०२२

व्यास उवाच-

विश्वास-प्रस्तुतिः

प्रश्नमेकं महाभाग करिष्ये साम्प्रतं वद
त्वयैव पूर्वमुक्तं हि सुव्रतं च प्रतीश्वरम् ॥ १ ॥

मूलम्

प्रश्नमेकं महाभाग करिष्ये साम्प्रतं वद
त्वयैव पूर्वमुक्तं हि सुव्रतं च प्रतीश्वरम् ॥ १ ॥

विश्वास-प्रस्तुतिः

पूर्वाभ्यासेन सन्ध्यायन्नारायणमनामयम्
कस्यां ज्ञात्यां समुत्पन्नः सुव्रतः पूर्वजन्मनि ॥ २ ॥

मूलम्

पूर्वाभ्यासेन सन्ध्यायन्नारायणमनामयम्
कस्यां ज्ञात्यां समुत्पन्नः सुव्रतः पूर्वजन्मनि ॥ २ ॥

विश्वास-प्रस्तुतिः

तन्मे त्वं साम्प्रतं ब्रूहि कथमाराधितो हरिः
अनेनापि स देवेश कोयं पुण्यसमाविलः ॥ ३ ॥

मूलम्

तन्मे त्वं साम्प्रतं ब्रूहि कथमाराधितो हरिः
अनेनापि स देवेश कोयं पुण्यसमाविलः ॥ ३ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच-
वैदिशे नगरे पुण्ये सर्वऋद्धिसमाकुले
तत्र राजा महातेजा ऋतध्वजसुतो बली ॥ ४ ॥

मूलम्

ब्रह्मोवाच-
वैदिशे नगरे पुण्ये सर्वऋद्धिसमाकुले
तत्र राजा महातेजा ऋतध्वजसुतो बली ॥ ४ ॥

विश्वास-प्रस्तुतिः

तस्यात्मजो महाप्राज्ञो रुक्मभूषणविश्रुतः
सन्ध्यावली तस्य भार्या धर्मपत्नी यशस्विनी ॥ ५ ॥

मूलम्

तस्यात्मजो महाप्राज्ञो रुक्मभूषणविश्रुतः
सन्ध्यावली तस्य भार्या धर्मपत्नी यशस्विनी ॥ ५ ॥

विश्वास-प्रस्तुतिः

तस्यां पुत्रं समुत्पाद्य स आत्मसदृशं ततः
तस्य धर्माङ्गदं नाम चकार नृपनन्दनः ॥ ६ ॥

मूलम्

तस्यां पुत्रं समुत्पाद्य स आत्मसदृशं ततः
तस्य धर्माङ्गदं नाम चकार नृपनन्दनः ॥ ६ ॥

विश्वास-प्रस्तुतिः

सर्वलक्षणसम्पन्नः पितृभक्तिपरायणः
रुक्माङ्गदस्य तनयो योयं भगवतां वरः ॥ ७ ॥

मूलम्

सर्वलक्षणसम्पन्नः पितृभक्तिपरायणः
रुक्माङ्गदस्य तनयो योयं भगवतां वरः ॥ ७ ॥

विश्वास-प्रस्तुतिः

पितुः सौख्याय येनापि मोहिन्यै तु शिरो ददे
वैष्णवेन च धर्मेण पितृभक्त्या तु तस्य हि ॥ ८ ॥

मूलम्

पितुः सौख्याय येनापि मोहिन्यै तु शिरो ददे
वैष्णवेन च धर्मेण पितृभक्त्या तु तस्य हि ॥ ८ ॥

विश्वास-प्रस्तुतिः

सुप्रसन्नो हृषीकेशः सकायो वैष्णवं पदम्
नीतस्तु सर्वधर्मज्ञो वैष्णवः सात्वतां वरः ॥ ९ ॥

मूलम्

सुप्रसन्नो हृषीकेशः सकायो वैष्णवं पदम्
नीतस्तु सर्वधर्मज्ञो वैष्णवः सात्वतां वरः ॥ ९ ॥

विश्वास-प्रस्तुतिः

धर्माङ्गदो महाप्राज्ञः प्रज्ञाज्ञानविशारदः
तत्रस्थो वै महाप्राज्ञो धर्मोसौ धर्मभूषणः ॥ १० ॥

मूलम्

धर्माङ्गदो महाप्राज्ञः प्रज्ञाज्ञानविशारदः
तत्रस्थो वै महाप्राज्ञो धर्मोसौ धर्मभूषणः ॥ १० ॥

