०१९

सूत उवाच-

विश्वास-प्रस्तुतिः

सोमशर्मा महाप्राज्ञः सुमनया सह सत्तमः
कपिलासङ्गमे पुण्ये रेवातीरे सुपुण्यदे ॥ १ ॥

मूलम्

सोमशर्मा महाप्राज्ञः सुमनया सह सत्तमः
कपिलासङ्गमे पुण्ये रेवातीरे सुपुण्यदे ॥ १ ॥

विश्वास-प्रस्तुतिः

स्नात्वा तत्र स मेधावी तर्पयित्वा सुरान्पितॄन्
तपस्तेपे सुशान्तात्मा जपन्नारायणं शिवम् ॥ २ ॥

मूलम्

स्नात्वा तत्र स मेधावी तर्पयित्वा सुरान्पितॄन्
तपस्तेपे सुशान्तात्मा जपन्नारायणं शिवम् ॥ २ ॥

विश्वास-प्रस्तुतिः

द्वादशाक्षरमन्त्रेण ध्यानयुक्तो महामनाः
तस्यैव देवदेवस्य वासुदेवस्य सुव्रतः ॥ ३ ॥

मूलम्

द्वादशाक्षरमन्त्रेण ध्यानयुक्तो महामनाः
तस्यैव देवदेवस्य वासुदेवस्य सुव्रतः ॥ ३ ॥

विश्वास-प्रस्तुतिः

आसने शयने याने स्वप्ने पश्यति केशवम्
सदैव निश्चलो भूत्वा कामक्रोधविवर्जितः ॥ ४ ॥

मूलम्

आसने शयने याने स्वप्ने पश्यति केशवम्
सदैव निश्चलो भूत्वा कामक्रोधविवर्जितः ॥ ४ ॥

विश्वास-प्रस्तुतिः

सा च साध्वी महाभागा पतिव्रतपरायणा
सुमना कान्तमेवापि शुश्रूषति तपोन्वितम् ॥ ५ ॥

मूलम्

सा च साध्वी महाभागा पतिव्रतपरायणा
सुमना कान्तमेवापि शुश्रूषति तपोन्वितम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

ध्यायमानस्य तस्यापि विघ्नैः सन्दर्शितं भयम्
सर्पा विषोल्बणाः कृष्णास्तत्र यान्ति महात्मनः ॥ ६ ॥

मूलम्

ध्यायमानस्य तस्यापि विघ्नैः सन्दर्शितं भयम्
सर्पा विषोल्बणाः कृष्णास्तत्र यान्ति महात्मनः ॥ ६ ॥

विश्वास-प्रस्तुतिः

पार्श्वे ते तप्यमानस्य तस्य ते सोमशर्मणः
सिंहव्याघ्रगजा दृष्टा भयमेवं प्रचक्रिरे ॥ ७ ॥

मूलम्

पार्श्वे ते तप्यमानस्य तस्य ते सोमशर्मणः
सिंहव्याघ्रगजा दृष्टा भयमेवं प्रचक्रिरे ॥ ७ ॥

विश्वास-प्रस्तुतिः

वेताला राक्षसा भूताः कूष्माण्डाः प्रेतभैरवाः
भयं विदर्शयन्त्येते दारुणं प्राणनाशनम् ॥ ८ ॥

मूलम्

वेताला राक्षसा भूताः कूष्माण्डाः प्रेतभैरवाः
भयं विदर्शयन्त्येते दारुणं प्राणनाशनम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

नानाविधा महाभीमाः सिंहास्तत्र समागताः
दंष्ट्राकरालवक्त्राश्च जगर्जुश्चातिभैरवम् ॥ ९ ॥

मूलम्

नानाविधा महाभीमाः सिंहास्तत्र समागताः
दंष्ट्राकरालवक्त्राश्च जगर्जुश्चातिभैरवम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

विष्णोर्ध्यानात्स धर्मात्मा न चचाल महामतिः
महाविघ्नैः सुसंरूढैश्चालितो मुनिपुङ्गवः ॥ १० ॥

मूलम्

विष्णोर्ध्यानात्स धर्मात्मा न चचाल महामतिः
महाविघ्नैः सुसंरूढैश्चालितो मुनिपुङ्गवः ॥ १० ॥

