सूत उवाच-
विश्वास-प्रस्तुतिः
स प्रभुः सर्वलोकेशो ह्यभिषिच्य ततो नृपम्
पृथुं वेनस्य तनयं सर्वराज्ये महाप्रभुम् ॥ १ ॥
मूलम्
स प्रभुः सर्वलोकेशो ह्यभिषिच्य ततो नृपम्
पृथुं वेनस्य तनयं सर्वराज्ये महाप्रभुम् ॥ १ ॥
विश्वास-प्रस्तुतिः
महाबाहुं महाकायं यथेन्द्रं च सुरेश्वरम्
क्रमेणापि ततो ब्रह्मा राज्यानि च विचार्य वै ॥ २ ॥
मूलम्
महाबाहुं महाकायं यथेन्द्रं च सुरेश्वरम्
क्रमेणापि ततो ब्रह्मा राज्यानि च विचार्य वै ॥ २ ॥
विश्वास-प्रस्तुतिः
यद्यस्यापि भवेद्योग्यं दातुं तदुपचक्रमे
वृक्षाणां ब्राह्मणानां च ग्रहर्क्षाणां तथैव च ॥ ३ ॥
मूलम्
यद्यस्यापि भवेद्योग्यं दातुं तदुपचक्रमे
वृक्षाणां ब्राह्मणानां च ग्रहर्क्षाणां तथैव च ॥ ३ ॥
विश्वास-प्रस्तुतिः
सोमं राज्ये सोभ्यषिञ्चत्तपसां च महामतिः
धर्माणां धर्मयज्ञानां पुण्यानां पुण्यतेजसाम् ॥ ४ ॥
मूलम्
सोमं राज्ये सोभ्यषिञ्चत्तपसां च महामतिः
धर्माणां धर्मयज्ञानां पुण्यानां पुण्यतेजसाम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
अपां मध्ये तथा देवं तीर्थानां हि तथैव च
वरुणं सोभिषिच्यैव रत्नानां च द्विजोत्तम ॥ ५ ॥
मूलम्
अपां मध्ये तथा देवं तीर्थानां हि तथैव च
वरुणं सोभिषिच्यैव रत्नानां च द्विजोत्तम ॥ ५ ॥
विश्वास-प्रस्तुतिः
अन्येषां सर्वयक्षाणां राज्ये वैश्रवणं पुनः
विष्णुमेव महाप्राज्ञमादित्यानां पितामहः ॥ ६ ॥
मूलम्
अन्येषां सर्वयक्षाणां राज्ये वैश्रवणं पुनः
विष्णुमेव महाप्राज्ञमादित्यानां पितामहः ॥ ६ ॥
विश्वास-प्रस्तुतिः
राज्ये संस्थापयामास जनता हितहेतवे
सर्वेषामेव पुण्यानां दक्षमेव प्रजापतिम् ॥ ७ ॥
मूलम्
राज्ये संस्थापयामास जनता हितहेतवे
सर्वेषामेव पुण्यानां दक्षमेव प्रजापतिम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
समर्थं सर्वधर्मज्ञं प्रजापतिगणेश्वरम्
प्रह्रादं सर्वधर्मज्ञं स हि राज्ये न्यरूपयत् ॥ ८ ॥
मूलम्
समर्थं सर्वधर्मज्ञं प्रजापतिगणेश्वरम्
प्रह्रादं सर्वधर्मज्ञं स हि राज्ये न्यरूपयत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
दैत्यानां दानवानां च विष्णुतेजः समन्वितम्
यमं वैवस्वतं धर्मं पैत्र्ये राज्येभिषिच्य च ॥ ९ ॥
मूलम्
दैत्यानां दानवानां च विष्णुतेजः समन्वितम्
यमं वैवस्वतं धर्मं पैत्र्ये राज्येभिषिच्य च ॥ ९ ॥
विश्वास-प्रस्तुतिः
यक्षराक्षसभूतानां पिशाचोरगसर्पिणाम्
योगिनीनां च सर्वासां वैतालानां महात्मनाम् ॥ १० ॥
मूलम्
यक्षराक्षसभूतानां पिशाचोरगसर्पिणाम्
योगिनीनां च सर्वासां वैतालानां महात्मनाम् ॥ १० ॥
विश्वास-प्रस्तुतिः
कङ्कालानां हि सर्वेषां कूष्माण्डानां तथैव च
पार्थिवानां च सर्वेषां गिरिशं शूलपाणिनम् ॥ ११ ॥