विश्वास-प्रस्तुतिः

दिव्यान्मनोनुगान्भोगान्मोदमानः प्रभुञ्जति
पूर्णे युगसहस्रान्ते धर्मो वै धर्मभूषणः ॥ ११ ॥

मूलम्

दिव्यान्मनोनुगान्भोगान्मोदमानः प्रभुञ्जति
पूर्णे युगसहस्रान्ते धर्मो वै धर्मभूषणः ॥ ११ ॥

विश्वास-प्रस्तुतिः

तस्मात्पदात्परिभ्रष्टो विष्णोश्चैव प्रसादतः
सुव्रतो नाम मेधावी सुमनानन्दवर्द्धनः ॥ १२ ॥

मूलम्

तस्मात्पदात्परिभ्रष्टो विष्णोश्चैव प्रसादतः
सुव्रतो नाम मेधावी सुमनानन्दवर्द्धनः ॥ १२ ॥

विश्वास-प्रस्तुतिः

सोमशर्मस्य तनयः श्रेष्ठो भगवतां वरः
तपश्चचार मेधावी विष्णुध्यानपरोभवत् ॥ १३ ॥

मूलम्

सोमशर्मस्य तनयः श्रेष्ठो भगवतां वरः
तपश्चचार मेधावी विष्णुध्यानपरोभवत् ॥ १३ ॥

विश्वास-प्रस्तुतिः

कामक्रोधादिकान्दोषान्परित्यज्य द्विजोत्तमः
संयम्यचैन्द्रियं वर्गं तपस्तेपे निरन्तरम् ॥ १४ ॥

मूलम्

कामक्रोधादिकान्दोषान्परित्यज्य द्विजोत्तमः
संयम्यचैन्द्रियं वर्गं तपस्तेपे निरन्तरम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

वैडूर्यपर्वतश्रेष्ठे सिद्धेश्वरस्य सन्निधौ
एकीकृत्य मनश्चायं संयोज्य विष्णुना सह ॥ १५ ॥

मूलम्

वैडूर्यपर्वतश्रेष्ठे सिद्धेश्वरस्य सन्निधौ
एकीकृत्य मनश्चायं संयोज्य विष्णुना सह ॥ १५ ॥

विश्वास-प्रस्तुतिः

एवं वर्षशतं स्थित्वा ध्यानेनास्य महात्मनः
सुप्रसन्नो जगन्नाथः शङ्खचक्रगदाधरः ॥ १६ ॥

मूलम्

एवं वर्षशतं स्थित्वा ध्यानेनास्य महात्मनः
सुप्रसन्नो जगन्नाथः शङ्खचक्रगदाधरः ॥ १६ ॥

विश्वास-प्रस्तुतिः

तस्मै वरं ददावन्यं सलक्ष्म्या सह केशवः
भोभोः सुव्रत धर्मात्मन्बुध्यस्व विबुधांवर ॥ १७ ॥

मूलम्

तस्मै वरं ददावन्यं सलक्ष्म्या सह केशवः
भोभोः सुव्रत धर्मात्मन्बुध्यस्व विबुधांवर ॥ १७ ॥

विश्वास-प्रस्तुतिः

वरं वरय भद्रं ते कृष्णोऽहं ते समागतः
एवमाकर्ण्य मेधावी विष्णोर्वाक्यमनुत्तमम् ॥ १८ ॥

मूलम्

वरं वरय भद्रं ते कृष्णोऽहं ते समागतः
एवमाकर्ण्य मेधावी विष्णोर्वाक्यमनुत्तमम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

हर्षेण महताविष्टो दृष्ट्वा देवं जनार्दनम्
बद्धाञ्जलिपुटो भूत्वा प्रणाममकरोत्तदा ॥ १९ ॥

मूलम्

हर्षेण महताविष्टो दृष्ट्वा देवं जनार्दनम्
बद्धाञ्जलिपुटो भूत्वा प्रणाममकरोत्तदा ॥ १९ ॥

विश्वास-प्रस्तुतिः

सुव्रत उवाच-
संसारसागरमतीव महासुदुःखजालोर्मिभिर्विविधमोहचयैस्तरङ्गैः
सम्पूर्णमस्ति निजदोषगुणैस्तु प्राप्तस्तस्मात्समुद्धर जनार्दनमाशुदीनम् ॥ २० ॥

मूलम्

सुव्रत उवाच-
संसारसागरमतीव महासुदुःखजालोर्मिभिर्विविधमोहचयैस्तरङ्गैः
सम्पूर्णमस्ति निजदोषगुणैस्तु प्राप्तस्तस्मात्समुद्धर जनार्दनमाशुदीनम् ॥ २० ॥