विश्वास-प्रस्तुतिः

एवं न चलते ध्यानात्सोमशर्मा द्विजोत्तमः
झञ्झावातैश्च शीतेन महावृष्ट्या सुपीडितः ॥ ११ ॥

मूलम्

एवं न चलते ध्यानात्सोमशर्मा द्विजोत्तमः
झञ्झावातैश्च शीतेन महावृष्ट्या सुपीडितः ॥ ११ ॥

विश्वास-प्रस्तुतिः

भम्भारावमहाभीमः सिंहस्तत्र समागतः
तं दृष्ट्वा भयवित्रस्तः सस्मार नृहरिं द्विजः ॥ १२ ॥

मूलम्

भम्भारावमहाभीमः सिंहस्तत्र समागतः
तं दृष्ट्वा भयवित्रस्तः सस्मार नृहरिं द्विजः ॥ १२ ॥

विश्वास-प्रस्तुतिः

इन्द्रनीलप्रतीकाशं पीतवस्त्रं महौजसम्
शङ्खचक्रधरं देवं गदापङ्कजधारिणम् ॥ १३ ॥

मूलम्

इन्द्रनीलप्रतीकाशं पीतवस्त्रं महौजसम्
शङ्खचक्रधरं देवं गदापङ्कजधारिणम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

महामौक्तिकहारेण इन्दुवर्णानुकारिणा
कौस्तुभेनापि रत्नेन द्योतमानं जनार्दनम् ॥ १४ ॥

मूलम्

महामौक्तिकहारेण इन्दुवर्णानुकारिणा
कौस्तुभेनापि रत्नेन द्योतमानं जनार्दनम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

श्रीवत्साङ्केन दिव्येन हृदयं यस्य राजते
सर्वाभरणशोभाङ्गं शतपत्रनिभेक्षणम् ॥ १५ ॥

मूलम्

श्रीवत्साङ्केन दिव्येन हृदयं यस्य राजते
सर्वाभरणशोभाङ्गं शतपत्रनिभेक्षणम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

सुस्मितास्यं सुप्रसन्नं रत्नदामाभिशोभितम्
भ्राजमानं हृषीकेशं ध्यानं तेन कृतं ध्रुवम् ॥ १६ ॥

मूलम्

सुस्मितास्यं सुप्रसन्नं रत्नदामाभिशोभितम्
भ्राजमानं हृषीकेशं ध्यानं तेन कृतं ध्रुवम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

त्वमेव शरणं कृष्ण शरणागतवत्सल
नमोस्तु देवदेवाय किं मे भयं करिष्यति ॥ १७ ॥

मूलम्

त्वमेव शरणं कृष्ण शरणागतवत्सल
नमोस्तु देवदेवाय किं मे भयं करिष्यति ॥ १७ ॥

विश्वास-प्रस्तुतिः

यस्योदरे त्रयो लोकाः सप्त चान्ये महात्मनः
शरणं तस्य प्रविष्टोस्मि क्वास्ते भयं ममैव हि ॥ १८ ॥

मूलम्

यस्योदरे त्रयो लोकाः सप्त चान्ये महात्मनः
शरणं तस्य प्रविष्टोस्मि क्वास्ते भयं ममैव हि ॥ १८ ॥

विश्वास-प्रस्तुतिः

यस्माद्भयाः प्रवर्तन्ते कृत्यादिक महाबलाः
सर्वभयप्रहर्तारं तमस्मि शरणं गतः ॥ १९ ॥

मूलम्

यस्माद्भयाः प्रवर्तन्ते कृत्यादिक महाबलाः
सर्वभयप्रहर्तारं तमस्मि शरणं गतः ॥ १९ ॥

विश्वास-प्रस्तुतिः

पातकानां तु सर्वेषां दानवानां महाभयम्
रक्षको विष्णुभक्तानां तमस्मि शरणं गतः ॥ २० ॥

मूलम्

पातकानां तु सर्वेषां दानवानां महाभयम्
रक्षको विष्णुभक्तानां तमस्मि शरणं गतः ॥ २० ॥

विश्वास-प्रस्तुतिः

वृन्दारकाणां सर्वेषां दानवानां महात्मनाम्
यो गतिः कृष्णभक्तानां तमस्मि शरणं गतः ॥ २१ ॥

