे सुताः ॥ १२ ॥
विश्वास-प्रस्तुतिः
कनीयसस्त्रयस्त्वेव गता गिरिवनान्तरम्
तौ जग्मतू रणभुवं तेषामेव सुपश्यताम् ॥ १३ ॥
मूलम्
कनीयसस्त्रयस्त्वेव गता गिरिवनान्तरम्
तौ जग्मतू रणभुवं तेषामेव सुपश्यताम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तेजसा सुबलेनापि गर्जन्तौ च पुनःपुनः
अथ ते लुब्धकाः शूराः सम्प्राप्ता वातरंहसः ॥ १४ ॥
मूलम्
तेजसा सुबलेनापि गर्जन्तौ च पुनःपुनः
अथ ते लुब्धकाः शूराः सम्प्राप्ता वातरंहसः ॥ १४ ॥
विश्वास-प्रस्तुतिः
पथा तेनापि दुर्गेण त्रयस्ते प्रेषिता नृप
तिष्ठतः स्म पथं रुद्ध्वा द्वावेतौ जननीसुतौ ॥ १५ ॥
मूलम्
पथा तेनापि दुर्गेण त्रयस्ते प्रेषिता नृप
तिष्ठतः स्म पथं रुद्ध्वा द्वावेतौ जननीसुतौ ॥ १५ ॥
विश्वास-प्रस्तुतिः
लुब्धकाश्च ततः प्राप्ताः खड्गबाणधनुर्धराः
प्रजघ्नुस्तोमरैस्तीक्ष्णैश्चक्रैश्च मुशलैस्ततः ॥ १६ ॥
मूलम्
लुब्धकाश्च ततः प्राप्ताः खड्गबाणधनुर्धराः
प्रजघ्नुस्तोमरैस्तीक्ष्णैश्चक्रैश्च मुशलैस्ततः ॥ १६ ॥
विश्वास-प्रस्तुतिः
मातरं पृष्ठतः कृत्वा तनयो युध्यते स तैः
दंष्ट्रया निहताः केचित्केचित्तुण्डेन घातिताः ॥ १७ ॥
मूलम्
मातरं पृष्ठतः कृत्वा तनयो युध्यते स तैः
दंष्ट्रया निहताः केचित्केचित्तुण्डेन घातिताः ॥ १७ ॥
विश्वास-प्रस्तुतिः
सञ्जघान खुराग्रैश्च शूराश्च पतिता रणे
युयुधे शूकरः सङ्ख्ये दृष्टो राज्ञा महात्मना ॥ १८ ॥
मूलम्
सञ्जघान खुराग्रैश्च शूराश्च पतिता रणे
युयुधे शूकरः सङ्ख्ये दृष्टो राज्ञा महात्मना ॥ १८ ॥
विश्वास-प्रस्तुतिः
पितुः सकाशाच्छूरोयमिति ज्ञात्वा ससम्मुखः
बाणपाणिर्महातेजा मनुसूनुः प्रतापवान् ॥ १९ ॥
मूलम्
पितुः सकाशाच्छूरोयमिति ज्ञात्वा ससम्मुखः
बाणपाणिर्महातेजा मनुसूनुः प्रतापवान् ॥ १९ ॥
विश्वास-प्रस्तुतिः
निशितेनापि बाणेन अर्द्धचन्द्रानुकारिणा
राज्ञा हतः पपातोर्व्यां विद्धोरस्को महात्मना ॥ २० ॥
मूलम्
निशितेनापि बाणेन अर्द्धचन्द्रानुकारिणा
राज्ञा हतः पपातोर्व्यां विद्धोरस्को महात्मना ॥ २० ॥
विश्वास-प्रस्तुतिः
ममार सहसा भूमौ पपात स हि शूकरः
पुत्रमोहं परं प्राप्ता तस्योपरि गता स्वयम् ॥ २१ ॥
मूलम्
ममार सहसा भूमौ पपात स हि शूकरः
पुत्रमोहं परं प्राप्ता तस्योपरि गता स्वयम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
तया च निहताः शूरास्तुण्डघातैर्महीतले
निपेतुर्लुब्धकाः शूराः कतिनष्टा मृता नृप ॥ २२ ॥
मूलम्
तया च निहताः शूरास्तुण्डघातैर्महीतले