विश्वास-प्रस्तुतिः

कर्माम्बुदे महति गर्जतिवर्षतीव विद्युल्लतोल्लसतिपातकसञ्चयैर्मे
मोहान्धकारपटलैर्मम नास्ति दृष्टिर्दीनस्य तस्य मधुसूदन देहि हस्तम् ॥ २१ ॥

मूलम्

कर्माम्बुदे महति गर्जतिवर्षतीव विद्युल्लतोल्लसतिपातकसञ्चयैर्मे
मोहान्धकारपटलैर्मम नास्ति दृष्टिर्दीनस्य तस्य मधुसूदन देहि हस्तम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

संसारकाननघनं बहुदुःखवृक्षैः संसेव्यमानमपि मोहमयैश्च सिंहैः
सन्दीप्तमस्ति करुणाबहुवह्नितेजः सन्तप्यमानमनिशं परिपाहि कृष्ण ॥ २२ ॥

मूलम्

संसारकाननघनं बहुदुःखवृक्षैः संसेव्यमानमपि मोहमयैश्च सिंहैः
सन्दीप्तमस्ति करुणाबहुवह्नितेजः सन्तप्यमानमनिशं परिपाहि कृष्ण ॥ २२ ॥

विश्वास-प्रस्तुतिः

संसारवृक्षमतिजीर्णमपीह उच्चं मायासुकन्दकरुणा बहुदुःखशाखम्
जायादिसङ्गच्छदनं फलितं मुरारे तत्राधिरूढपतितं भगवन्हि रक्ष ॥ २३ ॥

मूलम्

संसारवृक्षमतिजीर्णमपीह उच्चं मायासुकन्दकरुणा बहुदुःखशाखम्
जायादिसङ्गच्छदनं फलितं मुरारे तत्राधिरूढपतितं भगवन्हि रक्ष ॥ २३ ॥

विश्वास-प्रस्तुतिः

दुःखानलैर्विविधमोहमयैः सुधूमैः शोकैर्वियोगमरणान्तिक सन्निभैश्च
दग्धोस्मि कृष्ण सततं मम देहि मोक्षं ज्ञानाम्बुदैः समभिषिञ्च सदैव मां त्वम् ॥ २४ ॥

मूलम्

दुःखानलैर्विविधमोहमयैः सुधूमैः शोकैर्वियोगमरणान्तिक सन्निभैश्च
दग्धोस्मि कृष्ण सततं मम देहि मोक्षं ज्ञानाम्बुदैः समभिषिञ्च सदैव मां त्वम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

घोरान्धकारपटले महतीव गर्ते संसारनाम्निपतितं सततं हि कृष्ण
त्वं सत्कृपो मम हि दीनभयातुरस्य तस्माद्विरज्यशरणं तव आगतोस्मि ॥ २५ ॥

मूलम्

घोरान्धकारपटले महतीव गर्ते संसारनाम्निपतितं सततं हि कृष्ण
त्वं सत्कृपो मम हि दीनभयातुरस्य तस्माद्विरज्यशरणं तव आगतोस्मि ॥ २५ ॥

विश्वास-प्रस्तुतिः

त्वामेव ये नियतमानसभावयुक्ता ध्यायन्ति ज्ञानमनसा पदवीं लभन्ते
नत्वैव पादयुगलं च महासुपुण्यं यद्देवकिन्नरगणाः परिचिन्तयन्ति ॥ २६ ॥

मूलम्

त्वामेव ये नियतमानसभावयुक्ता ध्यायन्ति ज्ञानमनसा पदवीं लभन्ते
नत्वैव पादयुगलं च महासुपुण्यं यद्देवकिन्नरगणाः परिचिन्तयन्ति ॥ २६ ॥

विश्वास-प्रस्तुतिः

नान्यं वदामि न भजामि न चिन्तयामि त्वत्पादपद्मयुगलं सततं नमामि
कामं त्वमेव मम पूरय मेद्य कृष्ण दूरेण यातु मम पातकसञ्चयस्ते ॥ २७ ॥

मूलम्

नान्यं वदामि न भजामि न चिन्तयामि त्वत्पादपद्मयुगलं सततं नमामि
कामं त्वमेव मम पूरय मेद्य कृष्ण दूरेण यातु मम पातकसञ्चयस्ते ॥ २७ ॥