मूलम्

वृन्दारकाणां सर्वेषां दानवानां महात्मनाम्
यो गतिः कृष्णभक्तानां तमस्मि शरणं गतः ॥ २१ ॥

विश्वास-प्रस्तुतिः

अभयो भयनाशाय पापनाशाय ज्ञानवान्
एकश्चेन्द्रस्वरूपेण तमस्मि शरणं गतः ॥ २२ ॥

मूलम्

अभयो भयनाशाय पापनाशाय ज्ञानवान्
एकश्चेन्द्रस्वरूपेण तमस्मि शरणं गतः ॥ २२ ॥

विश्वास-प्रस्तुतिः

व्याधीनां नाशकायैव य औषधस्वरूपवान्
निरामयो निरानन्दस्तमस्मि शरणङ्गतः ॥ २३ ॥

मूलम्

व्याधीनां नाशकायैव य औषधस्वरूपवान्
निरामयो निरानन्दस्तमस्मि शरणङ्गतः ॥ २३ ॥

विश्वास-प्रस्तुतिः

अचलश्चालयेल्लोकानपापो ज्ञानमेव च
तमस्मि शरणं प्राप्तो भयं किं मे करिष्यति ॥ २४ ॥

मूलम्

अचलश्चालयेल्लोकानपापो ज्ञानमेव च
तमस्मि शरणं प्राप्तो भयं किं मे करिष्यति ॥ २४ ॥

विश्वास-प्रस्तुतिः

साधूनां चापि सर्वेषां पालको यो ह्यनामयः
पाति विश्वं च विश्वात्मा तमस्मि शरणङ्गतः ॥ २५ ॥

मूलम्

साधूनां चापि सर्वेषां पालको यो ह्यनामयः
पाति विश्वं च विश्वात्मा तमस्मि शरणङ्गतः ॥ २५ ॥

विश्वास-प्रस्तुतिः

यो मे मृगेन्द्ररूपेण भयं दर्शयतेग्रतः
तमहं शरणं प्राप्तो नरसिंहं नमाम्यहम् ॥ २६ ॥

मूलम्

यो मे मृगेन्द्ररूपेण भयं दर्शयतेग्रतः
तमहं शरणं प्राप्तो नरसिंहं नमाम्यहम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

मदमत्तो महाकायो वनहस्ती समागतः
गजलीलागतिं देवं शरणागतवत्सलम् ॥ २७ ॥

मूलम्

मदमत्तो महाकायो वनहस्ती समागतः
गजलीलागतिं देवं शरणागतवत्सलम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

गजास्यं ज्ञानसम्पन्नं सपाशाङ्कुशधारिणम्
कालास्यं गजतुण्डं च शरणं सुगतोस्म्यहम् ॥ २८ ॥

मूलम्

गजास्यं ज्ञानसम्पन्नं सपाशाङ्कुशधारिणम्
कालास्यं गजतुण्डं च शरणं सुगतोस्म्यहम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

हिरण्याक्षप्रहर्तारं वाराहं शरणङ्गतः
वामनं तं प्रपन्नोस्मि शरणागतवत्सलम् ॥ २९ ॥

मूलम्

हिरण्याक्षप्रहर्तारं वाराहं शरणङ्गतः
वामनं तं प्रपन्नोस्मि शरणागतवत्सलम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

ह्रस्वास्तु वामनाः कुब्जाः प्रेताः कूष्माण्डकादयः
मृत्युरूपधराः सर्वे दर्शयन्ति भयं मम ॥ ३० ॥

मूलम्

ह्रस्वास्तु वामनाः कुब्जाः प्रेताः कूष्माण्डकादयः
मृत्युरूपधराः सर्वे दर्शयन्ति भयं मम ॥ ३० ॥

विश्वास-प्रस्तुतिः

अमृतं तं प्रपन्नोस्मि किं भयं मे करिष्यति
ब्रह्मण्यो ब्रह्मदो ब्रह्मा ब्रह्मज्ञानमयो हरिः ॥ ३१ ॥

मूलम्

अमृतं तं प्रपन्नोस्मि किं भयं मे करिष्यति
ब्रह्मण्यो ब्रह्मदो ब्रह्मा ब्रह्मज्ञानमयो हरिः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