मूलम्
कङ्कालानां हि सर्वेषां कूष्माण्डानां तथैव च
पार्थिवानां च सर्वेषां गिरिशं शूलपाणिनम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
पर्वतानां हि सर्वेषां हिमवन्तं महागिरिम्
नदीनां च तडागानां वापिकानां तथैव च ॥ १२ ॥
मूलम्
पर्वतानां हि सर्वेषां हिमवन्तं महागिरिम्
नदीनां च तडागानां वापिकानां तथैव च ॥ १२ ॥
विश्वास-प्रस्तुतिः
कुण्डानां कूपराज्ये हि दिव्येषु च सुरेश्वरः
सागरं स्थापितं पुण्यं सर्वतीर्थमनुत्तमम् ॥ १३ ॥
मूलम्
कुण्डानां कूपराज्ये हि दिव्येषु च सुरेश्वरः
सागरं स्थापितं पुण्यं सर्वतीर्थमनुत्तमम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
गन्धर्वाणां तु सर्वेषां राज्ये पुण्ये तथैव च
चित्ररथं ततो ब्रह्मा अभिषिच्य सुरेश्वरः ॥ १४ ॥
मूलम्
गन्धर्वाणां तु सर्वेषां राज्ये पुण्ये तथैव च
चित्ररथं ततो ब्रह्मा अभिषिच्य सुरेश्वरः ॥ १४ ॥
विश्वास-प्रस्तुतिः
नागानां पुण्यवीर्याणां वासुकिं च चतुर्मुखः
सर्पाणां तु तथा राज्ये अभिषिच्य स तक्षकम् ॥ १५ ॥
मूलम्
नागानां पुण्यवीर्याणां वासुकिं च चतुर्मुखः
सर्पाणां तु तथा राज्ये अभिषिच्य स तक्षकम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
वारणानां ततो राज्ये ऐरावणमसिञ्चत
अश्वानां चैव सर्वेषामुच्चैःश्रवसमेव च ॥ १६ ॥
मूलम्
वारणानां ततो राज्ये ऐरावणमसिञ्चत
अश्वानां चैव सर्वेषामुच्चैःश्रवसमेव च ॥ १६ ॥
विश्वास-प्रस्तुतिः
पक्षिणां चैव सर्वेषां वैनतेयमथापि सः
मृगाणां च ततो राज्ये ब्रह्मा सिंहमथादिशत् ॥ १७ ॥
मूलम्
पक्षिणां चैव सर्वेषां वैनतेयमथापि सः
मृगाणां च ततो राज्ये ब्रह्मा सिंहमथादिशत् ॥ १७ ॥
विश्वास-प्रस्तुतिः
गोवृषं तु गवां मध्ये अभिषिच्य प्रजापतिः
वनस्पतीनां सर्वेषां प्लक्षमेव पितामहः ॥ १८ ॥
मूलम्
गोवृषं तु गवां मध्ये अभिषिच्य प्रजापतिः
वनस्पतीनां सर्वेषां प्लक्षमेव पितामहः ॥ १८ ॥
विश्वास-प्रस्तुतिः
एवं राज्यानि सर्वाणि संस्थाप्य च पितामहः
दिशापालांस्ततो ब्रह्मा स्थापयामास सत्तमः ॥ १९ ॥
मूलम्
एवं राज्यानि सर्वाणि संस्थाप्य च पितामहः
दिशापालांस्ततो ब्रह्मा स्थापयामास सत्तमः ॥ १९ ॥
विश्वास-प्रस्तुतिः
वैराजस्य तथा पुत्रं पूर्वस्यां दिशि सत्तमः
सुधन्वानं दिशःपालं राजानं सोभ्यषिञ्चत ॥ २० ॥
मूलम्
वैराजस्य तथा पुत्रं पूर्वस्यां दिशि सत्तमः
सुधन्वानं दिशःपालं राजानं सोभ्यषिञ्चत ॥ २० ॥
विश्वास-प्रस्तुतिः
दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः
पुत्रं शङ्खपदं नाम राजानं सोभ्यषिञ्चत ॥ २१ ॥
मूलम्
दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः
पुत्रं शङ्खपदं नाम राजानं सोभ्यषिञ्चत ॥ २१ ॥
विश्वास-प्रस्तुतिः
पश्चिमायां तथा ब्रह्मा वरुणस्य प्रजापतेः
पुत्रं च पुष्करं नाम सोऽभ्यषिञ्चत्प्रजापतिः ॥ २२ ॥
मूलम्
पश्चिमायां तथा ब्रह्मा वरुणस्य प्रजापतेः
पुत्रं च पुष्करं नाम सोऽभ्यषिञ्चत्प्रजापतिः ॥ २२ ॥
विश्वास-प्रस्तुतिः
उत्तरस्यां दिशि ब्रह्म नलकूबरमेव च
एवं चैवाभ्यषिञ्चच्च दिक्पालान्समहौजसः ॥ २३ ॥
मूलम्
उत्तरस्यां दिशि ब्रह्म नलकूबरमेव च
एवं चैवाभ्यषिञ्चच्च दिक्पालान्समहौजसः ॥ २३ ॥
विश्वास-प्रस्तुतिः
यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना
यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ॥ २४ ॥
मूलम्
यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना
यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ॥ २४ ॥
विश्वास-प्रस्तुतिः
पृथुश्चैवं महाभागः सोभिषिक्तो नराधिपः
राजसूयादिभिः सर्वैरभिषिक्तो महामखैः ॥ २५ ॥
मूलम्
पृथुश्चैवं महाभागः सोभिषिक्तो नराधिपः
राजसूयादिभिः सर्वैरभिषिक्तो महामखैः ॥ २५ ॥
विश्वास-प्रस्तुतिः
विधिना वेददृष्टेन राजराज्ये महीपतिः
चाक्षुषे नाम्नि सम्पुण्ये अतीते च महौजसि ॥ २६ ॥
मूलम्
विधिना वेददृष्टेन राजराज्ये महीपतिः
चाक्षुषे नाम्नि सम्पुण्ये अतीते च महौजसि ॥ २६ ॥
विश्वास-प्रस्तुतिः
मन्वन्तरे महाभाग देवपुण्यहितैषिणि
ततो वैवस्वतायैव मनवे राज्यमादिशत् ॥ २७ ॥
मूलम्
मन्वन्तरे महाभाग देवपुण्यहितैषिणि
ततो वैवस्वतायैव मनवे राज्यमादिशत् ॥ २७ ॥
विश्वास-प्रस्तुतिः
विस्तरं चापि व्याख्यास्ये पृथोश्चैव महात्मनः
यदि मामेव विप्रेन्द्र शुश्रूषसि अतन्द्रितः ॥ २८ ॥
मूलम्
विस्तरं चापि व्याख्यास्ये पृथोश्चैव महात्मनः
यदि मामेव विप्रेन्द्र शुश्रूषसि अतन्द्रितः ॥ २८ ॥
विश्वास-प्रस्तुतिः
एतदेवमधिष्ठानं महत्पुण्यं प्रकीर्तितम्
सर्वेष्वेव पुराणेषु एतद्धि निश्चितं सदा ॥ २९ ॥
मूलम्
एतदेवमधिष्ठानं महत्पुण्यं प्रकीर्तितम्
सर्वेष्वेव पुराणेषु एतद्धि निश्चितं सदा ॥ २९ ॥
विश्वास-प्रस्तुतिः
पुण्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम्
धन्यं पवित्रमायुष्यं पुत्रदं वृद्धिदायकम् ॥ ३० ॥
मूलम्
पुण्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम्
धन्यं पवित्रमायुष्यं पुत्रदं वृद्धिदायकम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
यः शृणोति नरो भक्त्या भावध्यानसमन्वितः
अश्वमेधफलं तस्य जायते नात्र संशयः ॥ ३१ ॥
मूलम्
यः शृणोति नरो भक्त्या भावध्यानसमन्वितः
अश्वमेधफलं तस्य जायते नात्र संशयः ॥ ३१ ॥
इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे
राज्याभिषेकोनाम सप्तविंशोऽध्यायः २७