विश्वास-प्रस्तुतिः

दासोस्मि देव तव किङ्करजन्मजन्म त्वत्पादपद्मयुगलं सततं स्मरामि ॥ २८ ॥

मूलम्

दासोस्मि देव तव किङ्करजन्मजन्म त्वत्पादपद्मयुगलं सततं स्मरामि ॥ २८ ॥

विश्वास-प्रस्तुतिः

यदि कृष्ण प्रसन्नोसि देहि मे सुवरं प्रभो
मन्मातापितरौ कृष्ण सकायौ मन्दिरे नय ॥ २९ ॥

मूलम्

यदि कृष्ण प्रसन्नोसि देहि मे सुवरं प्रभो
मन्मातापितरौ कृष्ण सकायौ मन्दिरे नय ॥ २९ ॥

विश्वास-प्रस्तुतिः

आत्मनश्च महादेव मयासह न संशयः
श्रीकृष्ण उवाच-
एवं ते परमं कार्यं भविष्यति न संशयः ॥ ३० ॥

मूलम्

आत्मनश्च महादेव मयासह न संशयः
श्रीकृष्ण उवाच-
एवं ते परमं कार्यं भविष्यति न संशयः ॥ ३० ॥

विश्वास-प्रस्तुतिः

तस्य तुष्टो हृषीकेशो भक्त्या तस्य प्रतोषितः
प्रयातौ वैष्णवं लोकं दाहप्रलयवर्जितौ ॥ ३१ ॥

मूलम्

तस्य तुष्टो हृषीकेशो भक्त्या तस्य प्रतोषितः
प्रयातौ वैष्णवं लोकं दाहप्रलयवर्जितौ ॥ ३१ ॥

विश्वास-प्रस्तुतिः

सुव्रतेन समं तौ द्वौ सुमना सोमशर्मकौ
यावत्कल्पद्वयं प्राप्तं तावत्स सुव्रतो द्विजः ॥ ३२ ॥

मूलम्

सुव्रतेन समं तौ द्वौ सुमना सोमशर्मकौ
यावत्कल्पद्वयं प्राप्तं तावत्स सुव्रतो द्विजः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

बुभुजे बुभुजे दिव्याँल्लोकांश्चैव महामते
देवकार्यार्थमत्रैव काश्यपस्य गृहं पुनः ॥ ३३ ॥

मूलम्

बुभुजे बुभुजे दिव्याँल्लोकांश्चैव महामते
देवकार्यार्थमत्रैव काश्यपस्य गृहं पुनः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

अवतीर्णो महाप्राज्ञो वचनात्तस्य चक्रिणः
ऐन्द्रं पदं हि यो भुङ्क्ते विष्णोश्चैव प्रसादतः ॥ ३४ ॥

मूलम्

अवतीर्णो महाप्राज्ञो वचनात्तस्य चक्रिणः
ऐन्द्रं पदं हि यो भुङ्क्ते विष्णोश्चैव प्रसादतः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

वसुदत्तेति विख्यातः सर्वदेवैर्नमस्कृतः
ऐन्द्रं पदं हि यो भुङ्क्ते साम्प्रतं वासवो दिवि ॥ ३५ ॥

मूलम्

वसुदत्तेति विख्यातः सर्वदेवैर्नमस्कृतः
ऐन्द्रं पदं हि यो भुङ्क्ते साम्प्रतं वासवो दिवि ॥ ३५ ॥

विश्वास-प्रस्तुतिः

एतत्ते सर्वमाख्यातं सृष्टिसम्बन्धकारणम्
अन्यदेवं प्रवक्ष्यामि यदेव परिपृच्छसि ॥ ३६ ॥

मूलम्

एतत्ते सर्वमाख्यातं सृष्टिसम्बन्धकारणम्
अन्यदेवं प्रवक्ष्यामि यदेव परिपृच्छसि ॥ ३६ ॥

विश्वास-प्रस्तुतिः

व्यास उवाच-
धर्माङ्गदो महाप्राज्ञो रुक्माङ्गदसुतो बली
आद्ये कृतयुगे जातः सृष्टिकाले स वासवः ॥ ३७ ॥

मूलम्

व्यास उवाच-
धर्माङ्गदो महाप्राज्ञो रुक्माङ्गदसुतो बली
आद्ये कृतयुगे जातः सृष्टिकाले स वासवः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तत्कथं देवदेवेश अन्यो धर्माङ्गदो भुवि
अन्यो रुक्माङ्ङ्गदो राजा किं चायं त्रिदशाधिपः ॥ ३८ ॥