शरणं तं प्रपन्नोस्मि भयं किं मे करिष्यति
अभयो यो हि जगतो भीतिघ्नो भीतिदायकः ॥ ३२ ॥

मूलम्

शरणं तं प्रपन्नोस्मि भयं किं मे करिष्यति
अभयो यो हि जगतो भीतिघ्नो भीतिदायकः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

भयरूपं प्रपन्नोस्मि भयं किं मे करिष्यति
तारकः सर्वलोकानां नाशकः सर्वपापिनाम् ॥ ३३ ॥

मूलम्

भयरूपं प्रपन्नोस्मि भयं किं मे करिष्यति
तारकः सर्वलोकानां नाशकः सर्वपापिनाम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तमहं शरणं प्राप्तो धर्मरूपं जनार्दनम्
सुरारणं यो हि रणे वपुर्द्धारयतेऽद्भुतम् ॥ ३४ ॥

मूलम्

तमहं शरणं प्राप्तो धर्मरूपं जनार्दनम्
सुरारणं यो हि रणे वपुर्द्धारयतेऽद्भुतम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

शरणं तस्य गन्तास्मि सदागतिरयं मम
झञ्झावातो महाचण्डो वपुर्दूयति मे भृशम् ॥ ३५ ॥

मूलम्

शरणं तस्य गन्तास्मि सदागतिरयं मम
झञ्झावातो महाचण्डो वपुर्दूयति मे भृशम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

शरणं तं प्रपन्नोस्मि सदागतिरयं मम
अतिशीतं चातिवर्षा आतपस्तापदायकः ॥ ३६ ॥

मूलम्

शरणं तं प्रपन्नोस्मि सदागतिरयं मम
अतिशीतं चातिवर्षा आतपस्तापदायकः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

एषां रूपेण यो देवस्तस्याहं शरणं गतः
कालरूपा अमी प्राप्ता भयदा मम चालकाः ॥ ३७ ॥

मूलम्

एषां रूपेण यो देवस्तस्याहं शरणं गतः
कालरूपा अमी प्राप्ता भयदा मम चालकाः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

एषां शरणं प्रपन्नोस्मि हरेः स्वरूपिणां सदा ॥ ३८ ॥

मूलम्

एषां शरणं प्रपन्नोस्मि हरेः स्वरूपिणां सदा ॥ ३८ ॥

विश्वास-प्रस्तुतिः

यं सर्वदेवं परमेश्वरं हि निष्केवलं ज्ञानमयं प्रदीपम्
वदन्ति नारायणमादिसिद्धं सिद्धेश्वरं तं शरणं प्रपद्ये ॥ ३९ ॥

मूलम्

यं सर्वदेवं परमेश्वरं हि निष्केवलं ज्ञानमयं प्रदीपम्
वदन्ति नारायणमादिसिद्धं सिद्धेश्वरं तं शरणं प्रपद्ये ॥ ३९ ॥

विश्वास-प्रस्तुतिः

इति ध्यायन्स्तुवन्नित्यं केशवं क्लेशनाशनम्
भक्त्या तेन समानीतस्तदात्महृदये हरिः ॥ ४० ॥

मूलम्

इति ध्यायन्स्तुवन्नित्यं केशवं क्लेशनाशनम्
भक्त्या तेन समानीतस्तदात्महृदये हरिः ॥ ४० ॥

विश्वास-प्रस्तुतिः

उद्यमं विक्रमं तस्य स दृष्ट्वा सोमशर्मणः
आविर्भूय हृषीकेशस्तमुवाच प्रहृष्टवान् ॥ ४१ ॥

मूलम्

उद्यमं विक्रमं तस्य स दृष्ट्वा सोमशर्मणः
आविर्भूय हृषीकेशस्तमुवाच प्रहृष्टवान् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

सोमशर्मन्महाप्राज्ञ श्रूयतां भार्यया सह
वासुदेवोस्मि विप्रेन्द्र वरं याचय सुव्रत ॥ ४२ ॥

मूलम्

सोमशर्मन्महाप्राज्ञ श्रूयतां भार्यया सह
वासुदेवोस्मि विप्रेन्द्र वरं याचय सुव्रत ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तेनोक्तो हि स विप्रेन्द्र उन्मील्य नयनद्वयम्
दृष्ट्वा विश्वेश्वरं देवं घनश्यामं महोदयम् ॥ ४३ ॥