निपेतुर्लुब्धकाः शूराः कतिनष्टा मृता नृप ॥ २२ ॥
विश्वास-प्रस्तुतिः
द्रावयन्ती महत्सैन्यं दंष्ट्रया सूकरी ततः
यथा कृत्या समुद्भूता महाभयविधायिका ॥ २३ ॥
मूलम्
द्रावयन्ती महत्सैन्यं दंष्ट्रया सूकरी ततः
यथा कृत्या समुद्भूता महाभयविधायिका ॥ २३ ॥
विश्वास-प्रस्तुतिः
तमुवाच ततो राज्ञी देवराजसुतोपमम्
अनया निहतं राजन्महत्सैन्यं तवैव हि ॥ २४ ॥
मूलम्
तमुवाच ततो राज्ञी देवराजसुतोपमम्
अनया निहतं राजन्महत्सैन्यं तवैव हि ॥ २४ ॥
विश्वास-प्रस्तुतिः
कस्मादुपेक्षसे कान्त तन्मे त्वं कारणं वद
तामुवाच महाराजो नाहं हन्मि इमां स्त्रियम् ॥ २५ ॥
मूलम्
कस्मादुपेक्षसे कान्त तन्मे त्वं कारणं वद
तामुवाच महाराजो नाहं हन्मि इमां स्त्रियम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
महादोषं प्रिये दृष्टं स्त्रीवधे दैवतैः किल
तस्मान्न घातयेन्नारीं प्रेषयेहं न कञ्चन ॥ २६ ॥
मूलम्
महादोषं प्रिये दृष्टं स्त्रीवधे दैवतैः किल
तस्मान्न घातयेन्नारीं प्रेषयेहं न कञ्चन ॥ २६ ॥
विश्वास-प्रस्तुतिः
अस्या वधनिमित्तार्थे पापाद्बिभेमि सुन्दरि
एवमुक्त्वा तदा राजा विरराम महीपतिः ॥ २७ ॥
मूलम्
अस्या वधनिमित्तार्थे पापाद्बिभेमि सुन्दरि
एवमुक्त्वा तदा राजा विरराम महीपतिः ॥ २७ ॥
विश्वास-प्रस्तुतिः
लुब्धको झार्झरो नाम ददृशे स तु सूकरीम्
कुर्वन्तीं कदनं तेषां दुःसहां सुभटैरपि ॥ २८ ॥
मूलम्
लुब्धको झार्झरो नाम ददृशे स तु सूकरीम्
कुर्वन्तीं कदनं तेषां दुःसहां सुभटैरपि ॥ २८ ॥
विश्वास-प्रस्तुतिः
आविव्याध सुवेगेन बाणेन निशितेन हि
संलग्नेन तु बाणेन शोणितेन परिप्लुता ॥ २९ ॥
मूलम्
आविव्याध सुवेगेन बाणेन निशितेन हि
संलग्नेन तु बाणेन शोणितेन परिप्लुता ॥ २९ ॥
विश्वास-प्रस्तुतिः
शोभमाना त्वरां प्राप्ता वीरश्रिया समाकुला
तुण्डेनापि हतः सङ्ख्ये झार्झरः स तया पुनः ॥ ३० ॥
मूलम्
शोभमाना त्वरां प्राप्ता वीरश्रिया समाकुला
तुण्डेनापि हतः सङ्ख्ये झार्झरः स तया पुनः ॥ ३० ॥
विश्वास-प्रस्तुतिः
पतमानेन तेनापि झार्झरेण तदा हता
खड्गेन निशितेनापि पपात विदलीकृता ॥ ३१ ॥
मूलम्
पतमानेन तेनापि झार्झरेण तदा हता
खड्गेन निशितेनापि पपात विदलीकृता ॥ ३१ ॥
विश्वास-प्रस्तुतिः
श्वसमाना रणेनापि मूर्च्छनाभि परिप्लुता
दुःखेन महताविष्टा जीवमाना महीतले ॥ ३२ ॥
मूलम्
श्वसमाना रणेनापि मूर्च्छनाभि परिप्लुता
दुःखेन महताविष्टा जीवमाना महीतले ॥ ३२ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे
पञ्चचत्वारिंशोऽध्यायः ४५