मूलम्

तत्कथं देवदेवेश अन्यो धर्माङ्गदो भुवि
अन्यो रुक्माङ्ङ्गदो राजा किं चायं त्रिदशाधिपः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

एतन्मे संशयं जातं तद्भवान्वक्तुमर्हति
ब्रह्मोवाच-
हन्त ते कथयिष्यामि सर्वसन्देहनाशनम् ॥ ३९ ॥

मूलम्

एतन्मे संशयं जातं तद्भवान्वक्तुमर्हति
ब्रह्मोवाच-
हन्त ते कथयिष्यामि सर्वसन्देहनाशनम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

देवस्य लीलासृष्ट्यर्थे वर्तते द्विजसत्तम
यथा वाराश्च पक्षाश्च मासाश्च ऋतवो यथा ॥ ४० ॥

मूलम्

देवस्य लीलासृष्ट्यर्थे वर्तते द्विजसत्तम
यथा वाराश्च पक्षाश्च मासाश्च ऋतवो यथा ॥ ४० ॥

विश्वास-प्रस्तुतिः

संवत्सराश्च मनवस्तथा यान्ति युगाः पुनः
पश्चात्कल्पः समायाति व्रजाम्येवं जनार्दनम् ॥ ४१ ॥

मूलम्

संवत्सराश्च मनवस्तथा यान्ति युगाः पुनः
पश्चात्कल्पः समायाति व्रजाम्येवं जनार्दनम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

अहमेव महाप्राज्ञ मयि यान्ति चराचराः
पुनः सृजति योगात्मा पूर्ववद्विश्वमेव हि ॥ ४२ ॥

मूलम्

अहमेव महाप्राज्ञ मयि यान्ति चराचराः
पुनः सृजति योगात्मा पूर्ववद्विश्वमेव हि ॥ ४२ ॥

विश्वास-प्रस्तुतिः

पुनरहं पुनर्वेदाः पुनस्ते देवता द्विजाः
तथा भूपाश्च ते सर्वे स्वचरित्रसमाविलाः ॥ ४३ ॥

मूलम्

पुनरहं पुनर्वेदाः पुनस्ते देवता द्विजाः
तथा भूपाश्च ते सर्वे स्वचरित्रसमाविलाः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

प्रभवन्ति महाभाग विद्वांस्तत्र न मुह्यति
पूर्वकल्पे महाभागो यथा रुक्माङ्गदो नृपः ॥ ४४ ॥

मूलम्

प्रभवन्ति महाभाग विद्वांस्तत्र न मुह्यति
पूर्वकल्पे महाभागो यथा रुक्माङ्गदो नृपः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

तथा धर्माङ्गदश्चायं सञ्जातः ख्यातिमान्द्विजः
रामादयो महाप्राज्ञा ययातिर्नहुषस्तथा ॥ ४५ ॥

मूलम्

तथा धर्माङ्गदश्चायं सञ्जातः ख्यातिमान्द्विजः
रामादयो महाप्राज्ञा ययातिर्नहुषस्तथा ॥ ४५ ॥

विश्वास-प्रस्तुतिः

मन्वादयो महात्मानः प्रभवन्ति लयन्ति च
ऐन्द्रं पदं प्रभुञ्जन्ति राजानो धर्मतत्पराः ॥ ४६ ॥

मूलम्

मन्वादयो महात्मानः प्रभवन्ति लयन्ति च
ऐन्द्रं पदं प्रभुञ्जन्ति राजानो धर्मतत्पराः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

यथा धर्माङ्गदो वीरः प्रभुञ्जति महत्पदम्
एवं वेदाश्च देवाश्च पुराणाः स्मृतिपूर्वकाः ॥ ४७ ॥

मूलम्

यथा धर्माङ्गदो वीरः प्रभुञ्जति महत्पदम्
एवं वेदाश्च देवाश्च पुराणाः स्मृतिपूर्वकाः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

एतत्तु सर्वमाख्यातं तवाग्रे द्विजसत्तम
चरितं सुव्रतस्याथ पुण्यं सुगतिदायकम् ॥ ४८ ॥

मूलम्

एतत्तु सर्वमाख्यातं तवाग्रे द्विजसत्तम
चरितं सुव्रतस्याथ पुण्यं सुगतिदायकम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

अव्यक्तं तु महाभाग प्रब्रवीमि तवाग्रतः ॥ ४९ ॥

मूलम्

अव्यक्तं तु महाभाग प्रब्रवीमि तवाग्रतः ॥ ४९ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे ऐन्द्रे सुव्रतो-
पाख्यानन्नाम द्वाविंशोऽध्यायः २२