मूलम्

तेनोक्तो हि स विप्रेन्द्र उन्मील्य नयनद्वयम्
दृष्ट्वा विश्वेश्वरं देवं घनश्यामं महोदयम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

सर्वाभरणशोभाङ्गं सर्वायुधसमन्वितम्
दिव्यलक्षणसम्पन्नं पुण्डरीकनिभेक्षणम् ॥ ४४ ॥

मूलम्

सर्वाभरणशोभाङ्गं सर्वायुधसमन्वितम्
दिव्यलक्षणसम्पन्नं पुण्डरीकनिभेक्षणम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

पीतेन वाससा युक्तं राजमानं सुरेश्वरम्
वैनतेयसमारूढं शङ्खचक्रगदाधरम् ॥ ४५ ॥

मूलम्

पीतेन वाससा युक्तं राजमानं सुरेश्वरम्
वैनतेयसमारूढं शङ्खचक्रगदाधरम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

ब्रह्मादीनां सुधातारं जगतोस्य महायशाः
विश्वस्यास्य सदातीतं रूपातीतं जगद्गुरुम् ॥ ४६ ॥

मूलम्

ब्रह्मादीनां सुधातारं जगतोस्य महायशाः
विश्वस्यास्य सदातीतं रूपातीतं जगद्गुरुम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

हर्षेण महताविष्टो दण्डवत्प्रणिपत्य तम्
श्रियायुक्तं भासमानं सूर्यकोटिसमप्रभम् ॥ ४७ ॥

मूलम्

हर्षेण महताविष्टो दण्डवत्प्रणिपत्य तम्
श्रियायुक्तं भासमानं सूर्यकोटिसमप्रभम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

बद्धाञ्जलिपुटोभूत्वा तया सुमनया सह
जयजयेत्युवाचैनं जयमाधवमानद ॥ ४८ ॥

मूलम्

बद्धाञ्जलिपुटोभूत्वा तया सुमनया सह
जयजयेत्युवाचैनं जयमाधवमानद ॥ ४८ ॥

विश्वास-प्रस्तुतिः

जय योगीश योगीन्द्र जय नागाङ्गशायन
यज्ञाङ्ग जय यज्ञेश जय शाश्वतसर्वग ॥ ४९ ॥

मूलम्

जय योगीश योगीन्द्र जय नागाङ्गशायन
यज्ञाङ्ग जय यज्ञेश जय शाश्वतसर्वग ॥ ४९ ॥

विश्वास-प्रस्तुतिः

जय सर्वेश्वरानन्त यज्ञरूप नमोऽस्तु ते
जय ज्ञानवतां श्रेष्ठ जय त्वं ज्ञाननायक ॥ ५० ॥

मूलम्

जय सर्वेश्वरानन्त यज्ञरूप नमोऽस्तु ते
जय ज्ञानवतां श्रेष्ठ जय त्वं ज्ञाननायक ॥ ५० ॥

विश्वास-प्रस्तुतिः

जय सर्वदसर्वज्ञ जय त्वं सर्वभावन
जय जीवस्वरूपेश महाजीव नमोस्तुते ॥ ५१ ॥

मूलम्

जय सर्वदसर्वज्ञ जय त्वं सर्वभावन
जय जीवस्वरूपेश महाजीव नमोस्तुते ॥ ५१ ॥

विश्वास-प्रस्तुतिः

जय प्रज्ञादप्रज्ञाङ्ग जय प्राणप्रदायक
जय पापघ्न पुण्येश जय पुण्यपते हरे ॥ ५२ ॥

मूलम्

जय प्रज्ञादप्रज्ञाङ्ग जय प्राणप्रदायक
जय पापघ्न पुण्येश जय पुण्यपते हरे ॥ ५२ ॥

विश्वास-प्रस्तुतिः

जय ज्ञानस्वरूपेश ज्ञानगम्याय ते नमः
जय पद्मपलाशाक्ष पद्मनाभाय ते नमः ॥ ५३ ॥

मूलम्

जय ज्ञानस्वरूपेश ज्ञानगम्याय ते नमः
जय पद्मपलाशाक्ष पद्मनाभाय ते नमः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

जय गोविन्दगोपाल जय शङ्खधरामल
जय चक्रधराव्यक्त व्यक्तरूपाय ते नमः ॥ ५४ ॥

मूलम्

जय गोविन्दगोपाल जय शङ्खधरामल
जय चक्रधराव्यक्त व्यक्तरूपाय ते नमः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

जय विक्रमशोभाङ्ग जय विक्रमनायक
जय लक्ष्मीविलासाङ्ग नमो वेदमयाय ते ॥ ५५ ॥

मूलम्

जय विक्रमशोभाङ्ग जय विक्रमनायक
जय लक्ष्मीविलासाङ्ग नमो वेदमयाय ते ॥ ५५ ॥

विश्वास-प्रस्तुतिः

जय विक्रमशोभाङ्ग जय उद्यमदायक
जय उद्यमकालाय उद्यमाय नमोनमः ॥ ५६ ॥

मूलम्

जय विक्रमशोभाङ्ग जय उद्यमदायक
जय उद्यमकालाय उद्यमाय नमोनमः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

जय उद्यमशक्ताय उद्यमत्रयधारक
युद्धोद्यमप्रवृत्ताय तस्मै धर्माय ते नमः ॥ ५७ ॥

मूलम्

जय उद्यमशक्ताय उद्यमत्रयधारक
युद्धोद्यमप्रवृत्ताय तस्मै धर्माय ते नमः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

नमो हिरण्यरेताय तस्मै ते जायते नमः
अतितेजःस्वरूपाय सर्वतेजोमयाय च ॥ ५८ ॥

मूलम्

नमो हिरण्यरेताय तस्मै ते जायते नमः
अतितेजःस्वरूपाय सर्वतेजोमयाय च ॥ ५८ ॥

विश्वास-प्रस्तुतिः

दैत्यतेजोविनाशाय पापतेजोहराय च
गोब्राह्मणहितार्थाय नमोस्तु परमात्मने ॥ ५९ ॥

मूलम्

दैत्यतेजोविनाशाय पापतेजोहराय च
गोब्राह्मणहितार्थाय नमोस्तु परमात्मने ॥ ५९ ॥

विश्वास-प्रस्तुतिः

नमोस्तु हुतभोक्त्रे च नमो हव्यवहाय ते
नमः कव्यवहायैव स्वधारूपाय ते नमः ॥ ६० ॥

मूलम्

नमोस्तु हुतभोक्त्रे च नमो हव्यवहाय ते
नमः कव्यवहायैव स्वधारूपाय ते नमः ॥ ६० ॥

विश्वास-प्रस्तुतिः

स्वाहारूपाय यज्ञाय पावनाय नमोनमः
नमस्ते शार्ङ्गहस्ताय हरये पापहारिणे ॥ ६१ ॥

मूलम्

स्वाहारूपाय यज्ञाय पावनाय नमोनमः
नमस्ते शार्ङ्गहस्ताय हरये पापहारिणे ॥ ६१ ॥

विश्वास-प्रस्तुतिः

सदसच्चोदनायैव नमो विज्ञानशालिने
नमो वेदस्वरूपाय पावनाय नमोनमः ॥ ६२ ॥

मूलम्

सदसच्चोदनायैव नमो विज्ञानशालिने
नमो वेदस्वरूपाय पावनाय नमोनमः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

नमोस्तु हरिकेशाय सर्वक्लेशहराय ते
केशवाय परायैव नमस्ते विश्वधारिणे ॥ ६३ ॥

मूलम्

नमोस्तु हरिकेशाय सर्वक्लेशहराय ते
केशवाय परायैव नमस्ते विश्वधारिणे ॥ ६३ ॥

विश्वास-प्रस्तुतिः

नमः कृपाकरायैव नमो हर्षमयाय ते
अनन्ताय नमो नित्यं शुद्धाय क्लेशनाशिने ॥ ६४ ॥

मूलम्

नमः कृपाकरायैव नमो हर्षमयाय ते
अनन्ताय नमो नित्यं शुद्धाय क्लेशनाशिने ॥ ६४ ॥

विश्वास-प्रस्तुतिः

आनन्दाय नमो नित्यं शुद्धाय केवलाय ते
रुद्रैर्नमितपादाय विरञ्चिनमिताय ते ॥ ६५ ॥

मूलम्

आनन्दाय नमो नित्यं शुद्धाय केवलाय ते
रुद्रैर्नमितपादाय विरञ्चिनमिताय ते ॥ ६५ ॥

विश्वास-प्रस्तुतिः

सुरासुरेन्द्रनमित पादपद्माय ते नमः
नमोनमः परेशाय अजितायामृतात्मने ॥ ६६ ॥

मूलम्

सुरासुरेन्द्रनमित पादपद्माय ते नमः
नमोनमः परेशाय अजितायामृतात्मने ॥ ६६ ॥

विश्वास-प्रस्तुतिः

क्षीरसागरवासाय नमः पद्माप्रियाय ते
ॐकाराय च शुद्धाय अचलाय नमोनमः ॥ ६७ ॥

मूलम्

क्षीरसागरवासाय नमः पद्माप्रियाय ते
ॐकाराय च शुद्धाय अचलाय नमोनमः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

व्यापिने व्यापकायैव सर्वव्यसनहारिणे
नमोनमो वराहाय महाकूर्माय ते नमः ॥ ६८ ॥

मूलम्

व्यापिने व्यापकायैव सर्वव्यसनहारिणे
नमोनमो वराहाय महाकूर्माय ते नमः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

नमो वामनरूपाय नृसिंहाय महात्मने
नमो रामाय दिव्याय सर्वक्षत्रवधाय च ॥ ६९ ॥

मूलम्

नमो वामनरूपाय नृसिंहाय महात्मने
नमो रामाय दिव्याय सर्वक्षत्रवधाय च ॥ ६९ ॥

विश्वास-प्रस्तुतिः

सर्वज्ञानाय मत्स्याय नमो रामाय ते नमः
नमः कृष्णाय बुद्धाय नमो म्लेच्छप्रणाशिने ॥ ७० ॥

मूलम्

सर्वज्ञानाय मत्स्याय नमो रामाय ते नमः
नमः कृष्णाय बुद्धाय नमो म्लेच्छप्रणाशिने ॥ ७० ॥

विश्वास-प्रस्तुतिः

नमः कपिलविप्राय हयग्रीवाय ते नमः
नमो व्यासस्वरूपाय नमः सर्वमयाय ते ॥ ७१ ॥

मूलम्

नमः कपिलविप्राय हयग्रीवाय ते नमः
नमो व्यासस्वरूपाय नमः सर्वमयाय ते ॥ ७१ ॥

विश्वास-प्रस्तुतिः

एवं स्तुत्वा हृषीकेशं तमुवाच जनार्दनम्
गुणानां तु परं पारं ब्रह्मा वेत्ति न पावन ॥ ७२ ॥

मूलम्

एवं स्तुत्वा हृषीकेशं तमुवाच जनार्दनम्
गुणानां तु परं पारं ब्रह्मा वेत्ति न पावन ॥ ७२ ॥

विश्वास-प्रस्तुतिः

न चैव स्तोतुं सर्वज्ञस्तथा रुद्र सःहस्रदृक्
वक्तुं को हि समर्थस्तु कीदृशी मे मतिर्विभो ॥ ७३ ॥

मूलम्

न चैव स्तोतुं सर्वज्ञस्तथा रुद्र सःहस्रदृक्
वक्तुं को हि समर्थस्तु कीदृशी मे मतिर्विभो ॥ ७३ ॥

विश्वास-प्रस्तुतिः

निर्गुणं सगुणं स्तोत्रं मयैव तव केशव
क्षमशब्दापशब्दं मे तव दासोस्मि सुव्रत ॥ ७४ ॥

मूलम्

निर्गुणं सगुणं स्तोत्रं मयैव तव केशव
क्षमशब्दापशब्दं मे तव दासोस्मि सुव्रत ॥ ७४ ॥

विश्वास-प्रस्तुतिः

जन्मजन्मनि लोकेश दयां मे कुरु पावन ॥ ७५ ॥

मूलम्

जन्मजन्मनि लोकेश दयां मे कुरु पावन ॥ ७५ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे-
एन्द्रे सुमनोपाख्याने एकोनविंशोऽध्यायः १९